NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 9 सप्तभगिन्यः Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 9 सप्तभगिन्यः

अभ्यासः

प्रश्न 1.
उच्चारणं कुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q1
उत्तरम्:
शिक्षकसहायतया स्वयमेव कुर्युः।

प्रश्न 2.
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) अस्माकं देशे कति राज्यानि सन्ति?
उत्तरम्:
अष्टाविंशतिः।

(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्?
उत्तरम्:
सप्तभगिन्यः।

(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते?
उत्तरम्:
सप्तराज्यानाम्।

(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?
उत्तरम्:
सप्त।

(ङ) सप्तभगिनी-प्रदेशे क: उद्योगः सर्वप्रमुख:?
उत्तरम्:
वंशोद्योगः।

प्रश्न 3.
अधोलिखितपदेषु प्रकृति-प्रत्ययविभागं कुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q3
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q3.1

प्रश्न 4.
पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत-
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q4
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q4.1
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q4.2

प्रश्न 5.
भिन्न प्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।
उत्तरम्:
अहसत्।

(ख) छात्रः, सेवकः, शिक्षक:, लेखिका, क्रीडकः।
उत्तरम्:
लेखिका।

(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, नक्षत्रम्।
उत्तरम्:
आनः।

(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः, सिंहः।
उत्तरम्:
कपोतः।

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।
उत्तरम्:
यानम्।

प्रश्न 6.
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q6
(क) अयं प्रयोगः प्रतीकात्मक: ___________|
(ख) सप्त केन्द्रशासितप्रदेशा: ___________|
(ग) अत्र बहवः जनजातीयाः ___________|
(घ) अहं किमपि श्रोतुम् ___________|
(ङ) तत्र हस्तशिल्पिनां बाहुल्यं ___________|
(छ) गुणगौरवदृष्ट्या इमानि बृहत्तराणि ___________|
उत्तरम्:
(क) अयं प्रयोगः प्रतीकात्मक: वर्तते।
(ख) सप्त केन्द्रशासितप्रदेशाः सन्ति।
(ग) अत्र बहवः जनजातीयाः निवसन्ति।
(घ) अहं किमपि श्रोतुम् इच्छामि।
(ङ) तत्र हस्तशिल्पिना बाहुल्यम् अस्ति।
(च) सप्तभगिनीप्रदेशाः रम्याः हृद्याः च वर्तन्ते।
(छ) गुणगौरवदृष्ट्या इमानि बृहत्तराणि प्रतीयन्ते।

प्रश्न 7.
विशेष्य-विशेषणानाम् उचितं मेलनम् कुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q7
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q7.1

योग्यता-विस्तारः
अद्वयं मत्रयं चैव न-त्रि-युक्तं तथा द्वयम्।
सप्तराज्यसमूहोऽयं भगिनीसप्तकं मतम्॥

यह राज्यों के नामों को याद रखने का एक सरल तरीका है। इसका अर्थ है अ से आरम्भ होने वाले दो, म से आरम्भ होने वाले तीन, न से नगालैण्ड और त्रि से त्रिपुरा का बोध होता है। इसी प्रकार अठारह पुराणों के नाम याद रखने के लिये यह श्लोक प्रसिद्ध है-

मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम्।
अ-ना-प-लिंग-कूस्कानि पुराणानि प्रचक्षते॥

‘सप्तभगिनी’ इस उपनाम का सर्वप्रथम प्रयोग 1972 में श्री ज्योति प्रसाद सैकिया ने आकाशवाणी के साथ भेंटवार्ता के क्रम में किया था।
इनके अन्तर्गत आने वाले राज्यों का उल्लेख प्राचीन ग्रन्थों में भी प्राप्त होता है।
यथा-महाभारत, रामायण, पुराण आदि।
इन राज्यों की राजधानी क्रमशः इस प्रकार हैं-

अरुणाचल प्रदेश – इटानगर
असम – दिसपुर
मणिपुर – इम्फाल
मिजोरम – ऐजोल
मेघालय – शिलाङ्ग
नगालैण्ड – कोहिमा
त्रिपुरा – अगरतला

बिहू, मणिपुरी, नानक्रम आदि इस प्रदेश के प्रमुख नृत्य है।

नगा, मिजो, खासी, असमी, बांग्ला, पदम, बोडो, गारो, जयन्तिया आदि यहाँ की प्रमुख भाषाएँ हैं।

