NCERT Solutions for Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 6 गृहं शून्यं सुतां विना Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 6 गृहं शून्यं सुतां विना

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरत-
(क) दिष्ट्या का समागता?
उत्तरम्:
दिष्ट्या शालिनी समागता।

(ख) राकेशस्य कार्यालये का निश्चिता?
उत्तरम्:
राकेशस्य कार्यालये सहसैव एका गोष्ठी निश्चिता।

(ग) राकेशः शालिनी कुत्र गन्तु कथयति?
उत्तरम्:
राकेशः शालिनी चिकित्सिकां प्रति गन्तुं कथयति।

(घ) सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?
उत्तरम्:
सायंकाले भ्राता कार्यालयात् आगत्य, हस्तपादादिक प्रक्षाल्य वस्त्राणि य परिवर्त्य पूजागृहं गत्वा दीपं प्रज्वालयति भवानीस्तुतिं चापि करोति।

(ङ) राकेशः कस्याः तिरस्कारं करोति?
उत्तरम्:
राकेशः सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कार करोति।

(च) शालिनी भ्रातरम् कां प्रतिज्ञा कर्तुं कथयति?
उत्तरम्:
शालिनी भ्रातरम् इमाम् प्रतिज्ञा कर्तुं कथयति-कन्यायाः रक्षणे तस्याः पाठने दत्तचित्तः स्थास्यति।

(छ) यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?
उत्तरम्:
यत्र नार्यः न पूज्यन्ते तत्र सर्वाः क्रियाः अफलाः भवन्ति।

प्रश्न 2.
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूप) लिखत-
(क) कोख = _________
(ख) साथ = _________
(ग) गोद = _________
(घ) भाई = _________
(ङ) कुआँ = _________
(च) दूध = _________
उत्तरम्:
(क) कोख – कुक्षः
(ख) साथ सार्धम्, सह
(ग) गोद – अके, क्रोडे
(घ) भाई – भ्राता
(ङ) कुआँ – कूप:
(च) दूध – दुग्धम्

प्रश्न 3.
उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्यं रिक्तथानानि पूरयत-
(क) मात्रा सह पुत्री गच्छति (मातृ)
(ख) __________ विना विद्या न लभ्यते। (परिश्रम)
(ग) छात्रः __________ लिखति। (लेखनी)
(घ) सूरदासः __________ अन्धः आसीत्। (नले)
(ङ) सः __________ साकम् समयं यापयति। (मित्र)
उत्तरम्:
(क) मात्रा सह पुत्री गच्छति। (मातृ)
(ख) परिश्रमेण विना विद्या न लभ्यते। (परिश्रम)
(ग) छात्रः लेखन्या लिखति (लेखनी)
(घ) सूरदासः नेत्राभ्याम् अन्धः आसीत्। (नेत्र)
(ङ) सः मित्रेण साकम् समयं यापयति। (मित्र)

प्रश्न 4.
‘क’ स्तम्भे विशेषणपर्व दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना Q4
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना Q4.1

प्रश्न 5.
अधोलिखितपदानां पदानां विलोमपवं पाठात् चित्वा लिखत-
(क) श्वः = __________
(ख) प्रसन्ना = __________
(ग) वरिष्ठा = __________
(घ) प्रशसितम् = __________
(ङ) प्रकाशः = __________
(च) सफलाः = __________
(छ) निरर्थकः = __________
उत्तरम्:
(क) श्वः – अद्य
(ख) प्रसन्ना – उद्विग्ना
(ग) वरिष्ठा – कनिष्ठा
(घ) प्रशंसितम् – गर्हितम
(ङ) प्रकाश – अंधकारः
(च) सफलाः – अफलाः
(छ) निरर्थकः – सार्थकः

प्रश्न 6.
रेखांकितपदमाधृत्य प्रश्नानिर्माणं कुरुत-
(क) प्रसन्नतायाः विषयोऽयम्।
उत्तरम्:
कस्याः विषयोऽयम्?

(ख) सर्वकारस्य घोषणा अस्ति।
उत्तरम्:
कस्य घोषणा अस्ति?

(ग) अहम् स्वापराधं स्वीकरोमि।
उत्तरम्:
अहम् किम् स्वीकरोमि?

(घ) समयात् पूर्वम् आयासं करोषि।
उत्तरम्:
कस्मात् पूर्वम् आयासं करोषि?

