NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम्

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 3 डिजीभारतम् Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 3 डिजीभारतम्

अभ्यासः

प्रश्न 1.
अधोलिखिताना प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) कुत्र “डिजिटल इण्डिया” इत्यस्य चर्चा भवति?
उत्तरम्:
संपूर्ण विश्वे

(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
उत्तरम्:
कालपरिवर्तनेन।

(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
उत्तरम्:
रुप्यकाणाम्।

(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
उत्तरम्:
कर्गद-उद्योगे।

(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
उत्तरम्:
संगणकयन्त्रेण।

प्रश्न 2.
अधोलिखितानां प्रश्नान् पूर्णवाक्येन उत्तरत-
(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तरम्:
प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।

(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
उत्तरम्:
संगणकस्य अधिकाधिक प्रयोगेण वृक्षाणां कर्तनं न्यूनतां यास्यति।

(ग) चिकित्साल्ये कस्य आवश्यकता अद्य नानुभूयते?
उत्तरम्:
चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते।

(घ) वयम् कस्यां दिशि अग्रेसरामः?
उत्तरम्:
वयं डिजिटल भारतम् इति अस्यां दिशि अग्रसरामः।

(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
उत्तरम्:
वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति।

प्रश्न 3.
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) भोजपत्रोपरि लेखनम् आरब्धम्।
उत्तरम्:
भोजपत्रोपरि किम् आरब्धम्?

(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
उत्तरम्:
लेखनार्थम् कस्य आवश्यकतायाः अनुभूतिः न भविष्यति?

(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
उत्तरम्:
केषु कक्षं सुनिश्चितं भवेत्?

(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उत्तरम्:
सर्वाणि पत्राणि कुत्र सुरक्षितानि भवन्ति?

(ङ) वयम् उपचारार्थम् चिकित्साल्यं गच्छामः?
उत्तरम्:
वयम् किमर्थम् चिकित्साल्यं गच्छामः?

प्रश्न 4.
उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम् Q4
NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम् Q4.1
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम् Q4.2

प्रश्न 5.
अधोलिखितपदयोः संधि कृत्वा लिखत-
पदस्य + अस्य = ________
तालपत्र + उपरि = ________
च + अतिष्ठत = ________
कर्गद + उद्योगे = ________
क्रय + अर्थम् = ________
इति + अनयोः = ________
उपचार + अर्थम् = ________
उत्तरम्:
पदस्य + अस्य = पदस्यास्य
तालपत्र + उपरि = तालपत्रोपरि
च + अतिष्ठत = चातिष्ठत
कर्गद + उद्योगे = कर्गदोद्योगे
क्रय + अर्थम् = क्रयार्थम्
इति + अनयोः = इत्यनयोः
उपचार + अर्थम् = उपचारार्थम्

प्रश्न 6.
उदाहरणमनुसत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत-
यथा- जिज्ञासा – मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति
(क) आवश्यकता – ______________
(ख) सामग्री – ______________
(ग) पर्यावरण सुरक्षा – ______________
(घ) विश्रामगृहम् – ______________
उत्तरम्:
(क) आवश्यकता – रूप्यकाणाम् आवश्यकता प्रायेणाध समाप्ता एव।
(ख) सामग्री – लिखिता सामग्री दूरभाषयन्त्रे सुरक्षिता भवति।
(ग) पर्यावरण सुरक्षा – यदा वृक्षाणां कर्तन न भविष्यति तदा पर्यावरण-सुरक्षा सुनिश्चिता भविष्यति इति विश्वासः अस्ति।
(घ) विश्रामगृहम् – यात्रिणः विश्रामगृहं गत्वा तिष्ठन्ति।