सप्तसंख्या पर कुछ-अन्य प्रचलित नाम हैं-
सप्तसिन्धु – ‘सप्तभगिनी’ के समान सप्तसिन्धु भी हैं। ये सप्तसिन्धु हैं-सिन्धु, शुतुद्री (सतलुज), इरावती (इरावदी), वितस्ता (झेलम), विपाशा (व्यास), असिक्नी (चिनाब) और सरस्वती।

सप्तपर्वत – महेन्द्र, मलय, हिमवान्, अर्बुद, विन्ध्य, सह्याद्रि, श्रीशैल।

सप्तर्षि – मरीचि, पुलस्त्य, अंगिरा, क्रतु, अत्रि, पुलह, वसिष्ठ।

कृष्णनाथ की पुस्तक अरुणाचल यात्रा (वाग्देवी प्रकाशन, बीकानेर 2002) पठनीय है।

परियोजना-कार्यम्
पाठ में स्थित अद्वयं ….. वाली पहेली से सातों राज्यों के नाम को समझो।

Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Summary

पाठ-परिचयः
भारतवर्ष अपनी भौगोलिक विशेषताओं का एक अनोखा संगम है। ‘सप्तभगिनी’ यह एक उपनाम है। उत्तर-पूर्व के सात राज्य विशेष को उक्त उपाधि दी गयी है। इन राज्यों का प्राकृतिक सौन्दर्य अत्यन्त विलक्षण है। इन्हीं के सांस्कृतिक और सामाजिक वैशिष्ट्य को ध्यान में रखकर प्रस्तुत पाठ का सृजन किया गया है।

प्रत्यय:

मूलपाठः
अध्यापिका – सुप्रभातम्।

छात्राः – सुप्रभातम्। सुप्रभातम्।

अध्यापिका – भवतु। अद्य किं पठनीयम्?

छात्राः – वयं सर्वे स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः।

अध्यापिका – शोभनम्। वदत। अस्माकं देशे कति राज्यानि सन्ति?

सायरा – चतुर्विंशतिः महोदये!

सिल्वी – न हि न हि महाभागे! पञ्चविंशतिः राज्यानि सन्ति।

अध्यापिका – अन्यः कोऽपि….?

स्वरा – (मध्ये एव) महोदये! मे भगिनी कथयति यदस्माकं देशे अष्टाविंशतिः राज्यानि सन्ति। एतद तिरिच्य सप्त केन्द्रशासितप्रदेशाः अपि सन्ति।

अध्यापिका – सम्यग्जानाति ते भगिनी। भवतु, अपि जानीथ यूयं यदेतेषु राज्येषु सप्तराज्यानाम् एकः समवायोऽस्ति यः सप्तभगिन्यः इति नाम्ना प्रथितोऽस्ति।

सर्वे – (साश्चर्यम् परस्परं पश्यन्तः) सप्तभगिन्यः? सप्तभगिन्यः?

निकोलसः – इमानि राज्यानि सप्तभगिन्यः इति किमर्थ कथ्यन्ते?

अध्यापिका – प्रयोगोऽयं प्रतीकात्मको वर्तते। कदाचित् सामाजिक-सांस्कृतिक-परिदृश्यानां साम्या इमानि उक्तोपाधिना प्रथितानि।

समीक्षा – कौतूहलं मे न खलु शान्तिं गच्छति, श्रावयतु तावद् यत् कानि तानि राज्यानि?

अध्यापिका – शृणुत! अद्वयं मत्रयं चैव न-त्रि-युक्तं तथा द्वयम्। सप्तराज्यसमूहोऽयं भगिनीसप्तकं मनम्।। इत्थं भगिनी सप्तके इमानि राज्यानि सन्ति-अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नगालैण्डः, त्रिपुरा चेति। यद्यपि क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते तथापि गुणगौरवदृष्ट्या बृहत्तराणि प्रतीयन्ते।

सवें – कथम्? कथम्?

अध्यापिका – इमाः सप्तभगिन्यः स्वीये प्राचीनेतिहासे प्राय: स्वाधीनाः एव दृष्टाः। न केनापि शासवेन इमाः स्वायत्तीकृताः। अनेक-संस्कृति-विशिष्टायां भारतभूमौ एतासां भगिनीनां संस्कृतिः महत्त्वाधायिनी इति।

तन्वी – अयं शब्दः सर्वप्रथम कदा प्रयुक्तः?

