NCERT Solutions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा

We have given detailed NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 14 अनारिकायाः जिज्ञासा Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 14 अनारिकायाः जिज्ञासा

अभ्यास के प्ररनौं के उत्तर

प्रश्न 1.
उच्चारणं कुरुत
NCERT Solutions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा 1
उत्तरम्-
छात्राः स्वयमेव उच्चारणं कुर्वन्तु।

प्रश्न 2.
अधोलिखितानां प्रश्नानां उत्तराणि लिखत
(क) कस्याः महती जिज्ञासा वर्तते ?
(ख) मन्त्री किमर्थम् आगच्छति ?
(ग) सेतोः निर्माणं के अकुर्वन् ?
(घ) सेतो: निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति ?
(ङ) के सर्वकाराय धनं प्रयच्छन्ति ?
उत्तरम्-
(क) बालिकायाः अनारिकायाः महती जिज्ञासा वर्तते।
(ख) मन्त्री नवीनसेतोः उद्घाटनार्थम् आगच्छति ?
(ग) सेतोः निर्माणं कर्मकराः अकुर्वन्।
(घ) सेतोः निर्माणाय कर्मकराः प्रस्तराणि पर्वतेभ्यः आनयन्ति।
(ङ) प्रजाः सर्वकाराय धनं प्रयच्छन्ति।

प्रश्न 3.
रेखाकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) अनारिकायाः प्रश्नः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
(ख) मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।
(ग) कर्मकराः सेतोः निर्माणम् कुर्वन्ति।
(घ) पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवति।
(ङ) जनाः सर्वकाराय देशस्य विकासाथ धनं ददति।
उत्तरम्
(क) कस्याः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति ?
(ख) मन्त्री सेतोः किमर्थम् आगच्छति ?
(ग) के सेतोः निर्माणम् कुर्वन्ति ?
(घ) कुतः प्रस्तराणि आनीय सेतोः निर्माणं भवति ?
(ङ) जनाः कस्मै देशस्य विकासार्थं धनं ददति ?

प्रश्न 4.
उदाहरणानुसारं रूपाणि लिखत
NCERT Solutions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा 2
उत्तरम्-
NCERT Solutions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा 3

प्रश्न 5.
कोष्ठ के भ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत
(क) अहं प्रातः ………. सह भ्रमणाय गच्छामि। (पित्रा/पितुः)
(ख) बाला आपणात् ………… फलानि आनयति। (भ्रातुः भ्रात्रे)
(ग) कर्मकराः सेतोः निर्माणस्य ………… भवन्ति। (कर्तारम्/कर्तारः)
(घ) मम …… तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः)
(ङ) तव …….. कुत्र जीविकोपार्जनं कुरुतः ? (भ्रातरः/भ्रातरौ)
उत्तरम्-
(क) अहं प्रातः पित्रा सह भ्रमणाय गच्छामि।
(ख) बाला आपणात् भ्रात्रे फलानि आनयति ।
(ग) कर्मकरा: सेतोः निर्माणस्य कर्तारः भवन्ति।
(घ) मम पिता तु एतेषां प्रश्नानाम् उत्तराणि अददात् ।
(ङ) तव भ्रातरौ कुत्र जीविकोपार्जनं कुरुतः ?

प्रश्न 6.
चित्रं दृष्ट्वा मञ्जूषात: पदानि च प्रयुज्य वाक्यानि रचयत
NCERT Solutions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा 4
उत्तरम्-
(वाक्यनिर्माणम्)
1. बालाः वर्षायां छत्रं धारयन्ति।
2. ते बसयानम् आरोहन्ति।

प्रश्न 7.
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
प्रश्नाः = ……………..
नवीनः = …………….
प्रातः = ……………….
आगच्छति = …………..
ङ्केप्रसन्ना = ………….
उत्तरम्-(वाक्यनिर्माणम्)
प्रश्नाः = मम मनसि बहवः प्रश्नाः सन्ति।
नवीनः = एषः नवीनः सेतुः अस्ति।
प्रातः = प्रात: उत्थाय अहं भ्रमणाय उद्यानं गच्छामि।
आगच्छति= मम मित्रम् आगच्छति।
प्रसन्नः = अहं प्रसन्नः अस्मि।

बहुविकल्पी प्रश्न

(i) कस्याः मनसि महती जिज्ञासा वर्तते ?
(A) अनामिकायाः
(B) अनारिकायाः
(C) रमायाः
(D) शकुन्तलायाः।

(ii) नवीनसेतो: उद्घाटनार्थ कः आगच्छति ?
(A) मन्त्री
(B) श्रेष्ठी
(C) धनिकः
(D) साधुः।