प्रश्न 7.
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्ति कुरुत-
यथा : भिक्षुकाय धनं ददातु। (भिक्षुक)
(क) ___________ पुस्तकं देहि। (छात्र)
(ख) अहम् ___________ वस्त्राणि ददामि। (निर्धन)
(ग) ___________ पठनं रोचते। (लता)
(घ) रमेशः ___________ अलम्। (सुरेश)
(ङ) ___________ नमः। (अध्यापक)
उत्तरम्:
(क) छात्राय पुस्तकं देहि।
(ख) अहम् निर्धनाय वस्त्राणि ददामि।
(ग) लतायै पठनं रोचते।
(घ) रमेशः सुरेशाय अलम्।
(ङ) अध्यापकाय नमः।

योग्यता-विस्तारः
इंटरनेट : ज्ञान का महत्त्वपूर्ण माध्यम है।
इंटरनेट से किसी बात का ज्ञान आसानी से मिल सकता है। केवल एक “क्लिक” से ज्ञान-विज्ञान के अनेक पहलुओं तक पहुंचा जा सकता है। यह ज्ञान का महा-समुद्र है जिसमें एक सूक्ष्म बैक्टीरिया जैसे जीवाणु से लेकर ब्लैकहोल तक, राजनीति या व्यापार तक, अंतर्राष्ट्रीय संबंधों से लेकर विज्ञान संबंधी असीम उन्नति तक की जानकारी मिल जाती है। सामान्य रूप से हमें किसी बात की जानकारी के हेतु लाइब्रेरी जाना पड़ता है, परंतु अब हम घर बैठे सब पा लेते हैं। यह सामाजिक मंच है, जहाँ हम संसार के किसी स्थान पर स्थित व्यक्ति से किसी भी बारे में विचार-विनिमय कर सकते हैं। ई-मेल, वीडियो कॉलिंग आदि की सुविधाएँ सर्व सुलभ हैं। ऑनलाइन दूरस्थ शिक्षा (Online distance education) के द्वारा लोग घर बैठे अपना पाठ्यक्रम पूरा कर सकते हैं। यह मनोरंजन का फ्री साधन है। इसकी नेविगेशन सुविधा लोगों को एक से दूसरी जगह पहुंचाने में समर्थ है। कभी इसका अवकाश नहीं होता। यह हमें 24×7 मिल रहा है।

1. अनेक शब्दों के लिए एक शब्द-
ज्ञातुम् इच्छा – जिज्ञासा – जानने की इच्छा
कर्तुम् इच्छा – चिकीर्षा – करने की इच्छा
पातुम् इच्छा – पिपासा – पीने की इच्छा
भोक्तुम् इच्छा – बुभुक्षा – खाने की इच्छा
जीवितुम् इच्छा – जिजीविषा – जीले की इच्छा
गन्तुम् इच्छा – जिगमिषा जाने की इच्छा

2. “तुमुन्” प्रत्यय में ‘तुम्’ शेष बचता है। यह प्रत्यय के लिए अर्थ में प्रयुक्त होता है। जैसे।
कृ + तुमुन् – कर्तुम् – करने के लिए
दा + तुमुन् – दातुम् – देने के लिए
खाद् + तुमुन् – खादितुम् – खाने के लिए
पठ् + तुमुन् – पठितुम् – पढ़ने के लिए
लिख् + तुमुन् लिखितुम् – लिखने के लिए
गम् + तुमुन् – गन्तुम् – जाने के लिए

Class 8 Sanskrit Chapter 3 डिजीभारतम् Summary

पाठ-परिचयः
यह पाठ “डिजिटल इण्डिया” की मूल भावना पर आधारित निबंधात्मक पाठ है। इस पाठ में विज्ञान की उन्नति के उन पहलुओं को उभारा गया है, जिनमें हम (मानव) एक “क्लिक” के माध्यम से काफी कुछ कर सकते हैं। आज के समय में इंटरनेट ने मानव-जीवन को कितना आसान बना दिया है। भौगोलिक दृष्टिकोण से आज का मानव एक-दूसरे के काफी नज़दीक आ गया है। इससे जीवन के अधिकांश कार्य सुविधापूर्ण हो गए हैं। ऐसे ही विचारों को यहाँ आसान संस्कृत भाषा में प्रकट किया गया है।