अध्यापिका – श्रुतमधु रशब्दोऽयं सर्वप्रथम विगतशताब्दस्य द्विसप्ततितमे वर्षे त्रिपुराराज्यस्योद्घाटनक्रमे वेनापि प्रवर्तितः। अस्मिन्नेव काले एतेषां राज्यानां पुनः सङ्घटनं विहितम्।

स्वरा – अन्यत् किमपि वैशिष्ट्यमस्ति एतेषाम्?

अध्यापिका – नूनम् अस्ति एव। पर्वत-वक्ष-पुष्प- प्रतिभिः प्राकृतिकसम्पद्धिः सुसमृद्धानि सन्ति इमानि राज्यानि। भारतवृक्षे च पुष्प-स्तबकसदृशानि विराजन्ते एतानि।

राजीवः – भवति! गृहे यथा सर्वाधिका रम्या मनोरमा च भगिनी भवति तथैव भारतगृहेऽपि सर्वाधिकाः रम्याः इमा: सप्तभगिन्यः सन्ति।

अध्यापिका – मनस्यागता ते इयं भावना परमकल्याणमयी परं सर्वे न तथा अवगच्छन्ति। अस्तु, अस्ति तावदेतेषां विषये किञ्चिद् वैशिष्ट्यमपि कथनीयम्। सावहितमनसा शृणुतजनजाति बह ल प दे शो ऽयम्। गारो-खासी-नगा-मिजो-प्रभृतयः बहवः जनजातीयाः अत्र निवसन्ति। शरीरेण ऊर्जस्विनः एतत्प्रादेशिकाः बहुभाषाभिः समन्विताः, पर्वपरम्पराभिः परिपूरिताः, स्वलीला- कलाभिश्च निष्णाताः सन्ति।

मालती – महोदये! तत्र तु वंशवृक्षा अपि प्राप्यन्ते?

अध्यापिका – आम्। प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते। अन्न वस्त्राभूषणेभ्य: गृहनिर्माणपर्यन्तं प्रायः वंशवृक्षनिर्मितानां वस्तूनाम् उपयोग: क्रियते। यतो हि अत्र वंशवृक्षाणां प्राचुर्य विद्यते। साम्प्रतं वंशो द्योगोऽयं अन्ताराष्ट्रियख्यातिम् अवाप्तोऽस्ति।

अभिनवः – भगिनीप्रदेशोऽयं बह्वाकर्षकः ज्ञायते।

सलीमः – किं भ्रमणाय भगिनीप्रदेशोऽयं समीचीनः?

सर्वे छात्राः – (उच्चैः) महोदये! आगामिनि अवकाशे वयं तत्रैव गन्तुमिच्छामः।

स्वरा – भवत्यपि अस्माभिः सार्द्ध चलतु।

अध्यापिका – रोचते मेऽयं विचारः। एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि इति।

सन्धिविच्छेदः
चतुर्विंशतिः = चतुः + विंशतिः।
महोदये = महा + उदये।
कोऽपि = कः + अपि।
यदस्माकम् = यत् + अस्माकम्।
एतदतिरिच्य = एतत् + अतिरिच्य।
सम्यग्जानाति = सम्यक् + जानाति।
यदेतेषु = यत् + एतेषु।
समवायोऽस्ति = समवायः + अस्ति।
प्रथितोऽस्ति = प्रथितः + अस्ति।
साश्चर्यम् = साश + आपचर्यम्।
प्रयोगोऽयम् = प्रयोगः + अयम्।
प्रतीकात्मकोवर्तते = प्रतीक + आत्मकः + वर्तते।
साम्या इमानि = साम्यात् + इमानि।
उक्तोपाधिना = उक्त + उपाधिना।
तावद् यत् = तावत् + यत्।
समूहोऽयम् = समूह: + अयम्।
चेति = च + इति।
यद्यपि = यदि + अपि।
तथापि = तथा + अपि।
प्राचीनेतिहासे = प्राचीन + इतिहासे।
स्वाधीना = स्व + अधीना:।
केनापि = केन + अपि।
स्वायत्तीकृताः = स्व + आयन्तीकृताः।
महत्त्वाधायिनी = महत्त्व + आधायिनी।
शब्दोऽयम् = शब्दः + अयम्।
राज्यस्योद्घाटनक्रमे = राज्यस्य + उत् + घाटनक्रमे।
अस्मिन्नेव = अस्मिन् + एव।
सङ्घटनम् = सम् + घटनम्।
तथैव = तथा + एव।
भारतगृहेऽपि = भारतगृहे + अपि।
मनस्यागता = मनसि + आगता।
तावदेतेषाम् = ताव् + एतेषाम्।
किञ्चित् = किम् + चित्।
प्रदेशोऽयम् = प्रदेशेः + अयम्।
कलाभिश्च = कलाभिः + च।
वंशवृक्षा अपि = वंशवृक्षाः + अपि।
प्रदेशेऽस्मिन् = प्रदेशे + अस्मिन्।
वस्त्राभूषणेभ्यः = वस्त्र + आभूषणेभ्यः।
यतो हि = यतः + हि।
वंशोद्यागोऽयम् = वंश + उद्योग + अयम्।
अवाप्तोऽस्ति = अव + आप्तः + अस्ति।
बह्वाकर्षकः = बहु + आकर्षक:।
भवत्यपि = भवती + अपि।
मेऽयम् = मे + अयम्।
भ्रमणार्थम् = भ्रमण + अर्थम।

