प्रत्ययाः MCQ Questions with Answers Class 9 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 9 Sanskrit Grammar प्रत्ययाः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 9 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the प्रत्ययाः Class 9 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these प्रत्ययाः objective questions.

MCQ Questions for Class 9 Sanskrit Grammar प्रत्ययाः with Answers

निम्नलिखितान् स्थूलपदेषु प्रत्यान् विभज्य शुद्धं पदं चिनुत। (निम्नलिखित मोटे पद में दिए गए प्रत्ययों का विभाजन करके शुद्ध पद को चुनकर लिखिए।)
Choose the right Underlined words after separating the suffixes.

Question 1.
कार्यं समाप्य पठ।
(क) सम् + आप् + ल्यप्
(ख) सं + आप् + ल्यप्
(ग) सम् + आप + ल्यप्
(घ) सम + आप + ल्यप्

Answer

Answer: (क) सम् + आप् + ल्यप्


Question 2.
सर्वं विज्ञाय रामः अवदत्।
(क) विज्ञा + य
(ख) वि + ज्ञा + ल्यप्
(ग) विज्ञा + ल्यप्
(घ) विज्ञा + ल्यप

Answer

Answer: (ख) वि + ज्ञा + ल्यप्


Question 3.
गृहम् आगत्य तस्य सेवायां तत्परा अभवत्।
(क) आ + गम् + ल्यप्
(ख) आ + गम + ल्यप्
(ग) आगत् + य
(घ) आग्म् + त्यप्

Answer

Answer: (क) आ + गम् + ल्यप्


Question 4.
किम् नत्वा तत्र गमिष्यति?
(क) नम् + कत्वा
(ख) नम् + त्वा
(ग) नम + कत्वा
(घ) नम् + क्त्वा

Answer

Answer: (घ) नम् + क्त्वा


Question 5.
सर्वे मिलित्वा प्रयत्नं कुर्वन्ति।
(क) मिल् + क्त्वा
(ख) मिल् + त्वा
(ग) मिलि + त्वा
(घ) मिलि + कत्वा

Answer

Answer: (क) मिल् + क्त्वा


Question 6.
रामं दृष्ट्वा सीता अवदत्।
(क) दृश् + कत्वा
(ख) दृश् + क्त्वा
(ग) दृश् + क्तवा
(घ) दृश + कत्वा

Answer

Answer: (ख) दृश् + क्त्वा


Question 7.
निपुणम् निरीक्ष्य पठति।
(क) निरी + क्ष्य
(ख) निरी + ईक्ष्य
(ग) निर् + ईक्ष् + ल्यप्
(घ) निरी + ल्यप्

Answer

Answer: (ग) निर् + ईक्ष् + ल्यप्


Question 8.
रामः प्रत्यागत्य तत्र गमिष्यति।।
(क) प्रति + आ+गम्+ल्यप्
(ख) प्रत्या + गम् + ल्यप्
(ग) प्रत्या + गत्य
(घ) प्रति + आ + गत् + ल्यप्

Answer

Answer: (क) प्रति + आ+गम्+ल्यप्


Question 9.
स्वदेशम् परित्यज्य कुत्र प्रस्थितः?
(क) परि + त्यज + ल्यप्
(ख) परि + त्यज् + ल्यप्
(ग) परि + त्यज + ल्यप
(घ) परित्यज + य्

Answer

Answer: (ख) परि + त्यज् + ल्यप्


Question 10.
बालं विलोक्य कुक्कुरः अभाषत्।
(क) वि + लोक् + ल्यप्
(ख) वि + लोग् + ल्यप्
(ग) विलोक् + य
(घ) विलोक + ल्यप्

Answer

Answer: (क) वि + लोक् + ल्यप्


Question 11.
सा अभिवाद्य अगच्छत्।
(क) अभि + वद् + ल्यप्
(ख) अभि + वाद् + ल्यप्
(ग) अभि + वद् + णिच् + ल्यप्
(घ) अभि + वद् + लयप्

Answer

Answer: (ग) अभि + वद् + णिच् + ल्यप्


Question 12.
जीवम् अन्वेष्टुम् आगच्छत्।
(क) अन + वेष्ट + तुम्
(ख) अनु + इष् + तुमुन्
(ग) अनू + ईष् + तुमुन्
(घ) अन्विषु + तुम्

Answer

Answer: (ख) अनु + इष् + तुमुन्


Question 13.
एवं विचार्य प्रतापः अवदत्।
(क) वि + चार् + ल्यप्
(ख) विचर + ल्यप्
(ग) वि + चर् + ल्यप्
(घ) वि + चर् + णिच् + ल्यप्

Answer

Answer: (घ) वि + चर् + णिच् + ल्यप्


Question 14.
कूपात् जलं पीत्वा आगच्छति।
(क) पी + क्त्वा
(ख) पा + क्त्वा
(ग) पी + त्वा
(घ) पा + त्वा