मूलपाठः
अद्य संपूर्णविश्वे “डिजिटलइण्डिया” इत्यस्य चर्चा श्रूयते। अस्य पदस्य कः भावः इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तने सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म। अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्। टंकणयंत्रस्य आविष्कारेण तु लिखिता सामग्री टंकिता सती बहुकालाय सुरक्षिता अतिष्ठत्।

वैज्ञानिकप्रविधेः प्रगतियात्रा पुनरपि अग्रे गता। अद्य सर्वाणि कार्याणि संगणकनामकेन यंत्रेण साधितानि भवन्ति। समाचार-पत्राणि, पुस्तकानि च कम्प्यूटमाध्यमेन पठ्यन्ते लिख्यन्ते च। कर्गदोद्योगे वृक्षाणाम् उपयोगेन वृक्षाः कर्त्यन्ते स्म, परम् संगणकस्य अधिकाधिक-प्रयोगेण वृक्षाणां कर्तने न्यूनता भविष्यति इति विश्वासः। अनेन पर्यावरणसुरक्षायाः दिशि महान् उपकारो भविष्यति।

अधुना आपणे वस्तुक्रयार्थम् रूप्यकाणाम् अनिवार्यता नास्ति। “डेबिट कार्ड”,”क्रेडिट कार्ड” इत्यादि सर्वत्र रूप्यकाणां स्थानं गृहीतवन्तौ। वित्तकोशस्य (बैंकस्य) चापि सर्वाणि कार्याणि संगणकयंत्रेण सम्पाद्यन्ते। बहुविद्याः अनुप्रयोगाः (APP) मुद्राहीनाय विनिमयाय (Cashless Transaction) सहायकाः सन्ति।

कुत्रापि यात्रा करणीया भवेत् रेलयानयात्रापत्रस्य, वायुयानयात्रापत्रस्य अनिवार्यता अद्य नास्ति। सर्वाणि पत्राणि अस्माकं चलदूरभाषयन्त्रे ‘ई-मेल’ इति स्थाने सुरक्षितानि भवन्ति यानि सन्दर्य वयं सौकर्येण यात्रायाः आनन्द ग्रहीमः। चिकित्सालयेऽपि उपचारार्थ रूप्यकाणाम् आवश्यकताद्य नानुभूयते। सर्वत्र कार्डमाध्यमेन, ई-बैंकमाध्यमेन शुल्कम् प्रदातुं शक्यते।

तदिनं नातिदूरम् यदा वयम् हस्ते एकमात्रं चलदूरभाषयन्त्रमादाय सर्वाणि कार्याणि साधयितुं समर्थाः भविष्यामः। वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति। ‘पासबुक’ चैक्बुक’ इत्यनयोः आवश्यकता न भविष्यति। पठनार्थ पुस्तकानां समाचारपत्राणाम् अनिवार्यता समाप्तप्राया भविष्यति। लेखनार्थम् अभ्यासपुस्तिकायाः कर्गदस्य वा, नूतनज्ञानान्वेषणार्थम् शब्दकोशस्यावाऽपि आवश्यकतापि न भविष्यति। अपरिचित-मार्गस्य ज्ञानार्थम् मार्गदर्शकस्य मानचित्रस्य आवश्यकतायाः अनुभूतिः अपि न भविष्यति। एतत् सर्व एकेनेव यन्त्रेण कर्तुम्, श्क्यते। शाकादिक्रयार्थम्, फलक्रयार्थम्, विश्रामगृहेषु कक्षं सुनिश्चितं कर्तुम् चिकित्सालये शुल्क प्रदातुम्, विद्यालये महाविद्यालये चापि शुल्कं प्रदातुम्, किंबहुना दानमपि दातुम् चलदूरभाषयन्त्रमेव अलम्। डिजीभारतम् इति अस्यां दिशि वयं भारतीयाः द्रुतगत्या अग्रेसरामः।