(ङ) अम्बिका क्रोडे उपविशति।
उत्तरम्:
अम्बिका कुत्र उपविशति?

प्रश्न 7.
अधोलिखिते संधिविच्छेदे रिक्त स्थानानि पूरयत-
यथा- नोक्तवती = न + उक्तवती
सहसैव – सहसा + _________
परामर्शानुसारम् = _________ + अनुसारम्
वधार्हा = ________ + अर्हा
अधुनैव = अधुना + ________
प्रवृत्तोऽपि = प्रवृत्तः + ________
उत्तरम्:
सहसैव = सहसा + एव
परामर्शानुसारम् = परामर्श + अनुसारम्
वधार्हा = वध + अहाँ
अधुनैव = अधुना + एव
प्रवृत्तोऽपि = प्रवृत्तः + अपि

योग्यता-विस्तारः
विभिन्न क्षेत्रों में महिलाओं की हालत-
पुराने समय में महिलाओं की हालत बहुत विकसित एवं मजबूत थी। वेद तथा उपनिषद् के समय तक पुरुषों के साथ-साथ महिलाओं को भी सुशिक्षित बनाया जाता था। लवकुश के साथ आत्रेयी के पढ़ने की बात एक ओर सह-शिक्षा को दर्शाती है, दूसरी ओर ब्रह्मवादिनी वेद’ को जानने वाली तपस्विनी गार्गी, मैत्रयी, अरुन्धती आदि महिलाओं की प्रसिद्धि इस तथ्य को भी प्रमाणित करती है कि पुरुषों व महिलाओं के बीच कोई फर्क नहीं था।

लेकिन कुछ समय बाद महिलाओं की हालत खराब होती गई, जिसमें थोड़ा सुधार तो हुआ है, परंतु अभी भी महिला-शिक्षा को अग्रसर करने और लड़की के जन्म को निर्बाध बनाने हेतु सामूहिक कोशिश करने की जरूरत है। प्रधानमंत्री श्री नरेंद्र दामोदर मोदी का “बेटी बचाओ, बेटी पढ़ाओ” अभियान इसी की ओर एक सशक्त कदम है।

Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना Summary

पाठ-परिचयः
इस पाठ का निर्माण लड़कियों की हत्या पर रोक लगाने तथा उनकी पढ़ाई-लिखई सुनिश्चित करने के लिए किया गया है। समाज में बालक-बालिकाओं में अंतर का भाव आज भी जहाँ कहीं देखा जाता है जिसे दूर करने की जरूरत है। बातचीत की शैली में इस बात को सरल संस्कृत भाषा में पेश किया गया है।

मूलपाठः
(“शालिनी ग्रीष्मावकाशे पितगृहम् आगच्छति। सर्वे प्रसन्नमनसा तस्याः स्वागतं कुर्वन्ति परं तस्याः भ्रातृजाया उदासीना इव दृश्यते”)

शालिनी – प्रातृजाय! चिन्तिता इव प्रतीयसे, सर्व कुशलं खलु?

माला – आम् शालिनि। कुशलिनी अहम्। त्वदर्थम् किं आनयानि, शीतलपेयं चायं वा?

(भोजनकालेऽपि मालायाः मनोदशा स्वस्था न प्रतीयते स्म, परं सा मुखेन किमपि नोक्तक्ती)

शालिनी – अधुना तु किमपि न वाञ्छामि। रात्रौ सर्वैः सह भोजनमेव करिष्यामि।

राकेशः – भगिनी शालिनि! दिष्ट्या त्वम् समागता। अद्य मम कार्यालये एका महत्त्वपूर्णा गोष्ठी सहसैव निश्चिता। अबैव मालायाः चिकित्सिकया सह मेलनस्य समयः निर्धारितः त्वम् मालया सह चिकित्सकां प्रति गच्छ, तस्याः परमर्शानुसारं यद्विधेयम् तद् सम्पादय।

शालिनी – किमभवत्? प्रातृजायाया: स्वास्थ्यं समीचीनं नास्ति? अहम् तु ह्यः प्रभृति पश्यामि सा स्वस्था न प्रतिभाति इति प्रतीयते स्म।

राकेशः – चिन्तायाः विषयः नास्ति। त्वम् मालया सह गच्छ। मार्गे सा सर्व ज्ञापयिष्यति।

(माला शालिनी च चिकित्सिका प्रति गच्छन्त्यौ वार्ता कुरुतः)

शालिनी – किमभवत्? भ्रातृजाये? का समस्याऽस्ति?

