NCERT Solutions for Class 8 Sanskrit Chapter 1 सुभाषितानि

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि

अभ्यासः

प्रश्न 1.
पाठे वत्तानां पद्यानां सस्वरवाचनं कुरुत।
उत्तरम्:
छात्राः शिक्षकसहायतया कुरुत।

प्रश्न 2.
श्लोकांशेषु रिक्तस्थानानि पूरयत-
(क) समुद्रमासाद्य _________।
(ख) ________ वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं _________ पशूनाम्।
(घ) विद्याफलं ___________ कृपणस्य सौख्यम्।
(ङ) नियां _________ सर्वं तद् __________ कुलम्।
उत्तरम्:
(क) समुद्रमासाद्य भवन्त्यपेयाः।
(ख) श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं परमं पशूनाम्।
(घ) विद्याफलं व्यसनिनः कृपणस्य सौख्यम्।
(ङ) नियां रोचमानाय सर्व तद् रोचते कुलम्।

प्रश्न 3.
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) व्यसनिनः किं नश्यति?
(ख) कस्यां रोचमानायां सर्व कुलं रोचते?
(ग) कस्य यश: नश्यति?
(घ) कस्मिन् श्लोके सत्सङ्गतेः प्रभावो वर्णितः?
(ङ) मधुरसूक्तरसं के सृजन्ति?
उत्तरम्:
(क) व्यसनिनः।
(ख) स्रियां।
(ग) लुब्धस्य।
(घ) चतुर्थे ‘पीत्वा……..सृजन्ति’ इति।
(ङ) सन्तः।

प्रश्न 4.
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
NCERT Solutions for Class 8 Sanskrit Chapter 1 सुभाषितानि Q4
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 1 सुभाषितानि Q4.1

प्रश्न 5.
अधोलिखितेषु वाक्येषु कर्तृपद क्रियापदं च चित्वा लिखत-
NCERT Solutions for Class 8 Sanskrit Chapter 1 सुभाषितानि Q5
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 1 सुभाषितानि Q5.1

प्रश्न 6.
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) गुणाः गुणज्ञेषु गुणाः भवन्ति।
(ख) नद्यः सुस्वादुतोयाः भवन्ति।
(ग) लुब्धस्य यश: नश्यति।
(घ) मधुमक्षिका माधुर्यमेव जनयति।
(ङ) महतां प्रकृतिः सुस्थिरा भवति।
उत्तरम्:
(क) के गुणज्ञेषु गुणाः भवन्ति?
(ख) काः सुस्वादुतोयाः भवन्ति?
(ग) कस्य यश: नश्यति?
(घ) का माधुर्यमेव जनयति?
(ङ) महतां का सुस्थिरा भवति?

प्रश्न 7.
उदाहरणानुसारं पदानि पृथक् कुरुत-
यथा- समुद्रमासाद्य – समुद्रम् + आसाद्य
माधुर्यमेव – _______ + _________
अल्पमेव – _______ + _________
सर्वमेव – _______ + _________
समानमपि – _______ + _________
महात्मनामुक्तिः – _______ + _________
उत्तरम्:
माधुर्यमेव – माधुर्यम् + एव
अल्पमेव – अल्पम् + एव
सर्वमेव – सर्वम् + एव
समानमपि – समानम् + अपि
महात्मनामुक्तिः – महात्मनाम् + उक्तिः

योग्यता-विस्तारः
प्रस्तुत पाठ में महापुरुषों की प्रकृति, गुणियों की प्रशंसा, सज्जनों की वाणी, साहित्य-संगीत-कला की महत्ता, चुगलखोरों की दोस्ती से होने वाली हानि, स्त्रियों के प्रसन्न रहने में सबकी खुशहाली को आलङ्कारिक भाषा में प्रस्तुत किया गया है।

पाठ के श्लोकों के समान अन्य सुभाषितों को भी स्मरण रखें तथा जीवन में उनकी उपादेयता/संगति पर विचार करें।

