NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका

Shemushi Sanskrit Class 10 Solutions Chapter 10 भूकंपविभीषिका

अभ्यासः

प्रश्ना 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
उत्तर:
समस्तराष्ट्रं नृत्य गीत-वादित्राणाम् उल्लासे मग्नम् आसीत्।

(ख) भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्?
उत्तर:
भूकम्पस्य केन्द्रबिन्दुः “कप्छ” इति जनपदः आसीत्।

(ग) पृथिव्याः स्खलनात् किं जायते?
उत्तर:
पृथिव्याः स्खलनात् महाकम्पनं जायते।

(घ) समग्रं विश्वं कैः आतंकितः दृश्यते?
उत्तर:
समग्रो विश्वः अशांत पञ्चतत्वैः आतंकितः दृश्यते।

(ङ) केषां विस्फोटैरपि भूकम्पो जायते?
उत्तर:
ज्वालामुख पर्वतनाम विस्फोटैरपि भूकम्पो जायते।

(च) कीदृशानि भवनानि धराशायीनि जायन्ते?
उत्तर:
बहुभूमिकानि भवनानि धराशायीनि जायन्ते।

प्रश्ना 2.
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
उत्तर:
भूकम्पविभीषिका विशेषेण कच्छजनपदं केषु परिवर्तितवती?

(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
उत्तर:
केः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते?

(ग) विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
उत्तर:
विवशाः प्राणिनः कत्र पिपीलिकाः इव निहन्यन्ते?

(घ) एतादृशी भयावहघटना गढवालक्षेत्रे घटिता।
उत्तर:
कीदृशी भयावहघटना गढवालक्षेत्रे घटिता?

(ङ) तदिदानीम् भूकम्पकारणं विचारणीयं तिष्ठति।
उत्तर:
तदिदानीम् किम् विचारणीयं तिष्ठति?

प्रश्ना 3.
‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेदं लिखत।
उत्तर:
(क) भौगर्मिक हिलचलैः भूकम्पः जायते।
(ख) भूकम्पः प्राकृतिक आपदा इति कथ्यते।
(ग) अयं (भूकम्पः) महा विनाशकारी आस्ति।
(घ) मानवः भूकम्प समय कोऽपि कर्तुम् न समर्थो अस्ति।
(ङ) भूकम्पस्य विषये जागरूकता करणीया।

प्रश्ना 4.
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
(क) समग्रं भारतम् उल्लासे मग्नः ………। (अस् + लट् लकारे)
उत्तर:
अस्ति

(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं …………….। (कृ + क्तवतु + ङीप्)
उत्तर:
कृतवती

(ग) क्षणेनैव प्राणिनः गृहविहीनाः ……………। (भू + लङ, प्रथम-पुरुषः बहुवचनम्)
उत्तर:
अभवन्

(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां …………….। (भू + लट्, प्रथम-पुरुषः बहुवचनम्)
उत्तर:
भवन्ति

(ङ) मानवाः ……………… यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (प्रच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
उत्तर:
पृच्छन्ति

(च) नदीवेगेन ग्रामाः तदुदरे ………………। (सम् + आ + विश् + विधिलिङ्, प्रथम पुरुषः एकवचनम्)
उत्तर:
समविशेयुः।

प्रश्ना 5.
सन्धिं/सन्धिविच्छेदं च कुरुत –
(अ) परसवर्णसन्धिनियमानुसारम् –
(क) किञ्च = ……………. + च
उत्तर:
किञ्च = किम् + च

(ख) ………….. = नगरम् + तु
उत्तर:
नगरन्तु = नगरम् + तु

(ग) विपन्नञ्च = ……………. + ………..
उत्तर:
विपन्नञ्च = विपन्नम् + च

(घ) …………….. = किम् + नु
उत्तर:
किन्नु = किम् + नु

(ङ) भुजनगरन्तु = …………… + …………
उत्तर:
भुजनगरन्तु = भुजनगरं + तु

(च) ……………. = सम् + चयः
उत्तर:
सञ्चयः = सम् + चयः

(आ) विसर्गसन्धिनियमानुसारम्-
(क) शिशवस्तु = …………….. + …………
उत्तर:
शिशवस्तु = शिशवः + तु