माला – शलिनि! अहम् मासत्रयस्य गर्भ स्वकुक्षौ धारयामि। तव प्रातुः आग्रहः अस्ति यत् अहं लिडम्परीक्षणं कारयेयम् कुक्षी कन्याऽस्ति चेत् गर्भ पातयेयम्। अहम् अतीव उद्विग्नाऽस्मि परं तव प्राता वार्तामेव न शृणोति।

शालिनी – प्राता एवम् चिन्तयितुमपि कथं प्रभवति? शिशुः कन्याऽस्ति चेत् वधाही? जघन्यं कृत्यमिदम्। त्वम् विरोध न कृतवती? सः तव शरीरे स्थितस्य शिशो: वधार्थ चिन्तयति त्वम् तूष्णीम् तिष्ठसि? अधुनैव गृहं चल, नास्ति आवश्यकता लिंगपरीक्षणस्य। भ्राता यदा गृहम् आगमिष्यति अहम् वार्ता करिष्ये।

(संध्याकाले प्राता आगच्छति हस्तपादादिकं प्रक्षाल्य वस्त्राणि च परिवर्त्य पूजागृहं गत्वा दीपं प्रत्वालयति भवानीस्तुतिं चापि करोति। तदनन्तरं चायपानार्थम् सर्वेऽपि एकत्रिताः।)

राकेशः – माले। त्वम् चिकित्सिका प्रति गतवती आसीः, किम् अकथयत् सा?

(माला मौनमेवाश्रयति। तदैव क्रीडन्ती त्रिवर्षीया पुत्री अम्बिका पितुः क्रोडे उपविशति तस्मात् चाकलेहं च याचते। राकेशः अम्बिका लालयति, चाकलेह प्रदाय ताम् क्रोडात् अवतारयति। पुनः माला प्रति प्रश्नवाचिका दृष्टिं क्षिपति। शालिनी एतत् सर्व दृष्ट्वा उत्तरं ददाति)

शालिनी – भ्रात:! त्वम् किम् ज्ञातुमिच्छसि? तस्यः कुक्षि पुत्री: अस्ति पुत्र वा? किमर्थम्? षण्मासानन्तरं सर्व स्पष्टं भविष्यति, समयात् पूर्व किमर्थम् अयम् आयासः?

राकेशः – भगिनि, त्वं तु जानासि एव अस्माकं गृहे अम्बिका पुत्रीरूपेण अस्त्येव अधुना एकस्य पुत्रस्य आवश्यकताऽस्ति तर्हि…

शलिनी – तर्हि कुक्षि पुत्री अस्ति चेत् हन्तव्या? (तीव्रस्वरेण) हत्यायाः पापं कर्तुं प्रवृत्तोऽसि त्वम्।

राकेशः – न, हत्या तु न……

शालिनी – तर्हि किमस्ति निर्धणं कृत्यमिदम्? सर्वथा विस्मृतवान् अस्माकं जनकः कदापि पुत्रीपुत्रमयः विभेदं न कृतवान्? सः सर्वदैव मनुस्मृतेः पक्तिमिमाम् उद्धरति स्म “आत्मा वै जायते पुत्रः पुत्रेण दुहिता समा”। त्वमपि सायं प्रात: देवीस्तुतिं करोषि? किमर्थं सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोषि? तव मनसि इयती कुत्सिता वृत्तिः आगता, इदम् चिन्तयित्वैव अहम् कुण्ठिताऽस्मि! तव शिक्षा वृथा….

राकेशः – भगिनि! विरम विरमा अहम् स्वापराध स्वीकरोमि लज्जितश्चास्मिा अद्यप्रभृति कदापि गर्हितमिद कार्यम् स्वप्नेऽपि न चिन्तयिष्यामि। यथैव अम्बिका मम हृदयस्य संपूर्ण स्नेहस्य अधिकारिणी अस्ति, तथैव आगन्ता शिशुः अपि स्नेहाधिकारी भविष्यति पुत्रः भवतु पुत्री वा। अहम् स्वगाहितचिन्तनं प्रति पश्चात्तापमग्नः अस्मि, अहम् कथं विस्मृतवान्
“यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रता: न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः।”
अथवा “पितुर्दशगुणा मातेति।” त्वया सन्मार्गः प्रदर्शित भगिनि। कनिष्ठाऽपि त्वम् मम गुरुरसि।