सन्धिविच्छेदः
आवश्यकताऽपि = आवश्यकता + अपि।
प्रदानं मौखिकम् = प्रदानम् + मौखिकम्।
अनन्तरं तालपत्रोपरि = अनन्तरम् + तालपत्र + उपरि।
मनोगता नां भावानां कर्गदोपरि = मनः + गतानाम् + भावानाम् + कर्गद + उपरि।
लेखनं प्रारब्धम् – लेखनम् + प्रारब्धम्।
कर्गदोद्योग = कर्गद + उद्योगे।
अधिकाधिक = अधिक + अधिक।
वृक्षाणां कर्तने = वृक्षाणाम् + कर्तने।
पर्यावरण = परि + आवरण।
उपकारो भविष्यति = उपकारः + भविष्यति।
रुप्याकाणां स्थानं गृहीतवन्तौ = रुप्यकाणाम् + स्थानम् + गृहीतवन्तौ।
चापि = च + अपि।
कुत्रापि = कुत्र + अपि।
वयं सौकर्येण = वयम् + सौकोण।
आनन्दं गृहणीमः = आनन्दम् + गृहणीमः।
चिकित्सालयेऽपि – चिकित्साल्ये + अपि।
नानुभूयते = न + अनुभूयते।
प्रदातुं शक्यते = प्रदातुम् + शक्यते।
तद्दिनं नातिदूरम् = तत् + दिनम् + न + अतिदूरम्।
साधयितुं समर्थाः = साधयितुम् + समर्थाः।
इत्यनयोः = इति + अनयो:।
नूतनज्ञानान्वेषणार्थम् = नूतनज्ञान + अन्वेषण + अर्थम्।
आवश्यक तापि = आवश्यकता + अपि।
ज्ञानार्थम् = ज्ञान + अर्थम्।
एकेनैव = एकेन + एव।
शाकादिक्रयार्थम् = शाक + आदि + क्रय + अर्थम्।
कक्षं सुनिश्चितं कर्तुम् = कक्षम् + सुनिश्चितम् + कर्तुम्।
विद्यालये = विद्या + आलये।
चापि = च + अपि।
किंबहुना = किम् + बहुना।
दानमपि = दानम् + अपि।
अस्यां दिशि = अस्याम् + दिशि।
वयं भारतीयाः = वयम् + भारतीया:।

संयोगः
सर्वेषामेव = सर्वेषाम् + एव।
चलदूरभाषयन्त्रमादाय = चलदूरभाषयन्त्रम् + आदाय।
दानमपि = दानम् + अपि।
यन्त्रमेव = यन्त्रम् + एव।

पदार्थबोध:
अद्य = आज (अद्यतनीयं दिनम्)।
चर्चा = जिक्र (वार्ता)।
जिज्ञासा = जानने की इच्छा (ज्ञातुम् इच्छा)।
प्राचीनकाले = पुराने समय में (प्राचीने/पूर्वस्मिन् काले)।
श्रुतिपरम्परया = सुनने की परंपरा से (श्रवणस्य परम्परया)।
टंकणयंत्रस्य = कंप्यूटर का (कंप्यूटरस्य)।
आपणे = दुकान में (वस्तुक्रयस्थले)।
सङ्गणकयन्त्रेण = कंप्यूटर से (टंकनयंत्रेण)।
यात्रापत्रस्य = टिकट की (चिटिकाया)।
अनिवार्यता = ज़रूरत (आवश्यकता)।
दूरभाषयन्त्रं = मोबाइल फोन (दूरध्वनियन्त्रम्)।
वस्त्रपुरके = बटुए में (पॉकेटे)।
अग्रेसरामः = आगे बढ़ रहे हैं (अग्रेगच्छामः, चलामः)।

