NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम्

We have given detailed NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 10 विश्वबंधुत्वम् Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 10 विश्वबंधुत्वम्

अभ्यास के प्ररनौं के उत्तर

प्रश्न 1.
उच्चारणं कुरुत
उत्तर
NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 1

प्रश्न 2.
मञ्जूषातः समानार्थकपदानि चित्वा लिखत
NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 2

स्वकीयम् ………….
अवरुद्धः …………
कुटुम्बकम् …………
अन्यस्य …………..
अपहाय ………….
समृद्धम् …………..
कष्टम् ………..
निखिले ………….
उत्तर
स्वकीयम् – आत्मानम्
अवरुद्धः – बाधितः
कुटुम्बकम् – परिवारः
अन्यस्य – परस्य
अपहाय – त्यक्त्वा
समृद्धम् – सम्पन्नम्
कष्टम् – दुःखम्
निखिले – सम्पूर्णे

प्रश्न 3.
रेखाड्कितानि पदानि संशोध्य लिखत
(क) छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति
(ख) ते बालिकाः मधुरं गायन्ति।
(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।
(घ) त्वं किं नाम ?
(ङ) गुरुं नमः।
उत्तर
(क) छात्राः क्रीडाक्षेत्रे कन्दुकेन क्रीडन्ति।
(ख) ताः बालिकाः मधुरं गायन्ति।
(ग) अहं पुस्तकालयात् पुस्तकानि आनयामि।
(घ) तव किं नाम ?
(ङ) गुरवे नमः।

प्रश्न 4.
मञ्जूषातः विलोमपदानि चित्वा लिखत
NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 3
शत्रुतायाः …………
मानवाः ……….
उदारचरितानाम् ………..
सुखिनः …………
अपहाय ……….
उत्तर
शत्रुतायाः – मित्रतायाः
पुरा – अधुना
मानवाः – दानवः
उदारचरितानाम् – लघुचेतसाम्
सुखिनः – दुःखिनः
अपहाय – गृहीत्वा

प्रश्न 5.
अधोलिखितपदानां लिड्गं विभक्तिं वचनञ्च लिखत
NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 4
उत्तर
NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 5
NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 6

प्रश्न 6.
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत

(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय)
…………….. उभयतः गोपालिकाः। (कृष्ण)

(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम)
……………… परितः भक्ताः । (मन्दिर)

(ग) सूर्याय नमः। (सूर्य)
…………….. नमः। (गुरु)

(घ) वृक्षस्य उपरि खगाः। (वृक्ष)
……………… उपरि सैनिकः। (अश्व)
उत्तर
(क) कृष्णम् उभयतः गोपालिकाः। (कृष्ण)
(ख) मन्दिरम् परितः भक्ताः । (मन्दिर)
(ग) गुरवे नमः। (गुरु)
(घ) अश्वस्य उपरि सैनिकः। (अश्व)

प्रश्न 7.
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत
(क) …………….. नमः। (हरि/हरये)
(ख) ……………….. परितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)
(ग) …………. नमः। (अम्बायाः/अम्बायै)
(घ) ……………. उपरि अभिनेता अभिनयं करोति । (मञ्चस्य/मञ्चम्)
(ङ) ……… उभयतः पुत्रौ स्तः। (पितरम्/पितुः)
उत्तर
(क) हरये नमः। (हरि/हरये)
(ख) ग्रामम् परितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)
(ग) अम्बायै नमः। (अम्बायाः/अम्बायै)’
(घ) मञ्चस्य उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्)
(ङ) पितरम् उभयतः पुत्रौ स्तः। (पितरम्/पितुः)

ध्यातव्यम्
क्रियामादाय यत्र द्वितीयातृतीयाद्याः विभक्तयः भवन्ति, ताः ‘कारकविभक्तयः’ इत्युच्यन्ते । यथा-रामः ग्रामं गच्छति। बालकाः यानेन यान्ति इत्यादयः॥

• पदमाश्रित्य प्रयुक्ता विभक्तिः ‘उपपदविभक्तिः’ इत्युच्यते।
यथा-ग्रामं परितः वनम्। रामेण सह लक्ष्मणः गच्छति। अत्र ‘परितः’ इति योगे ग्रामपदात् द्वितीया तथा च ‘सह’ इति योगे रामपदात् प्रयुक्ता तृतीया उपपदविभक्तिः अस्ति । वाक्य में क्रिया को आधार बनाकर जहाँ द्वितीया, तृतीया आदि विभक्तियाँ प्रयोग की जाती हैं, उन्हें ‘कारक-विभक्ति’ कहा जाता है।