शालिनी – अलम् पश्चात्तापेन। तव मनसः अन्धकारः अपगतः प्रसन्नताया: विषयोऽयम्। भ्रातृजाये! आगच्छ। सर्वा चिन्तां त्यज आगन्तुः शिशोः स्वागताय च सन्नद्धा भव। भ्रातः त्वमपि प्रतिज्ञां कुरु- कन्यायाः रक्षणे, तस्याः पाठने दत्तचित्तः स्थास्यसि “पुत्री रक्ष, पुत्रीं पाठय” इतिसर्वकारस्य घोषयं तदैव सार्थिका भविष्यति यदा वयं सर्वे मिलित्वा चिन्तनमिदं यथार्थरूपं करिष्याम:-

या गार्गी श्रुतचिन्तने नृपनये पाञ्चालिका विक्रमे।
लक्ष्मीः शत्रुविदारणे गगनं विज्ञानाङ्गणे कल्पना।
इन्द्रोद्योगपथे च खेलजगति ख्याताभित: साइना
सेयं स्त्री सकलासु दिक्षु सबला सर्वेः सदोत्साह्यताम्।

अन्वयाः
1. यत्र तु नार्यः पूज्यन्ते तत्र देवताः रमन्ते यत्र एताः न पूज्यन्ते तत्र सर्वाः क्रियाः अफलाः (भवन्ति)।
2. या गार्गी श्रुतचिन्तने नृपनये पाञ्चालिका विक्रमे शत्रविदारणे लक्ष्मी: विज्ञान आङ्गणे गगनम् कल्पना इन्द्रोद्योगपथे च खेलजगति साइना ख्याताभितः सा इयम् स्त्री सकलासु दिक्षु सबला (अस्ति, अतः) सदा सर्वैः उत्साह्यताम्।

सन्धिविच्छेदः
ग्रीष्मावकाशे = ग्रीष्म + अवकाशे।
भोजनकालेऽपि = भोजनकाले + अपि।
नोक्तवती = न + उक्तवती।
सहसैव = सहसा + एव।
अद्यैव = अद्य + एवा
परामर्शानुसारम = परामर्श + अनुसारम्।
यद्विविधेयम् = यत् + विधेयम्।
नास्ति = न + अस्ति।
समस्याऽस्ति = समस्या + अस्ति।
कन्याऽस्ति = कन्या + अस्ति।
उद्विग्नाऽस्मि = उत् + विग्ना + अस्मि।
वधार्हा = वध + अर्हा
वधार्थम् = वध + अर्थम्।
चापि = च + अपि।
तदनन्तरम् = तत् अनन्तरम्।
चायपानार्थम् = चायपान + अर्थम्।
सर्वेऽपि = सर्वे + अपि।
मौनमेवाश्रयति = मौनम् + एव + आश्रयति।
तदैव = तदा + एव।
षण्मासानन्तरम् = षट् + मास + अनन्तरम्।
अस्त्येव = अस्ति + एव।
आवश्यकताऽस्ति = आवश्यकता + अस्ति।
प्रवृत्तोऽसि = प्रवृत्तः + असि।
सर्वदैव = सर्वदा + एव।
चिन्तायित्वैव = चिन्तयित्वा + एव।
स्वापराधम् = स्व + अपराधम्।
लज्जितश्चास्मि = लज्जित + च + अस्मिा
कदापि = कदा + अपि।
स्नेहाधिकारी = स्नेह + अधिकारी।
नार्यस्तु = नार्यः + तु।
यत्रैताः = यत्र + एताः।
सर्वास्तवाफलाः = सर्वा: + तत्र + अफलाः
मातेति = माता + इति।
घोषणेयम् = घोषणा + इवम्।
विज्ञानाङ्गणे = विज्ञान + आङ्गणे।
सेयम् = सा + इयम्।
सदोत्साह्यताम् = सदा + उत्साह्यताम्।