सरलार्थ
आज पूरी दुनिया में “डिजिटल इण्डिया” की चर्चा सुनाई देती है। इस शब्द का क्या मतलब है। मन में यह जानने की इच्छा उत्पन्न होती है। समय बदलने के साथ मनुष्य को आवश्यकता भी बदलती रहती है। पुराने समय में ज्ञान का आदान-प्रदान मौखिक रूप से होता था और सुनने की परंपरा से विद्या प्राप्त की जाती थी। बाद में ताल और भोजपात्र पर लेखन कार्य शुरू हुआ। समय बदलता गया और कागज़ एवं पैन के आविष्कार से सभी मनोभावों का लेखन कागज पर होने लगा। टाईपराइटर के आविष्कार से तो इस्तलिखित सामग्री टाईप करके बहुत समय के लिए सुरक्षित हो जाती है। वैज्ञानिक तकनीकी की विकास-यात्रा फिर आगे बढ़ी। आज सारे कार्य कम्प्यूटर से कर लिए जाते हैं। अखबार एवं किताबें कम्प्यूटर से पढी व लिखी जा रही हैं। कागज़ के उहोग में पेड़ों की कटाई की जाती थी, लेकिन कम्प्यूटर के ज्यादा-से-ज्यादा प्रयोग से पेड़ों की कटाई में कमी आएगी, ऐसा विश्वास है। इससे पर्यावरण सुरक्षा की दिशा में बड़ा उपकार होगा।

अब दुकान से वस्तुएँ खरीदने के लिए रुपयों की जरूरत नहीं है। “डेबिट कार्ड”, “क्रेडिट कार्ड” आदि उपकरणों ने रुपयों की जगह ले ली है। बैंक के भी सा कामकाज कम्प्यूटर से हो रहे हैं। अनेक अनुप्रयोग (APP) मुद्राहीन विनिमय के लिए (Cashless Transaction) सहायक हैं।

कहीं भी यात्रा करनी हो, रेल टिकट हाई ‘टकट की आज अनिवार्यता समाप्त हो गई। सारे टिकट हमारे स्मार्ट फोन में ‘ई-मेल’ बॉक्स में सुरक्षित होते हैं, न दिखाकर हम आसानी से यात्रा का आनंद लेते हैं। अस्पताल में भी इलाज के लिए रुपयों की आवश्यकता महसूस नहीं की जाती। सब जगह कार्ड से या ई-बैंकिंग से फीस दी जा सकती है।

वह दिन दूर नहीं, जब हम हाथ में एक स्मार्टफोन लेकर सारे कार्य करने में सक्षम होंगे। पर्स में रुपये रखने की ज़रूरत नहीं होगी। पासबुक व चैकबुक की भी ज़रूरत नहीं रहेगी। पढ़ने के लिए पुस्तकों या अखबारों की अनिवार्यता लगभग समाप्त हो जाएगी। लिखने के लिए कॉपी या कामल, नये ज्ञान की खोज के शब्दकोश की भी ज़रूरत नहीं रह जाएगी। अनजान रास्ते की जानकारी के लिए मार्गदर्शक मानचि. की आवश्यकता का अनुभव भी नहीं होगा। ये सारे कार्य एक यंत्र के द्वारा किए जा सकते हैं। शाक-सब्जी-फल ते लिए, होटलों में कमरा बुक कराने के लिए, अस्पतालों में फीस जमा कराने के लिए, स्कूल-कॉलेजों में फीस द हे और अधिक क्या दान के लिए भी मोबाइल फोन ही पर्याप्त है। डिजिटल भारत की ओर हम भारतवासी बड़ी तेजी से आगे बढ़ रहे हैं।

भावार्थ
निश्चित रूप से डिजिटल इण्डिया की धूम आज देश में ही नहीं वरन् दुनिया भर में है। इससे अनेक सुविधाएँ हमारी मुट्ठी में हैं।

Leave a Comment