(क) येषां न विद्या न तपो न दानम्
ज्ञानं न शीलं न गुणो न धर्मः।
ते मर्त्यलोके भुवि भारभूताः
मनुष्यरूपेण मृगाश्चरन्ति।।

(ख) गुणाः पूजास्थानं गुणिषु न च लिङ्ग न च वयः।

(ग) प्रारभ्य चोत्तमजना: न परित्यजन्ति।

(घ) दुर्जनः परिहर्तव्यो विद्ययाऽलङ्कतोऽपि सन्।

(ङ) न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम्।

(च) उदये सविता रक्तो रक्तश्चास्तङ्गते तथा।
सम्पत्तौ च विपत्तौ च महतामेकरूपता।।

सरलार्थ:
(क) जिनके पास न विद्या है, न तप है, न दान है, न ज्ञान है, न शील है, न गुण है और न धर्म है; वे मृत्युलोक में धरती पर (केवल) भार बने हुए हैं। वे मनुष्य के रूप में पशु ही बने हुए चरते (विचरते) फिरते हैं।

(ख) गुणवानों में गुण ही पूजे जाते हैं-लिङ्ग और आयु नहीं।

(ग) कोई भी कार्य प्रारम्भ करके उत्तम लोग (उसे पूरा होने से पहले) नहीं छोड़ते हैं।

(घ) विद्या से युक्त होने पर भी दुष्ट व्यक्ति को त्याग देना चाहिए।

(ङ) उत्तम लोगों का स्वभाव प्राणान्त होने पर भी विकृत (दूषित) नहीं होता है।

(च) सूर्य उदय और अस्त दोनों ही दशाओं में लाल रहता है। महान लोग सम्पत्ति और विपत्ति में समान ही रहते हैं।
उपर्युक्त सुभाषितों के अंशों को पढ़कर स्वयं समझने का प्रयत्न करें तथा संस्कृत एवं अन्य भारतीय-भाषाओं के सुभाषितों का संग्रह करें।
गुणा गुणज्ञेषु गुणा भवन्ति’-इस पंक्ति में विसर्ग सन्धि के नियम में ‘गुणाः’ के विसर्ग का दोनों बार लोप हुआ है। सन्धि के बिना पंक्ति ‘गुणाः गुणज्ञेषु गुणाः भवन्ति’ होगी।

Class 8 Sanskrit Chapter 1 सुभाषितानि Summary

पाठ-परिचयः
‘सुभाषित’ शब्द दो शब्दों ‘सु + भाषित’ के मेल से बना है। ‘सु’ का अर्थ मधुर, सुन्दर तथा भाषित’ का अर्थ ‘वचन’ है। इस तरह सुभाषित का अर्थ है-सुन्दर/मधुर वचन। प्रस्तुत पाठ में सूक्तिमञ्जरी, नीतिशतकम्, मनुस्मृतिः, शिशुपालवधम्, पञ्चतन्त्रम् से रोचक और विचारप्रधान श्लोकों को समाकलित किया गया है।

मूलपाठः
गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
सुस्वादुतोयाः प्रभवन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः॥1॥

अन्वयः
गुणाः गुणज्ञेषु गुणाः भवन्ति। ते निर्गुणं प्राप्य दोषाः भवन्ति। नद्यः सुस्वादुतोयाः भवन्ति। (ताः एव) समुद्रम् आसाद्य अपेयाः भवन्ति।

सन्धिविच्छेदः
गुणा गुणज्ञेषु – गुणाः + गुणज्ञेषु।
गुणा भवन्ति – गुणाः + भवन्ति।
भवन्त्यपेयाः – भवन्ति + अपेयाः।