Answer

Answer: (ख) पा + क्त्वा


Question 15.
सः जीवनम् धर्मरक्षायै समर्पितवान्
(क) सम् + अर्प + क्तवतु
(ख) सम् + अप् + क्तवतु
(ग) समर्प + वान्
(घ) समर्प + तवान्

Answer

Answer: (ख) सम् + अप् + क्तवतु


Question 16.
पुष्पम् समाघ्राय प्रसन्नः अस्ति।
(क) सम् + आ + घ्रा + ल्यप्
(ख) समा + घ्रा + या
(ग) समाघ्रा + य
(घ) समा + घ्रा + ल्यप्

Answer

Answer: (क) सम् + आ + घ्रा + ल्यप्


Question 17.
सः जलम् पातुम् कूपम् गच्छति।
(क) पा + तुम्
(ख) पा + तुमुन्
(ग) पी + तुम्
(घ) पी + तुमुन्

Answer

Answer: (ख) पा + तुमुन्


Question 18.
शब्दम् श्रुत्वा गजः अधावत्।
(क) श्रू + कत्वा
(ख) श्रू + कतवा
(ग) श्रु + क्त्वा
(घ) श्री + क्त्वा

Answer

Answer: (ग) श्रु + क्त्वा


Question 19.
सः चरणयोः पतित्वा क्षमाम् अयाचत्।
(क) पत् + क्त्वा
(ख) पत + त्वा
(ग) पत् + कतवा
(घ) पत् + कत्वा

Answer

Answer: (क) पत् + क्त्वा


Question 20.
कुशलवार्ता पृष्ट्वा उपविशति।
(क) प्रच्छ + त्वा
(ख) प्रच्छ् + क्त्वा
(ग) पृष् + कत्वा
(घ) पृष् + क्तवा

Answer

Answer: (ख) प्रच्छ् + क्त्वा


Question 21.
निश्चयम् कृत्वा तम् अकथयत्।
(क) कृ + क्त्वा
(ख) कृ + त्वा
(ग) कृ + कत्वा
(घ) कृ + कतवा

Answer

Answer: (क) कृ + क्त्वा


निम्नलिखितान प्रकृतिप्रत्ययान् योजयित्वा शुद्धं पदं चिनुत। (निम्नलिखित प्रकृति-प्रत्ययों को जोड़कर शुद्ध पद चुनिए)
Choose the right word after joining the suffixes.

Question 1.
सन्धिम् प्र + कल्प् + ल्यप् बहिः आगच्छ।
(क) प्रकल्प्य
(ख) प्रकप्य
(ग) प्रकल्पय
(घ) प्रकल्पाय

Answer

Answer: (क) प्रकल्प्य


Question 2.
धनं प्र + आप् + ल्यप् धनिकः प्रसीदति।
(क) प्रापय
(ख) प्रापाय
(ग) प्राप्य
(घ) प्राप्या

Answer

Answer: (ग) प्राप्य


Question 3.
वयम् भोजनं खाद् + तुमुन् तत्पराः स्मः।
(क) खादितम्
(ख) खादितुम्
(ग) खादतुम्
(घ) खादिताम्

Answer

Answer: (ख) खादितुम्


Question 4.
एवं निस् + चित् + ल्यप् रमा अगच्छत्।।
(क) निश्चित्य
(ख) निः चित्य
(ग) निर्चित्य
(घ) निस्चित्य

Answer

Answer: (क) निश्चित्य


Question 5.
स: दानं दा + तुमुन् हरिद्वारम् गच्छति।
(क) दातुम्
(ख) दतुम्
(ग) दातु
(घ) दातुः

Answer

Answer: (क) दातुम्


Question 6.
मांसम् उत् + कृ + ल्यप् श्येनाय ददौ।
(क) उतकृत्य
(ख) उतकृतय
(ग) उत्कृत्य
(घ) उद्कृत्य

Answer

Answer: (ग) उत्कृत्य


Question 7.
इति वच् + क्त्वा सः मौनम् अधारयत्।
(क) वक्त्वा
(ख) वदित्वम्
(ग) उचित्वा
(घ) उक्त्वा

Answer

Answer: (घ) उक्त्वा


Question 8.
विद्वान् भू + क्त्वा सः प्रासीदत्।
(क) भूत्वा
(ख) भुत्वा
(ग) भूतवा
(घ) भुतवा

Answer

Answer: (क) भूत्वा


Question 9.
आलस्यं वि + हि + ल्यप् उद्यमम् कुरु।
(क) वितीय
(ख) विहिय
(ग) विहाय
(घ) विहय