संयोगः
ज्ञातुमिच्छामः = ज्ञातुम् + इच्छामः।
किमर्थम् = किम् + अर्थम्।
किमपि = किम् + अपि।
वैशिष्ट्यमस्ति = वैशिष्ट्यम् + अस्ति।
गन्तुमिच्छामः = गन्तुम् + इच्छामः।

पदार्थबोध:
बाढम् = हाँ, अच्छा, ठीक है (अस्तु, शोभनम्)।
ज्ञानुम् = जानने हेतु (अवगन्तुम्)।
कति = कितने (किंपरियाणं, किंमात्रम्)।
भगिनी = बहन (स्वस)।
प्रतिरिच्य = अलावा (अतिरिक्तम्)।
भवतु = अच्छा (अस्)।
समवायः = समूह (समाहारः, समुच्चयः)।
प्रथितः = प्रसिद्ध (प्रख्यातः, प्रसिद्ध)।
प्रतीकात्मकः = सांकेतिक (सांकेतिकः)।
कदाचित् = सम्भवतः (कदाचन्)।
साम्या = समानता के कारण (समानतया)।
उक्तोपाधिना = कही गई उपाधि से (कथितोपा धेना)।
नाम्नि = नाम में (नामके)।
संशयः = सन्देह (सन्देहः)।
अपरतः = दूसरी ओर (अन्यतः)।
क्षेत्रपरिमाणैः = क्षेत्रफल से (क्षेत्रफलैः)।
बृहत्तराणि = बड़े (विशालानि)।
स्वाधीना: = स्वतन्त्र (स्वतन्त्राः)।
महत्त्वाधायिनी = महत्त्व को रखने वाली (महत्त्वशालिनी)।
प्रभृतिभिः = आदि से (आदिभिः)।
विहित्तम् = विधिपूर्वक किया गया (सम्यककृतम्)।
पुष्पस्तबकसदृशानि = फूलों के गुच्छे के समान (कुसुमगुच्छसदृशानि)।
हृद्या = पारी (मनोहरा, प्रिया, रम्या)।
सावहितमनसा = सावधान मन में (सावधान चित्तेन)।
ऊर्जस्विनः = ऊर्जा युक्त (शक्तिमन्तः)।
परिपूरिताः = पूर्ण (सम्पूर्णाः)।
आम् = हाँ (बाढम्)।
अवाप्तः = प्राप्त (प्राप्तः)।
सार्द्धम् = साथ (सह)।
चलतु = चलो (आगच्छतु)।

सरलार्थः
अध्यापिका – सुप्रभात।

छात्रगण – सुप्रभात। सुप्रभात।

अध्यापिका – ठीक है। आज क्या पढ़ना है?

छात्रगण – हम सब अपने देश के राज्यों (प्रदेशों) के विषय में जानना चाहते हैं।

अध्यापिका – ठीक है। बोलो। हमारे देश में कितने राज्य है?

सायरा – चौबीस, महोदया।

सिल्वी – नहीं, नहीं महोदया! पच्चीस राज्य हैं।

अध्यापिका – दूसरा कोई भी?

स्वरा – (बीच में ही) महोदया! मेरी बहन कहती है- कि हमारे देश में अट्ठाईस राज्य हैं। इसके अलावा सात केन्द्रशासित प्रदेश भी हैं।

अध्यापिका – सही जानती है तुम्हारी बहन। उचित है, क्या तुम सब जानते हो कि इन राज्यों में सात राज्यों का एक समूह है जो ‘सात बहनें’ इस नाम से प्रसिद्ध है।

सभी – (आश्चर्य सहित परस्पर देखते हुए) सात बहनें? सात बहनें?