संयोगः
समुद्रमासाद्य = समुद्रम् + आसाद्य।

पदार्थबोध:
गुणाः – अच्छे लक्षण (सुलक्षणानि)।
गुणज्ञेषु – गुणी जनों में (गुणिषु)।
प्राप्य – पाकर (लब्ध्वा)।
दोषाः – दोष, कुलक्षण (कुलक्षणानि)।
सुस्वादुतोयाः – स्वादिष्ट जल (सुस्वादुजलीयाः)।
प्रभवन्ति – निकलती हैं/उत्पन्न होती हैं (समुद्भवन्ति)।
नद्यः – नदियाँ (तटिन्यः, सरितः)।
आसाद्य – मिलकर/पहुँचकर (उपेत्य, प्राप्य, मिलित्वा)।
अपेयाः – न पीने योग्याः (अपानीयाः)।

सरलार्थः
गुणीजनों में गुण, गुणा ही बने रहते हैं। वे (गुण) निर्गुण (दुर्जन) व्यक्ति के पास जाकर दोष बन जाते हैं। नदियाँ स्वादिष्ट जल वाली होती हैं। वे (नदियाँ) ही समुद्र में मिलकर अपेय (न पीने योग्य) बन जाती हैं।

साहित्यसङ्गीतकलाविहीनः
साक्षात्पशुः पुच्छविषाणहीनः।
तृणं न खादन्नपि जीवमानः
तद्भागधेयं परमं पशूनाम् ॥2॥

अन्वयः
साहित्य-सङ्गीत-कला-विहीनः (जन:) पुच्छविषाणहीनः साक्षात् पशुः (भवति)। सः तृणं न खादन् अपि जीवमानः, तत् पशूनां परमं भागधेयम्।

सन्धिविच्छेदः
खादन् + अपि। तद्भागधेयम् – तत् + भागधेयम्।

पदार्थबोधः
पशुः = पशु, जानवर, मूर्ख (चतुष्पदः, जन्तुः, मूर्ख:)।
तृणम् = घास (घासम्, शादः)।
खावन्नपि (खादन् + अपि) = खाते हुए भी (भक्षयन्नपि)।
जीवमानः = जीवित रहता हुआ (प्राणान् धारयन्)।
भागधेयम् = सौभाष्य (सौभाग्यम्)।

सरलार्थ:
साहित्य, संगीत और कला से रहित व्यक्ति सींग तथा पूँछ से रहित साक्षात् पशु है। वह घास न खाते हुए भी जीवित है, यह तो पशुओं के लिए परम सौभाग्य की बात है।

लुब्धस्य नश्यति यशः पिशुनस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥3॥

अन्वयः
लुब्धस्य यशः, पिशुनस्य मैत्री, नष्टक्रियस्य कुलम्, अर्थपरस्य धर्म:, व्यसिनः विद्याफलम्, कृपणस्य सौख्यम्, प्रमत्तसचिवस्य नराधिपस्य (च) राज्यं नश्यति।

सन्धिविच्छेद:
नराधिपस्य = नर + अधिपस्य।

संयोगः
कुलमर्थपरस्य – कुलम् + अर्थपरस्य।

पदार्थबोध:
लुब्धस्य – लोभी का (लोभिनः)।
यशः – कीर्ति (कीर्तिः)।
पिशुनस्य – चुगलखोर की (परिवादपरस्य)।
नष्टक्रियस्य – निष्क्रिय/निकम्मे का (निष्क्रियस्य)।
व्यसिनः – बुरी आदत (लत) वालों, की (दुर्वत्तस्य)।
कृपणस्य – कंजूस की (कदर्यस्य)।
प्रमवत्तः – उन्मत्त (उन्मत्तः)।
नराधिपस्य – राजा का (नृपस्य)।

सरलार्थः
लोभी का यश, चुगलखोर की मित्रता, निष्कर्मण्य (निकम्मे) का कुल, अर्थपरक (स्वार्थी) का धर्म, व्यसनी की विद्या का फल, कृपण (कंजूस) का सुख और प्रमत्त मन्त्री वाले राजा का राज्य नष्ट हो जाता है।