संयोग:
किमपि = किम् + अपि।
भोजनमेव = भोजनम् + एव।
किमभवत् = किम् + अभवत्।
वार्तामेव = वार्ताम् + एव।
चिन्तयितमपि = चिन्तयितुम् + अपि।
कृत्यमिदम् = कृत्यम् + इदम्।
मौनमेव = मौनम् + एव।
ज्ञातुमिच्छसि = ज्ञातुम् + इच्छसि।
त्वमपि = त्वम् + अपि।
किमर्थम् = किम् + अर्थम्।
चिन्तनमिदम् = चिन्तनम् + इदम्।

पदार्थबोध:
पितृगृहम् = पिता के घर (पितुः गेहम्)।
प्रातृजाया = भाभी (म्रातुः पत्नी)।
दिष्ट्या = भाग्य से (भाग्येन, देवेन)।
गोष्ठी = सभा, बैठक (सभा, सम्मेलनम्)।
समीचीनम् = अच्छा (शोभनम्, स्वस्थम्)।
स्वकुक्षौ = अपने गर्भ में (स्व उदरे, गर्भ)।
उद्विग्ना = बैचेन, परेशान (व्याकुला)।
तूष्णीम् = चुप (मौनम्)।
क्रोडे = गोद में (अङ्के)।
चाकलेहम् = चॉकलेट (मिष्टगुटिका)।
अद्यप्रभृति = आज से (अद्यतः)।
गर्हितचिन्तनम् = निंदनीय विचार (कुत्सित विचार)।
नार्यः = महिलाएँ (महिलाः)।
पूज्यन्ते = पूजी जाती है (सम्मान्यन्ते)।
कनिष्ठा = छोटी (अनुजा)।
अपगतः = ऊँट गया। (निर्गत:)।
पाठय = पढ़ाओ। (अध्यापय)।
श्रुतचिन्तमे = ज्ञान की सोच में (ज्ञानविचारे)।
शत्रुविदारणे = शत्रुओं का नाश करने में (शत्रोः विनाशे)।
उत्साह्यताम् = उत्साहित करें (प्रोत्साहनं कुर्युः)।

सरलार्थ-
“शालिनी गर्मी की छुट्टियों में पिता के घर (मायका) आती है। सभी खुशी से आपका स्वागत करते हैं लेकिन उसकी भाभी उदास दिखाई देती है।”

शालिनी – भाभी! चिंतित-सी दिखाई पड़ती हो, सब ठीक-ठाक है?

माला – हाँ शालिनी। मैं ठीक हूँ। तुम्हारे लिए क्या लाऊँ ठंडा या चाय!

शालिनी – अभी तो कुछ नहीं चाहती हूँ। रात में सबके साथ भोजन ही करूंगी।

(भोजन के समय भी माला की मनः स्थिति ठीक नहीं दिख रही थी, लेकिन उसने मुँह से कुछ नहीं कहा।)

राकेश – शालिनी बहन! सौभाग्य से तुम आ गई हो। आज मेरे ऑफिस में अचानक ही एक महत्त्वपूर्ण गोष्ठी करने का निश्चय किया गया। आज ही डॉक्टर के साथ माला के मिलने का समय निश्चित है। तुम माला के साथ डॉक्टर के पास चली जाओ, उसकी सलाह से जो करना हो, करो।

शालिनी – क्या हुआ? भाभी का स्वास्थ्य ठीक नहीं है? मैं तो कल से देख रही है। वह स्वस्थ नहीं दिख रही थी।

राकेश – चिंता की बात नहीं है। तुम माला के साथ जाओ। रास्ते में वह सब कुछ बता देगी।

(माला और शालिनी डॉक्टर के पास जाती हुई बातचीत करती हैं।)

शालिनी – क्या हुआ भाभी? क्या दिक्कत है?

माला – शालिनी! मेरे पेट में तीन महीने का गर्भ है। तुम्हारे भाई की चाहत है कि मैं लिंग-परीक्षण कराऊँ और यदि गर्भ में लड़की हो तो उसे गिरा दूं। मैं बहुत परेशान हूँ, लेकिन तुम्हारा भाई कोई बात नहीं सुनता।

शालिनी – भाई ऐसा सोच भी कैसे सकता है। बच्चा अगर लड़की को तो क्या वह मारने योग्य है? यह जघन्य अपराध है। तुमने विरोध नहीं किया? वह तुम्हारे शरीर में स्थित शिशु को मारने की सोचता है और तुम चुप हो। अभी घर चलो, लिंगपरीक्षण की कोई जरूरत नहीं है। भाई जब आएगा।, मैं उससे बात करूंगी।

(शाम के समय भाई आता है। हाथ-पैर आदि धोकर, कपड़े बदलकर पूजा-घर जाकर दीप जलाता है और भवानी की स्तुति भी करता है। उसके साथ सब चाय पीने के लिए इकट्ठे होते हैं।)

राकेश – तुम डॉक्टर के पास गई थी, क्या कहा उसने?

