NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः

Shemushi Sanskrit Class 10 Solutions Chapter 12 अनयोक्त्यः

अभ्यासः

प्रश्ना 1.
अधोलिखितानां प्रश्नानाम् उनराणि संस्कृतभाषया लिखत-
(क) सरसः शोभा केन भवति?
उत्तर:
सरसः शोभा राजहंसेन् भवति।

(ख) चातकः किमर्थ मानी कथ्यते?
उत्तर:
चातकः पुरूदरं याचते।

(ग) मीनः कदा दीनां गतिं प्राप्नोति?
उत्तर:
मीनः सरोवरे संकुचिते।

(घ) कानि पूरयित्वा जलद: रिक्तः भवति?
उत्तर:
नानानदीनदज्ञतानि पूरयित्वा जलदः रिक्तः भवति?

(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति?
उत्तर:
वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति।

प्रश्ना 2.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) मालाकारः तोयैः तरोः पुष्टिं करोति।
उत्तर:
मालाकारः के: तरोः पुष्टिं करोति?

(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
उत्तर:
भृङ्गाः कानि समाश्रयन्ते?

(ग) पतङ्गाः अम्बरपथम् आपेदिरे।
उत्तर:
के अम्बरपथम् आपेदिरे?

(घ) जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।
उत्तर:
कः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति?

(ङ) चातकः वने वसति।
उत्तर:
चातकः कुत्र वसति?

प्रश्ना 3.
अधोलिखितयोः श्लोकयोः भावार्थ स्वीकृतभाषयां लिखत-
(अ) तोयैरल्पैरपि ……………………………… वारिदेन।
उत्तर:
भावार्थ-
हे माली! भीषण ग्रीष्मकाल की गरमी से थोड़े से ही जल द्वारा आपके द्वारा करूणापूर्वक इस वृक्ष का जो पोषण किया गया। क्या वर्षाकालीन जल के चारो और से धाराओं को बरसाने से बादल के द्वारा वह पोषण किया जा सकता है अर्थात् दिल से किया काम ही ज्यादा फलदायी होता है। मेहनत का फल ही मीठा होता है। दान का नहीं।

(आ) रे रे चातक ……………………………. दीनं वचः।
उत्तर:
भावार्थ-
अरे हे मित्र चातक! ध्यान से क्षणभर सुनो। आकाश में अनेक मेघ है। सभी बरसने वाले नहीं है। कुछ वर्षा से गीला करते है व कुछ गरजते है अतः सबके सामने दीन वचन कहने का कोई फायदा नहीं है। अर्थात् माँगना भी दानवीरों से ही माँगना चाहिए।

प्रश्ना 4.
अधोलिखितयोः श्लोकयोः अन्वयं लिखत-
(अ) आपेदिरे ………………. कतमां गतिमभ्युपैति।
उत्तर:
अन्वय-पतङगाः परितः अम्बरपथम् आपेहिरे, भृङ्गाः रसालमुकुलाचि समान्यन्ते। सरः त्ययि सङ्कोचम् अञ्चति, हन्त, दीनदीनः मीनः नु कतमां गतिम् अभ्युपैतु।

(आ) आश्वास्य …………… सैव तवोत्तमा श्रीः।।
उत्तर:
अन्वय-तमनोष्ण तत्सम् पर्वतकुलम् आश्वास्य उद्दादाव विधुराणि काननानि च नानानदीन दशवानि पूरयित्वा च हे जलद! यत् रिक्तः असि तव सा एव उत्त्मा श्रीः (आस्ति)।

प्रश्ना 5.
उदाहरणमनुसृत्य सन्धिं/सन्धिविच्छेदं वा कुरुत-
(i) यथा- अन्य+ उक्तयः = अन्योक्तयः
(क) …………….. + …………….. = निपीतान्यम्बूनि
उत्तर:
निपीतानि + अम्बूनि

(ख) ……………. + उपकारः = कृतोपकारः
उत्तर:
कृत

(ग) तपन + …………….. = तपनोष्णतप्तम्
उत्तर:
उष्णतप्तम्

(घ) तव + उनमा = ……………..
उत्तर:
तवोत्तमा

(ङ) न + एतादृशाः = ……….
उत्तर:
नैतादृशाः

(ii) यथा – पिपासितः + अपि = पिपासितोऽपि
(क) …………….. + …………….. = कोऽपि
उत्तर:
कः + अपि