जैसे-(i) रामः ग्रामं गच्छति।
(रामः-कर्ता, कारक, प्रथमा विभक्ति।)
(ग्रामम्-कर्मकारक, द्वितीया विभक्ति।)

(ii) बालकाः यानेन यान्ति।
(बालका:-कर्ता कारक, प्रथमा विभक्ति)
(यानेन-करण कारक, तृतीया विभक्ति)

वाक्य में किसी विशेष पद को आधार मानकर जब किसी विशेष विभक्ति का प्रयोग होता है, तब वह ‘उपपदविभक्ति’ कही जाती है।
जैसे- (i) ग्रामं परितः वनम् अस्ति।
(यहाँ ‘परितः’ पद के योग में ग्राम शब्द में द्वितीया विभक्ति ‘ग्रामम्’ का प्रयोग हुआ है।)

बहुविकल्पी प्रश्न

(i) शत्रुसंकटे यः सहायतां करोति सः कः भवति ?
(A) बुभुक्षितः
(B) बन्धुः
(C) शत्रुः
(D) वीरः
उत्तर
(B) बन्धुः

(ii) सर्वेषु प्राणिषु समानं किं प्रसरति ?
(A) रुधिरम्
(B) धनम्
(C) रूपम्
(D) विद्या।
उत्तर
(A) रुधिरम्

(iii) कस्य प्रकाशः सर्वत्र समानरूपेण प्रसरति ?
(A) दीपकस्य
(B) विद्यायाः
(C) सूर्यस्य
(D) धनस्य
उत्तर
(C) सूर्यस्य

(iv) संसारे कस्य अभावः दृश्यते ?
(A) शत्रुतायाः
(B) विश्वबन्धुत्वस्य
(C) मित्रस्य
(D) वीरस्य।
उत्तर
(B) विश्वबन्धुत्वस्य

(v) उदारचरितानां तु का एव कुटुम्बकम् ?
(A) वसुधा
(B) आकाश:
(C) पत्नी
(D) भगिनी।
उत्तर
(A) वसुधा

Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् Summary Translation in Hindi

1. उत्सवे, व्यसने, दुर्भिक्षे, राष्ट्रविप्लवे, शत्रुसंकटे च यः सहायतां करोति सः बन्धुः भवति। यदि विश्वे सर्वत्र एतादृशः भावः भवेत् तदा विश्वबन्धुत्वं सम्भवति। परन्तु अधुना निखिले संसारे कलहस्य अशान्ते च वातावरणम् अस्ति। येन मानवाः परस्परं न विश्वसन्ति । ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति । अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं च स्थापयन्ति। तस्मात् कारणात् संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते। देशानां विकासः अपि अवरुद्धः भवति।

शब्दार्थाः-
व्यसने = संकट के समय पर, विपत्ति में।
दुर्भिक्षे = अकाल पड़ने पर।
राष्ट्रविप्लवे = राष्ट्र/देश पर आपदा आने पर।
शत्रुसंकटे = शत्रु से संकट आने पर।
बन्धुः = मित्र, रिश्तेदार।
विश्वबन्धुत्वम् = विश्व के प्रति भाईचारा।
सम्भवति = सम्भव है।
निखिले संसारे = सम्पूर्ण संसार में।
कलहस्य = लड़ाई-झगड़े का।
विश्वसन्ति = विश्वास करते हैं।
स्वकीयम् = अपना।
गणयन्ति = गिनते हैं, समझते हैं।
उपेक्षाभावम् = अनादर की भावना।
प्रदर्शयन्ति = प्रदर्शित करते हैं।
प्रभुत्वम् = प्रभुता, बड़प्पन।
स्थापयन्ति = स्थापना करते हैं।
विद्वेषस्य = द्वेष का।
दृश्यते = दिखाई पड़ता है।
अवरुद्धः = बाधित