(माला चुप ही रहती है। तभी तीन साल की बेटी अबिका खेलती हुई पिता की गोद में बैठ जाती है और चॉकलेट माँगती है। राकेश बिका को प्यार करता है। चॉकलेट देकर उसे गोद से उतार देता है। फिर माला की ओर प्रश्न सूचक नज़रों से देखता है। यह सब देखकर शालिनी जवाब देती है।)

शालिनी – भाई! तुम क्या जानना चाहते हो? उसके गर्भ में बेटा है या बेटी? क्यों? छ: महीने बाद सब स्पष्ट हो जाएगा, समय से पहले यह कोशिश क्यों?

राकेश – बहन! तुम तो जानती ही हो हमारे घर में अंबिका बेटी के रूप में है ही। अब एब बेटे की जरूरत है तो……..

शालिनी – तो अगर गर्भ में बेटी है तो उसे मार देना चाहिए? (जोर से) हत्या का पाप करने में लगे हो तुम।

राकेश – नहीं, हत्या तो नहीं………..

शालिनी – तो यह घिनौना काम क्या है? तुम तो भूल ही गए, पिताजी ने बेटे-बेटी में कभी अंतर नहीं किया। वे मनुस्मृति की यह पंक्ति हमेशा कहते थे “आत्मा से पुत्र उत्पन्न होता है, पुत्र पुत्री समान हैं।” तुम भी सुबह-शाम देवी की स्तुती करते हो? सृष्टि का उत्पादन करने वाली शक्ति (दुर्गा) का अनादर करते हो। तुम्हारे मन में ऐसा बुरा विचार आया, यह सोचकर ही मैं कुंठित हूँ। तुम्हारी शिक्षा बेकार………..

राकेश – बहन! रुको, रुको! मैं अपना अपराध स्वीकार करता हूँ और लज्जित भी हूँ। आज से मैं सपने में भी ऐसे घिनौने काम के बारे में नहीं सोचूंगा। जिस प्रकार अंबिका मेरे दिल के प्यार की अधिकारी है, आने वाला बच्चा भी स्नेह का अधिकारी होगा, चाहे बेटा हो या बेटी। मैं अपने घृणित विचारों के लिए पछतावे में हूँ, मैं कैसे भूल गयाः

1. जहाँ महिलाएं पूजी जाती हैं, वहीं देवी-देवताओं का वास होता है। जहाँ इनकी पूजा (सम्मान) नहीं होती, वहाँ के सारे कार्यकलाप निष्फल होते हैं। अथवा ” पिता से दसगुणा माता”। बहन! तुमने मुझे अच्छा रास्ता दिखाया है। छोटी होती हुई भी तुम मेरी गुरु हो।

शालिनी – पछतावा मत करो। तुम्हारे मन का अंधेरा छैट गया, यह खुशी की बात है। आओ भाभी! सारी चिंता त्याग दो और आने वाले बच्चे के स्वागत के लिए तैयार हो जाओ। भाई! तुम भी प्रतिज्ञा करो- बेटी की रक्षा करने में, पढ़ाई में ध्यान लगाओगे।” बेटी बचाओ, बेटी पढ़ाओ” सरकार की यह घोषणा तभी सार्थक होगी, जब सब मिलकर इस सोच को आगे बढ़ाएंगे:

2. जो गार्गी ज्ञान के चिन्तन में राजनीति में, पराक्रम में पाञ्चालिका, शत्रु का नाश करने में महारानी लक्ष्मीबाई, विज्ञान में कल्पना चावला, उद्योग व खेल जगत में साइना नेहवाल आदि विश्व ख्याति अर्जित की है। ऐसी स्त्री सब दिशाओं में मजबूत है। सब उसका उत्साह बडाएं।

भावार्थ-
सारांश रूप में पाठ का भाव महिला सशक्तिकरण के लिए है। मुख्य बात है- “बेटी बचाओ, बेटी पढ़ाओ” भारत सरकार की इस उद्घोषणा को साकार एव सार्थक बनाना।

Leave a Comment