(ख) ……………. = विस्फोटैः + अपि
उत्तर:
विस्फोटैरपि = विस्फोटैः + अपि

(ग) सहस्रशोऽन्ये = …………… + अन्ये
उत्तर:
सहस्रशोऽन्ये = सहस्त्रशः + अन्ये

(घ) विचित्रोऽयम् = विचित्रः + …………….
उत्तर:
विचित्रोऽयम् = विचित्रः + अयम्

(ङ) …………… = भूकम्पः + जायते
उत्तर:
भूकम्पोजायते = भूकम्पः + जायते

(च) वामनकल्प एव = ……………. + ………….
उत्तर:
वामनकल्प एव = वामनकल्प + एव

प्रश्ना 6.
(अ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-

सम्पन्नम् प्रविशन्तीभि
ध्वस्तभवनेषु सुचिरेणेव
निस्सरन्तीभिः विपन्नम्
निर्माय नवनिर्मितभवनेषु
क्षणेनैव विनाश्य

उत्तर:

सम्पन्नम् विपन्नम्
ध्वस्तभवनेषु नवनिर्मितभवनेषु
निस्सरन्तीभिः प्रविशन्तीभि
निर्माय विनाश्य
क्षणेनैव सुचिरेणेव

(आ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि तयोः संयोगं कुरुत –

पर्याकुलम् नष्टाः
विशीर्णाः क्रोधयुक्ताम्
उद् गिरन्तः संत्रोट्य
विदार्य व्याकुलम्
प्रकुपिताम् प्रकटयन्तः

उत्तर:

पर्याकुलम् व्याकुलम्
विशीर्णाः नष्टाः
उद् गिरन्तः प्रकटयन्तः
विदार्य संत्रोट्य
प्रकुपिताम् क्रोधयुक्ताम्

प्रश्ना 7.
(अ) उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा-परिवर्तितवती – परि + वृत् + क्तवतु + ङीप् (स्त्री)
धृतवान् – …………….. + ……………..
उत्तर:
धृतवान् – धृ + क्तवतु

हसन् – …………….. + ……………..
उत्तर:
हसन् – हस + शतृ

विशीर्णा – वि + शस्त्र + क्त + …………..
उत्तर:
विशीर्णा – वि + शस्त्र + क्त + टाप्

प्रचलन्ती – …….. + ………. + शतृ + ङीप् (स्त्री)
उत्तर:
प्रचलन्ती – प्र + चल + शतृ + ङीप् (स्त्री)

हतः – ………….. + …………..
उत्तर:
हतः – हन + क्त

(आ) पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् कम्पनं = …………
उत्तर:
महाकम्पनम्

दारुणा च सा विभीषिका = …………..
उत्तर:
दारूण विभीषिक

ध्वस्तेषु च तेषु भवनेषु = …………….
उत्तर:
ध्वस्त भवनेषु

प्राक्तने च तस्मिन् युगे = ………….
उत्तर:
प्राग्युगे

महत् च तत् राष्ट्र तस्मिन् = …………..
उत्तर:
महाराष्ट्र।

अन्य परीक्षोपयोगी प्रश्नाः

प्रश्ना 1.
पाठात् समुचित-विलोमपदानि चित्वा लिखत-
(पाठ से उचित विलोम शब्दों को चुनकर लिखिए)
(क) प्रसादः …………………..
उत्तर:
प्रकोपः

(ख) अविचलनम् …………………..
उत्तर:
संस्खलम्

(ग) मरणम् …………………..
उत्तर:
जीवनम्

(घ) अखण्डा, अखण्डिता …………………..
उत्तर:
विभाता

(च) व्यवस्थितम् …………………..
उत्तर:
विपर्यस्तम्

प्रश्ना 2.
पाठात् समुचित-पर्याय-पदानि चित्वा लिखत-
(क) कक्षौ ……………………
उत्तर:
उदरे

(ख) विचलनम् ……………………
उत्तर:
सास्खसलनम्

(ग) निर्गच्छन्तीभिज्ञः ……………………
उत्तर:
निस्सन्तीभिः

(घ) उत्पाटिताः ……………………
उत्तर:
उत्खाताः

(च) विपत्त्युिक्तम् ……………………
उत्तर:
विपन्नम्।

प्रश्ना 3.
रेखाडकित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित शब्दों के आधार पर प्रश्ननिर्माण कीजिए)
(क) धरां विदार्य बहिर्निष्क्रामति।
उत्तर:
का वदार्य वहिर्निष्क्रामति?