(ख) …………….. + …………….. = रिक्तोऽसि
उत्तर:
रिक्तः + असि

(ग) मीनः + अयम् = ……………
उत्तर:
मीनोऽयम्

(घ) सर्वे + अपि = ……………
उत्तर:
सर्वेऽपि

(iii) यथा – सरसः + भवेत् = सरसो भवेत्
(क) खगः + मानी = ………….
उत्तर:
खगोमानी

(ख)……………… + नु = मीनो नु
उत्तर:
मीनः

(ग) पिपासितः + वा = …………….
उत्तर:
पिपासितोऽपि

(घ) …………….. + …………….. = पुरतो मा
उत्तर:
पुरतः + मा

(iv) यथा – मुनिः + अपि = मुनिरपि
(क) तोयैः + अल्पैः = ………..
उत्तर:
तौयैरल्पैः

(ख) …………. + अपि = अल्पैरपि
उत्तर:
अल्पैः

(ग) तरोः + अपि = ………………..
उत्तर:
तरोरपि

(घ) …………. + आर्द्रयन्ति = वृष्टिभिरार्द्रयन्ति
उत्तर:
वृष्टिभिः

प्रश्ना 6.
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि समस्त पदानि
यथा – पीतं च तत् पङ्कजम = पङ्कजम
(क) राजा च असौ हंसः ………….
उत्तर:
राजहंसः

(ख) भीमः च असौ भानुः = ………..
उत्तर:
भीम भानः

(ग) अम्बरम् एव पन्थाः = …………
उत्तर:
अम्बर प्रथम्

(घ) उनमा च इयम् श्रीः = ……………….
उत्तर:
उत्तमेश्री

(ङ) सावधानं च तत् मनः, तेन = ……………
उत्तर:
सावधानमनसा

प्रश्ना 7.
उदाहरणमनुसृत्य निम्नलिखितैः धातुभिः सह यथानिर्दिष्टान् प्रत्ययान् संयुज्य शब्दरचनां कुरुत-
धातुः क्त्वा क्तवतु तव्यत् अनीयर
(क) पठ् पठित्वा पठितवान् पठितव्यः पठनीयः
उत्तर:
पठ् पठित्वा पठितवान् पठितव्यः पठनीयः

(ख) गम् ………… ………… ………… …………
उत्तर:
गम् गत्वा, गतवान्, गन्तव्यः, गमनीयः

(ग) लिख ………… ………… ………… …………
उत्तर:
लिख लिखित्वा, लिखितवान् लेखितव्यः, लेखनीयः

(घ) छ ………… ………… ………… …………
उत्तर:
कृ कृतवा, कृतवान्, कर्त्तव्यः, करणीयः

(ङ) ग्रह ………… ………… ………… …………
उत्तर:
ग्रह् ग्रहीत्वा, ग्रहीतवान्, ग्रहीतव्यः, ग्रहणीयः

(च) नी ………… ………… ………… …………
उत्तर:
नी नीत्वा, नीतवान, नेतव्यः, नयनीयः

अन्य परीक्षोपयोगी प्रश्नाः

प्रश्ना 1.
पाठात् पर्यायपदानि चित्वा लिखत
(पाठ से पर्यायवाची शब्दों को चुनकर लिखिए।)
(क) भ्रमराः …………….
उत्तर:
भृङगाः

(ख) इन्द्रम्, सुरपतिम् ……………
उत्तर:
पुरन्दरम्

(ग) वनानि …………….
उत्तर:
नालिनानि

(घ) मेघाः ……………
उत्तर:
अम्भोदाः

(च) धराम् …………….
उत्तर:
वसुधाम्।

प्रश्ना 2.
विशेषणविशेष्ययोः समुचितं मेलनं कुरुत
(विशेषण-विशेप्य शब्दों का उचित मिलान कीजए)

विशेषिणम् विशेष्यम्
(क) मानी कृत्येन
(ख) दीनहीनः खगः
(ग) केक शोभा
(घ) निषेवितानि मीनः
(च) या नालिनानि