(iii) सेतोः निर्माण के अकुर्वन् ?
(A) मन्त्रिणः
(B) राजानः
(C) साधवः
(D) कर्मकराः

(iv) सेतो: निर्माणाय कर्मकराः प्रस्तराणि कुत: आनयन्ति ?
(A) जलेभ्यः
(B) कूपेभ्यः
(C) पर्वतेभ्यः
(D) सरोवरेभ्यः ।

(v) के सर्वकाराय धनं प्रयच्छन्ति ?
(A) प्रजाः
(B) मन्त्रिण:
(C) धनिकाः
(D) निर्धनाः ।

(vi) अनारिकायाः प्रश्नः सर्वेषां बुद्धिः कथं भ्रमति ?
(A) भ्रमरवत्
(B) मक्षिकावत्
(C) विमानवत्
(D) चक्रवत्।

उत्तराणि-I. (1) (B) अनारिकायाः (ii) (A) मन्त्री (iii) (D) कर्मकरा: (iv) (C) पर्वतेभ्यः (v) (A) प्रजाः (vi) (D) चक्रवत्।

Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा Summary Translation in Hindi

1. बालिकायाः अनारिकायाः मनसि सर्वदा महती जिज्ञासा भवति। अतः सा बहून् प्रश्नान् पृच्छति। तस्याः प्रश्नः सर्वेषां बुद्धिः चक्रवत् भ्रमति। प्रातः उत्थाय सा अन्वभवत् यत् तस्याः मनः प्रसन्न नास्ति। मनोविनोदाय सा भ्रमितुं गृहात् बहिः अगच्छत् चिरं च अभ्रमत्। भ्रमणकाले सा अपश्यत् यत् मार्गाः सुसजिताः सन्ति। किं कारणम् अत्र इति चिन्तयन्ती सा अस्मरत् यत् अद्य तु मन्त्री आगमिष्यति। सः किमर्थम् आगमिष्यति इति विषये तस्याः जिज्ञासाः प्रारब्धाः।

NCERT Solutions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा 5

शब्दार्थाः-
मनसि = मन में।
महती = बड़ी।
जिज्ञासा = उत्सुकता/जानने की इच्छा।
बहून् = बहुत से।
प्रश्नान् = प्रश्नों को।
चक्रवत् = चक्र के समान।
उत्थाय = उठकर।
अन्वभवत् = अनुभव किया।
मनोविनोदाय = मनोरंजन के लिए, मन प्रसन्न करने के लिए।
भ्रमितुम् = घूमने के लिए।
चिन्तयन्ती = सोचती हुई, विचार करती हुई।
अस्मरत् = याद किया।
प्रारब्धाः = आरम्भ हुई।

सरलार्थ:-
बालिका अनारिका के मन में सदा बहुत कुछ जानने की इच्छा रहती है। इसलिए वह बहुत से प्रश्नों को पूछती है। उसके प्रश्नों से सबकी बुद्धि चक्र की तरह घूमती्रातः उठकर उसने अनुभव किया कि उसका मन प्रसन्न नहीं है। मन प्रसन्न करने के लिए वह भ्रमण करने के लिए घर से बाहर गई और देर तक घूमती रही। भ्रमण के समय में उसने देखा कि मार्ग सजे-धजे हैं इसका क्या कारण है ? यह विचार करती हुई उसे याद आया कि आज तो मंत्री महोदय आएंगे, वे किसलिए आएँगे ? इस विषय में उसकी जिज्ञासा आरम्भ हुई।

2. ताः जिज्ञासा: शमयितुम् सा गृहं प्रत्यागच्छत् पितरं च अपृच्छत्-“पितः ! मन्त्री किमर्थम् आगच्छति ?” पिता अवदत्-“पुत्रि ! नद्याः उपरि य: नवीनः सेतुः निर्मितः तस्य उद्घाटनार्थ मन्त्री आगच्छति।” अनारिका पुनः अपृच्छत्-“पितः ! किं मन्त्री सेतो: निर्माणम् अकरोत् ?” पिता अकथयत्-“न हि पुत्रि, सेतो: निर्माणं कर्मकरा: अकुर्वन्।”पुनः अनारिकायाः प्रश्न: आसीत्-“यदि कर्मकरा: सेतोः निर्माणम् अकुर्वन्, तदा मन्त्री किमर्थम् आगच्छति?” पिता अवदत्-“यतोहि सः अस्माकं देशस्य मन्त्री।” “पितः, सेतोः निर्माणाय प्रस्तराणि कुतः आयान्ति ? किं तानि मन्त्री ददाति ?”