(ख) वैज्ञानिक कथयन्ति।
उत्तर:
के कथयन्ति।

(ग) करुणकरुणं क्रन्द्रन्ति स्म।
उत्तर:
कीदृशं क्रन्दन्ति स्म?

(घ) भूमिः फालद्वये विभक्ता।
उत्तर:
का फालद्वये विभक्ता?

(च) इयं भकम्पस्य विभीषिका आसीत।
उत्तर:
इयं कस्य विभीषिका आसीत्।

योग्यताविस्तारः

भूकम्प परिचय-भूमि का कम्पन भूकम्प कहलाता है। वह बिन्दु भूकम्प का उद्गम केन्द्र कहा जाता है, जिस बिन्दु पर कम्पन की उत्पत्ति होती है। कम्पन तरंग के रूप में विभिन्न दिशाओं में आगे चलता है। ये तरंगें सभी दिशाओं में उसी प्रकार फैलती हैं जैसे किसी शान्त तालाब में पत्थर के टुकड़ों को फेंकने से तरंगें उत्पन्न होती हैं।

धरातल पर कुछ स्थान ऐसे हैं जहा! भूकम्प प्रायः आते ही रहते हैं। उदाहरण के अनुसार- प्रशान्त महासागर के चारों ओर के प्रदेश, हिमाचल प्रदेश, गंग। एवं बह्मपुत्र का तटीय भाग, इन क्षेत्रों में अनेक भूकम्प आए जिनमें से कुछ तो अत्यधिक भयावह और विनाशकारी थे। सुनामी भी एक प्रकार का भूकम्पन ही है जिसमें भूमि के भीतर अत्यन्त गहराई से तीव्र कम्पन उत्पन्न होता है। यही कम्पन समुद्र के जल को काफी ऊँचाई तक तीव्रता प्रदान करता है। फलस्वरूप तटीय क्षेत्र सर्वाधिक प्रभावित होते हैं। सुनामी का भीषण प्रकोप 20 सितम्बर 2004 को हुआ। जिसकी चपेट में भारतीय प्रायद्वीप सहित अनेक देश आ गये। क्षिति, जल, पावक, गगन और समीर इन पष्टुचतत्वों में सन्तुलन बनाए रखकर प्राछतिक आपदाओं से बचा जा सकता है। इसके विपरीत असन्तुलित पष्टुचतत्वों से सृष्टि विनष्ट हो सकती हैं?

भूकम्पविषये प्राचीनमतम्

प्राचीनैः षिभिः अपि स्वस्वग्रन्थेषु भूकम्पोल्लेखः छतः येन स्पष्टं भवति यत् भूकम्पाः प्राचीनकालेऽपि आयान्ति स्म।

यथा-
वराहसंहितायाम्
क्षितिकम्पमाहुरेके मह्यन्तर्जलनिवासिसत्त्वकृतम् भूभारखिन्नदिग्गजनिः श्वाससमुद्भवं चान्ये।

अनिलोऽनिलेन निहितः क्षितौ पतन् सस्वन करोत्यन्ये केचित् त्वदृष्टकारितमिदमन्ये प्राहुराचार्याः।।

मयूरचित्रे
कदाचित् भूकम्पः श्रेयसेऽपि कल्पते। एतादृशाः अपि उल्लेखा: अस्माकं साहित्ये समुपलभ्यन्ते यथा वारुणमण्डलमौशनसे-

प्रतीच्यां यदि कम्पेत वारुणे सप्तके गणे,
द्वितीययामे रात्रौ तु तृतीये वारुणं स्मृतम् ।
अत्र वृष्टिश्च महती शस्यवृद्धिस्तथैव च,
प्रज्ञा मार्मरताश्चैव भयरोगविवर्जिताः ।।
उल्काभूकम्पदिग्दाहसम्भवः शस्यवृद्धये ।
क्षेमारोग्यसुभिक्षार्थ वृष्टये च सुखाय च ।

भूकम्पसमा एव अग्निकम्पः, वायुकम्पः, अम्बुकम्पः इत्येवमन्येऽपि भवन्ति।

These Solutions are part of NCERT Solutions for Class 10 Sanskrit. Here we have given NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका.

Leave a Comment