उत्तर:
(क) खगः
(ख) मीनः
(ग) कृत्येन
(घ) नलिनानि
(च) शोभा।

प्रश्ना 3.
प्रस्तुत पाठं पठित्वा अधोलिखित प्रश्नानां उत्तराणि लिखत-
(प्रस्तुत पाठ को पढ़कर निम्नलिखित प्रश्नों के उत्तर लिखिए)
1. एकपदेन उत्तरत्
(क) केन सरस: शोभान भवेत्?
उत्तर:
बकसहस्त्रेण

(ख) राजहंसेन कानि निपीताति?
उत्तर:
अम्बूनि

(ग) कस्य कृतोपकारः भविता?
उत्तर:
सरोवरस्य

(घ) तरोः तादृशी पृष्टि केन कर्तुं न शक्या?
उत्तर:
वारिदेन

(च) कः दीनहीनः मानित:?
उत्तर:
मीनः।

2. पूर्णवाक्येन उत्तरत्
(क) गगने बहवः के सन्ति?
उत्तर:
गगने बहवः अम्भोदाः वसति?

(ख) चातक! कियत् कालं यावत् श्रूयताम?
उत्तर:
चातक! क्षणं श्रूयताम्।

(ग) कः रिक्तः अपि शोभते?
उत्तर:
काननादीनि पूरयित्वा जलदः रिक्तः अपि शोभते।

(घ) चातकः कं याचते?
उत्तर:
चातकः पुरन्दरं याचते।

(च) वने मानी खगः कः वसति?
उत्तर:
वने मानी खगः चातकः वसति।

योग्यताविस्तारः

पाठपरिचयः
अन्येषां कृते या उक्तयः कथ्यन्ते ता उक्तयः अन्योक्तयः अत्र पाठे सटलिता वर्तन्ते। अस्मिन् पाठे षष्ठश्लोकम् सप्तमश्लोकम् च अतिरिच्य ये श्लोकाः सन्ति ते पण्डितराजजगन्नाथस्य ‘भामिनीविलास’ इति गीतिकाव्यात् सटलिताः सन्ति। षष्ठः श्लोकः महाकवि माघस्य ‘शिशुपालवधम्’ इति महाकाव्यात् गृहीतः अस्ति। सप्तमः श्लोकः महाकविभर्तृहरेः नीतिशतकात् उद्धृतः अस्ति।

कविपरिचयः
पण्डितराजजगन्नाथः संस्कृतसाहित्यस्य मूर्धन्यः सरसश्च कविः आसीत्। सः शाहजहाँ नामकेन मुगलशासकेन स्वराजसभायां सम्मानितः। पण्डितराजजगन्नाथस्य त्रयोदश कृतयः प्राप्यन्ते। (1) गगलहरी (2) अमृतलहरी (3) सुधालहरी (4) लक्ष्मीलहरी (5) करुणालहरी (6) आसफविलासः (7) प्राणाभरणम् (8) जगदाभरणम् (9) यमुनावर्णनम् (10) रसगगधरः (11) भामिनीविलासः (12) मनोरमाकुचमर्दनम् (13) चित्रमीमांसाखण्डनम्। एतेषु ग्रन्थेषु ‘भामिनीविलासः’ इति तस्य विविध पद्यानां सङ्गहः।।

महाकविमाघः-महाकविमाघस्य एकमेव महाकाव्यं प्राप्यते “शिशुपालवधम्” इति।

भर्तृहरिः-महाकविभर्तृहरेः त्रीणि शतकानि सन्ति, नीतिशतकम्, शृङ्गारशतकम् वैराग्यशतकं च।।

अधोदत्ताः विविधविषयकाः श्लोकाः अपि पठनीयाः स्मरणीयाश्च-
हंसः-
हंसः श्वेतः बकः श्वेतः को भेदो बकहंसयोः।
नीरक्षीरविभागे तु हंसो हंसः बको बकः।।

एकमेव पर्याप्तम्-
एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम्।
सहैव दशभिः पुत्रैः भारं वहति रासभी॥

पिकः-
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः।।

चातक वर्णनम्-
यद्यपि सन्ति बहूनि सरांसि,
स्वादुशीतलसुरभिपयांसि।
चातकपोतस्तदपि च तानि,
त्यक्त्वा याचति जलदजलानि।।

These Solutions are part of NCERT Solutions for Class 10 Sanskrit. Here we have given NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः.

Leave a Comment