सरलार्थ:-
उत्सव में, विपत्ति में, अकाल पड़ने पर, राष्ट्र पर विपत्ति आने पर और शत्रु से संकट आने पर जो सहायता करता है वही बन्धु होता है। यदि संसार में सब जगह ऐसी भावना हो तभी विश्व के प्रति भाईचारा सम्भव है। परन्तु अब सारे संसार में लड़ाई-झगड़े और अशान्ति का वातावरण है। जिसके कारण मनुष्य आपस में विश्वास नहीं करते हैं। वे दूसरे के कष्ट को अपना कष्ट नहीं समझते है और भी, समर्थ देश असमर्थ देशों के प्रति अनादर की भावना प्रदर्शित करते हैं और उन पर अपना प्रभुत्व स्थापित करते हैं। उसी कारण से संसार में सब जगह द्वेष, शत्रुता और हिंसा की भावना दिखाई पड़ती है। देशों का विकास भी रुक जाता है (बाधित होता है)।

2. एतेषां सर्वेषां कारणं विश्वबन्धुत्वस्य अभाव | एव। इयं महती आवश्यकता वर्तते यत् एकः देशः अपरेण देशेन सह निर्मलेन हृदयेन बन्धुतायाः व्यवहार कुर्यात् । यदि इयं भावना विश्वस्य जनेषु बलवती स्यात् तदा विकसिताविकसितदेशयोः मध्ये स्वस्था स्पर्धा भविष्यति। येन सर्वे देशाः ज्ञानविज्ञानयोः क्षेत्रे मैत्रीभावनया सहयोगेन च समृद्धि प्राप्तुं समर्थाः भविष्यन्ति।

शब्दार्थाः-
विश्वबन्धुत्वस्य = विश्व के प्रति भाईचारे का। अपरेण देशेन सह = दूसरे देश के साथ। बन्धुतायाः = भाईचारे का। बलवती = दृढ़। विकसिताविकसितदेशयोः = विकसित और अविकसित देश के। स्पर्धा = होड़, मुकाबला। मैत्रीभावनया = मित्रता की भावना से।

सरलार्थ:-इन सभी का कारण विश्व के प्रति भाईचारे का अभाव ही है। यह बहुत बड़ी आवश्यकता है कि एक देश-दूसरे देश के साथ स्वच्छ हृदय से भाईचारे का व्यवहार करे। यदि यह भावना संसार के लोगों में बलवती हो जाए तो विकसित और अविकसित देश के बीच स्वस्थ मुकाबला होगा। जिससे सभी देश ज्ञान और विज्ञान के क्षेत्र में मित्रता की भावना और सहयोग से समृद्धि प्राप्त करने में समर्थ होंगे।

3. अस्माभिः अवश्यं ध्यातव्यं यत् विश्वस्य सर्वेषु प्राणिषु समान रुधिरं प्रसरति सूर्यस्य चन्द्रस्य च प्रकाशः सर्वत्र समानरूपेण प्रसरति। अनेन ज्ञायते
यत्प्रकृतिः अपिसर्वेषु समत्वेन व्यवहरति, तस्मात् अस्माभिः सर्वैः परस्परं वैरभावम् अपहाय विश्वबन्धुत्वं स्थापनीयम्। अत: विश्वस्य कल्याणाय एतादृशी भावना भवेत्
अयं निजः परो वेति गणना लघुचेतसाम्। उदारचरितानां तु वसुधैव कुटुम्बकम्॥

शब्दार्था:-
ध्यातव्यम् = ध्यान देना चाहिए।
समानम् = एक जैसा।
रुधिरम् = खून, रक्त ।
प्रसरति = फैलता है, बहता है।
ज्ञायते = जाना जाता है।
समत्वेन = समान भावना।
अपहाय = छोड़कर।
स्थापनीयम् = स्थापना करनी चाहिए।
परो वेति (परः + वा + इति) = अथवा पराया।
लघुचेतसाम् = क्षुद्र हृदय वालों का, छोटे दिल वालों का।
वसुधैव (वसुधा + एव) = धरती ही।
कुटुम्बकम् = परिवार।

सरलार्थ:-हमें अवश्य ध्यान रखना चाहिए कि विश्व के सब प्राणियों में एक जैसा खून बहता है। सूर्य और चन्द्र का प्रकाश समान रूप से फैलता है इससे जाना जाता है कि प्रकृति भी सब में समान भावना से व्यवहार करती है। इसी कारण |

हम सब को आपस में वैर-भाव छोड़कर विश्वबन्धुत्व को स्थापित करना चाहिए। इसलिए विश्व के कल्याण के लिए ऐसी भावना होनी | चाहिए। “यह अपना है अथवा पराया है-इस प्रकार की | गणना छोटे दिल वाले लोगों की होती है। उदार हृदय वाले लोगों के लिए तो सारी धरती ही अपना परिवार होती है।’

Leave a Comment