पीत्वा रसं तु कटुकं मधुरं समानं,
माधुर्यमेव जनयेन्मधुमक्षिकासौ
सन्तस्तथैव समसज्जनदुर्जनानां
श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति ॥4॥

अन्वयः
असौ मधुमक्षिका तु कटुकं रसं पीत्वा मधुरं समानं माधुर्यम् एव जनयेत् तथा एव सन्तः समसज्जन-दुर्जनानां वचः श्रुत्वा मधुरसूक्तरसं सृजन्ति।

सन्धिविच्छेदः
जनयेन्मधुमक्षिकासौ = जनयेत् + मधुमक्षिका + असौ।
सन्तस्तथैव – सन्तः + तथा + एव।
सज्जन – सत् + जन।

संयोगः
माधुर्यमेव = माधुर्यम् + एव।

पदार्थबोध:
कटुकम् = कड़वा (कटु)।
जनयेत् = पैदा करती है (उत्पादयेत्)।
असौ = वह (स:)।
सन्तः = सज्जन (सज्जनाः)।
तथैव = वैसे ही (तथाविधैव)।
श्रुत्वा = सुनकर (आकर्ण्य)।
सृजन्ति = निर्माण करते हैं (उत्पादयन्ति)।

सरलार्थः
वह मधुमक्खी तो कड़वे रस को पीकर (भी) मधुर के समान मधुरता (शहद) ही उत्पन्न करती है। उसी प्रकार सज्जन (लोग) दुष्टों के कटु वचन सुनकर (भी) सज्जनों के समान मधुर सूक्तों (सुवचनों) के रस वाली वाणी बोलते हैं।

महतां प्रकृतिः सैव वर्धितानां परैरपि।
न जहाति निजं भावं संख्यासु लाकृतिर्यथा ॥5॥

अन्वयः
परैः वर्धितानाम् अपि महतां प्रकृतिः सा (तादृशी) एव (तिष्ठति)। यथा संख्यासु लाकृतिः निजं भावं न जहाति।

सन्धिविच्छेदः
सैव – सा + एव।
परैरपि – परैः + अपि।
लाकृतिर्यथा – लाकृतिः + यथा।

पदार्थबोध:
प्रकृतिः = आदत, स्वभाव (स्वभाव:)।
वधितानाम् = बढ़ाए गयों का / प्रशंसिततों का (प्रशंसितानाम)।
परैः = दूसरों से (परजनैः)।
जहाति = छोड़ देता है (त्यजति)।
लाकृतिः = नौ की संख्या (नवसंख्या)।

सरलार्थ:
दूसरे के द्वारा प्रशंसित होने या बढ़ाए जाने पर भी महापुरुषों का स्वभाव उसी तरह नहीं बदलता है जैसे संख्याओं में नौ का अंक अपना स्वभाव (आकार) नहीं छोड़ता है।

सियां रोचमानायां सर्वं तद् रोचते कुलम्।
तस्यां त्वरोचमानायां सर्वमेव न रोचते ॥6॥

अन्वयः
स्रियां रोचमानायां तत् सर्वं कुलं रोचते। तस्यां (म्रियां) तु अरोचमानायां सर्वम् एव न रोचते।

सन्धिविच्छेदः
तद्रोचते = तत् + रोचते।
त्वरोचमानायाम् = तु + अरोचमानायाम्।

संयोगः
सर्वमेव = सर्वम् + एव।

पदार्थबोध:
स्रियाम् = लक्ष्मी में (लक्षम्याम् )।
रोचमानायाम् = अच्छी लगने पर (कामयमानायाम्)।

सरलार्थ:
लक्ष्मी के अच्छा लगने (सम्पन्नता होने) पर सारा कुल अच्छा लगता है तथा लक्ष्मी के अच्छा न लगने (अभाव होने) पर कुछ भी अच्छा नहीं लगता है।

Leave a Comment