शब्दार्था:-
शमयितुम् = शान्त करने के लिए।
प्रत्यागच्छत् = वापस लौटी।
नद्याः उपरि = नदी के ऊपर।
नवीन: सेतुः = नया पुल। सेतोः
निर्माणम् = पुल का निर्माण ।
कर्मकराः = कर्मचारी।
किमर्थम् = किसलिए।
प्रस्तराणि = पत्थर ।
आयान्ति = आते हैं।
ददाति = देती है/देता है।

सरलार्थ:-
उन जिज्ञासाओं को शान्त करने के लिए वह घर लौट आई और पिता से पूछने लगी. “पिता जी, मन्त्री महोदय किसलिए आ रहे हैं ?” पिता ने कहा-“पुत्री, नदी के ऊपर जो नया पुल निर्मित हुआ है, उसके उद्घाटन के लिए मन्त्री महोदय आ रहे हैं।” अनारिका ने फिर पूछा”पिता जी, क्या मन्त्री महोदय ने पुल का निर्माण किया है?” पिता ने कहा-“नहीं बेटी, पुल का, निर्माण कर्मचारियों ने किया है ?”पुन: अनारिका का प्रश्न था-“यदि कर्मचारियों ने पुल का निर्माण किया है, तब मन्त्री महोदय किसलिए आ | रहे हैं ?” पिता ने कहा-“क्योंकि वे हमारे देश के मन्त्री | हैं।” पिता जी, पुल निर्माण के लिए पत्थर कहाँ से आते हैं ? | क्या उन्हें मन्त्री जी देते हैं ?”

3. विरक्तभावेन पिता उदतरतू-“अनारिके ! प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति।””पितः ! तर्हि किम् ? एतदर्थ मन्त्री धनं ददाति ? तस्य पावें धनानि कुतः आगच्छन्ति ?” | एतान् प्रश्नान् श्रुत्वा पिताऽवदत्-“अरे ! प्रजाः सर्वकाराय धनं प्रयच्छन्ति।” विस्मिता अनारिका पुनरपृच्छत्-“पितः! यदि कर्मकराः पर्वतेभ्यः प्रस्तराणि आनीय सेतुं निर्मान्ति, प्रजाः सर्वकाराय धनं ददति, तर्हि मन्त्री सेतो: उद्घाटनार्थं किमर्थम् आगच्छति ?”

शब्दार्था:
विरक्तभावेन = विरक्त/निष्पक्ष भाव से।
उदतरत् = उत्तर दिया।
पर्वतेभ्यः = पर्वतों से।
आनयन्ति = लाते हैं।
तर्हि – तो, तब।
एतदर्थम् = इसलिए, इनके लिए।
पार्श्वे = पास में।
कुतः = कहाँ से।
सर्वकाराय = सरकार के लिए।
विस्मिता = आश्चर्य चकित।
पुनरपृच्छत् (पुनः + अपृच्छत्) = फिर पूछा।
आनीय = लाकर ।
निर्मान्ति = निर्माण करते हैं।
उद्घाटनार्थम् = उद्घाटन के लिए।

सरलार्थ:-
निष्पक्ष भाव से पिता ने उत्तर दिया”अनारिका, लोग पर्वतों से पत्थर लाते हैं।” “पिता जी, तो क्या इनके लिए मन्त्री धन देते हैं ? उसके पास धन कहाँ से आता है ?” इन प्रश्नों को सुनकर पिता ने कहा-“अरे जनता सरकार को धन देती है।” आश्चर्यचकित होकर अनारिका ने फिर पूछा-“पिता जी यदि कर्मचारी पर्वतों से पत्थर लाकर पुल निर्माण करते हैं, प्रजा सरकार को धन देती है तो मन्त्री महोदय पुल का उद्घाटन करने के लिए क्यों आते हैं ?”

4. बहून् प्रश्नान् उत्तरन् पिता अवदत्-“प्रथममेव अहम् अकथयम् यत् सः एव देशस्य मन्त्री अस्ति। बहुप्रश्नान् करोषि। चल, सुसजिता भूत्वा विद्यालयं गच्छ।” इदानीम् अपि अनारिकायाः मनसि बहवः प्रश्नाः सन्ति।

शब्दार्थाः-
उत्तरन् = उत्तर देते हुए।
प्रथममेव (प्रथमम् + एव) = पहले ही।
अकथयम् = (मैंने) कहा।
सुसज्जिता भूत्वा = तैयार होकर।
अवदत् = कहा। इदानीम् = अब ।

सरलार्थ:
बहुत से प्रश्नों के उत्तर देते हुए पिता ने कहा-“मैंने पहले ही कहा है कि वे ही देश के मन्त्री हैं। बहुत प्रश्न करती हो। चल, तैयार होकर विद्यालय जा।” अब भी अनारिका के मन में बहुत से प्रश्न हैं।

Leave a Comment