निकोलस – ये सात राज्य ‘सात बहनें’ क्यों कहे जाते हैं?

अध्यापिका – यह प्रयोग सांकेतिक है। सम्भवतः सामाजिक व सांस्कृतिक परिदृश्यों की समानता से यह उपाधि प्रसिद्ध है।

समीक्षा – मेरा कुतूहल शान्त नहीं हो रहा है। सुनाइए तो वे कौन-से राज्य हैं?

अध्यापिका – सुनिये!
दो ‘अ’ (‘अ’ से आरम्भ होने वाले), तीन ‘म’ (‘म’ से आरम्भ होने वाले), एक ‘न’ (‘न’ से आरम्भ होने वाला) तथा एक ‘त्रि’ (‘त्रि’ से आरम्भ होने वाला) से युक्त ये दो। यह सात राज्यों का समूह भगिनीसप्तक माना गया है। इस प्रकार भगिनी सप्तक में ये राज्य हैं-
1. अरुणाचल प्रदेश
2. असम
3. मणिपुर
4. मिजोरम
5. मेघालय
6. नगालैण्ड
7. त्रिपुरा।
जबकि क्षेत्रफल में ये छोटे हैं फिर भी गुण और गौरव की दृष्टि से बहुत बड़े हैं। सभी – कैसे? कैसे?

अध्यापिका – य सात बहनें अपने प्राचीन इतिहास में प्रायः स्वतन्त्र ही दिखती हैं। किसी भी शासक ने इन्हें अपने अधीन नहीं किया था। अनेक संस्कृति की विशेषता वाली भारत भूमि में इन बहनों की संस्कृति विशेष महत्त्व वाली है।

तन्वी – यह शब्द सबसे पहले कब प्रयुक्त हुआ?

अध्यापिका – सुनने में मधुर लगने वाला यह शब्द सबसे पहले पिछली शताब्दी के बहत्तरवें वर्ष (1972) में त्रिपुरा राज्य के उद्घाटन के क्रम में किसी ने फैलाया। इस समय फिर से इन राज्यों का संगठन किया गया।

स्वरा – दूसरी भी कोई विशेषता है इनकी?

अध्यापिका – अवश्य ही है। पर्वत, वृक्ष, पुष्प आदि प्राकृतिक सम्पदाओं से समृद्ध हैं ये राज्य। ये भारत रूपी वृक्ष में फूलों के गुलदस्ते के समान सुशोभित हैं।

राजीव – आप! जैसे घर में बहन सबसे अधिक प्रिय और मनोहर होती है वैसे ही भारत रूपी घर में ये सात बहनें सबसे मनोहर हैं।

अध्यापिका – तुम्हारे मन में आई हुई यह भावना बहुत कल्याण वाली है, परन्तु सभी ऐसा नहीं समझते हैं। ठीक है, इनके विषय में कुछ विशेप कथनीय है। सावधान मन से सुनिए- यह प्रदेश जनजातियों से बहुल है। गारो, खासी, नगा, मिजो आदि अनेक जनजातियाँ यहाँ रहती हैं। शरीर से इस प्रदेश के लोग अनेक भाषाओं से युक्त, पर्वो की परम्पराओं वाले, अपने करतबों और कलाओं में कुशल हैं।

मालती – महोदया! वहाँ तो बाँस के पेड़ भी पाए जाते है।

अध्यापिका – हाँ। इस प्रदेश में हस्तकला की प्रमुखता है। यहाँ वस्त्रों व आभूषणों से लेकर गृहनिर्माण तक अक्सर बाँस के पेड़ से बनी वस्तुओं का प्रयोग किया जाता है। क्योंकि यहाँ बाँस के पेड़ों की अधिकता है। अब यहाँ का बाँस उद्योग अंतर्राष्ट्रीय प्रसिद्धि पा चुका है।

अभिनव – यह बहनों वाला प्रदेश बहुत आकर्षक है।

सलीम – क्या यह प्रदेश भ्रमण के लिए उचित है?

सभी छात्र – (जोर से) महोदया! आगामी अवकाश में हम वहीं जाना चाहते हैं।

स्वरा – आप भी हमारे साथ चलिए।

अध्यापिका – गह विनार मुझे प्रिय है। ये राज्य भ्रमण के लिए स्वर्ग के समान हैं।

Leave a Comment