Answer

Answer: (ग) विहाय


Question 10.
आत्मा जीर्ण शरीरम् वि + हि + ल्यप् नवीनं देहं संयाति।
(क) विहिय
(ख) विहीय
(ग) विहय
(घ) विहाय

Answer

Answer: (घ) विहाय


Question 11.
देवम् नम् + तुमुन् कुत्र गमिष्यसि?
(क) नमितुम्
(ख) नमतुम्
(ग) नम्तुम्
(घ) नन्तुम्

Answer

Answer: (घ) नन्तुम्


Question 12.
वि + भज् + ल्यप् एव अत्र आगच्छ।
(क) विभज्य
(ख) विभक्त्य
(ग) विभाज्य
(घ) विभजय

Answer

Answer: (क) विभज्य


Question 13.
शत्रुम् जि + क्त्वा प्रसन्नः भव।
(क) जित्वा
(ख) जीत्वा
(ग) जितवा
(घ) जीतवा

Answer

Answer: (क) जित्वा


Question 14.
पाठम् अधि + इ + ल्यप् शयनम् कुरु।
(क) अधित्य
(ख) अधीत्वा
(ग) अधीय
(घ) अधीत्य

Answer

Answer: (घ) अधीत्य


Question 15.
त्वं शुच् + तुमुन् न अर्हसि।
(क) शोचतुम्
(ख) शुचतुम्
(ग) शोचितुम्
(घ) शुचितम्

Answer

Answer: (ग) शोचितुम्


Question 16.
सः प्र + विश् + ल्यप् अवदत्।
(क) प्रविष्य
(ख) प्रविस्य
(ग) प्रविश्य
(घ) प्रविश्ट

Answer

Answer: (ग) प्रविश्य


अधोलिखितेषु प्रकृतिं प्रत्ययं संयोज्य लिखत। (नीचे लिखे प्रकृति-प्रत्ययों को जोड़कर लिखिए।)
Write after joining the words and suffixes.

1. दृश् + क्त्वा = …………………
2. क्षिप् + क्त्वा = …………………
3. आ + गम् + ल्यप् = …………………
4. सम् + पठ् + ल्यप् = …………………
5. चि + तुमुन् = …………………
6. युध् + तुमुन् = …………………
7. गम् + क्त्वा = …………………
8. त्यज् + क्त्वा = …………………
9. प्र + दा + ल्यप् = …………………
10. सम् + भू + ल्यप् = …………………
11. स्नै + तुमुन् = …………………

Answer

Answer:
1. दृष्ट्वा
2. क्षिप्त्वा
3. आगम्य
4. संपठ्य
5. चेतुम्
6. योद्धम्
7. गत्वा
8. त्यक्त्वा
9. प्रदाय
10. संभूय
11. स्नातुम्।


अधोलिखितानां पदानां प्रकृतिं प्रत्ययं च पृथक्-पृथक् लिखत। (नीचे लिखे पदों के प्रकृति और प्रत्यय पदों को अलग-अलग लिखिए।)
Write after separating the words and suffixes from the given words.

1. स्नातुम् = ……………… + तुमुन्
2. क्रोद्धम् = …………… + तुमुन्
3. परित्यज्य = परि + ……………
4. उपगम्य = ……………. + ल्यप्
5. भूत्वा = ……………. + क्त्वा
6. चलित्वा = चल् + ……………..

Answer

Answer:
1. स्नै
2. क्रुध्
3. त्यज् + ल्यप्
4. उप + गम्
5. भू
6. क्त्वा।


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्यानि सन्ति तेषां उचित मेलनं कुरुत।

प्रत्ययाः MCQ Questions with Answers Class 9 Sanskrit 1

Answer

Answer:
प्रत्ययाः MCQ Questions with Answers Class 9 Sanskrit 2


कोष्ठके दत्तानां धातुनां शानच्-प्रत्ययान्त-रूपेण रिक्तस्थानानि पूरयत।
यथा-वन्दमानः स आशिषं लभते (वन्द्)

(i) शनैः ……………………. सा वैभवं प्राप्नोति। (वृध/वर्ध)
(ii) ……………. नक्षत्रैः आकाशः भासतेः। (प्र + काश्)
(iii) कष्टानि ………………. वीराः कीर्ति लभन्ते। (सह)
(iv) ………………… वृक्षेभ्यः पुष्पाणि पतन्ति। (कम्प्)
(v) ……………………. जनाः साफल्यम् आप्नुवन्ति। (प्र + यत्)

Answer

Answer:
(i) वर्धमाना
(ii) प्रकाशमानैः
(iii) सहमानाः
(iv) कम्पमानेभ्यः
(v) प्रयतमानाः


We think the shed NCERT MCQ Questions for Class 9 Sanskrit Grammar प्रत्ययाः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 9 Sanskrit प्रत्ययाः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

Leave a Comment