NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम् Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम्

अभ्यासः

प्रश्न 1.
पाठे दस गीतं सस्वरं गायत।
उत्तरम्:
शिक्षकसहायतया छात्राः स्वयमेव कुर्वन्तु।

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) स्वकीय साधनं किं भवति?
उत्तरम्:
स्वकीयबलम्/बलम्।

(ख) पथि के विषमाः प्रखराः?
उत्तरम्:
पाषाणाः।

(ग) सततं किं करणीयम्?
उत्तरम्:
ध्येय-स्मरणम्।

(घ) एतस्य गीतस्य रचयिता कः?
उत्तरम्:
श्रीधर-भास्कर-वर्णेकरः।

(ङ) सः कीदृशः कविः मन्यते?
उत्तरम्:
राष्ट्रवादी।

प्रश्न 3.
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
निधेहि विधेहि जहीहि देहि भज चल कुरु
यथा- त्वं पुरतः चरणं निधेहि।
(क) त्वं विद्यालयं _________।
(ख) राष्ट्रे अनुरक्तिं _________।
(ग) मह्यं जलं _________।
(घ) मूढ! _________ धनागमतृष्णाम्।
(ङ) _________ गोविन्दम्।
(च) सततं ध्येयस्मरणं _________।
उत्तरम्:
(क) त्वं विद्यालयं चल।
(ख) राष्ट्रे अनुरक्ति विधेहि।
(ग) मह्यं जलं देहि।
(घ) मूढ़! जहीति धनागमतृष्णाम्।
(ङ) भज गोविन्दम्।
(च) सततं ध्येयस्मरणं कुरु!

प्रश्न 4.
मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
एव खलु तथा परितः पुरतः सदा विना
(क) विद्यालयस्य __________ एकम् उद्यानम् अस्ति।
(ख) सत्यम् __________ जयते।
(ग) किं भवान् स्नानं कृतवान् __________?
(घ) सः यथा चिन्तयति __________ आचरति।
(ङ) ग्राम __________ वृक्षाः सन्ति।
(च) विद्या __________ जीवनं वृथा।
(छ) __________ भगवन्तं भज।
उत्तरम्:
(क) विद्यालयस्य पुरतः एकम् उद्यानम् अस्ति।
(ख) सत्यम् एव जयते।
(ग) किं भवान् स्नानं कृतवान् खलु?
(घ) सः यथा चिन्तयति तथा आचरति।
(ङ) ग्रामं परितः वृक्षाः सन्ति।
(च) विद्यां विना जीवनं वृथा।
(छ) सदा भगवन्तं भज।

प्रश्न 5.
विलोमपदानि योजयत-
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q5
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q5.1

प्रश्न 6.
लट्लकारपदेभ्यः लोट-विधिलिङ्लकारपदानां निर्माणं कुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q6
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q6.1

प्रश्न 7.
अधोलिखितानि पदानि निर्देशानुसार परिवर्तयत-
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q7
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q7.1

प्रश्न 8.
उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत-
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q8
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q8.1

प्रश्न 9.
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q9
उत्तरम्:
(क) परितः (सब तरफ) – गृहं परितः वृक्षाः सन्ति।
पुरतः (सामने) – विद्यालयस्य पुरतः शिवालयः शोभते।

(ख) नगः (पर्वत) – ‘नगः’ इत्यस्य पर्यायः अस्ति-पर्वतः।
नागः (नाग, सर्प) – शिवस्य कण्ठे नागः राजते।

(ग) आरोहणम् (चढ़ना) – पर्वते रात्रौ आरोहणं न करणीयम्।
अवरोहणम् (उतरना) – सः शय्यातः अवरोहणं करोति।

(घ) विषमाः (टेढ़े-मेढ़े, असमान) – पर्वतीय-मार्गाः विषमाः भवन्ति।
समाः (समान, समतल) – समाः मार्गाः शोभन्ते।

योग्यता-विस्तारः
न गच्छति इति नगः। पतन् गच्छतीति पन्नगः।
उरसा गच्छतीति उरगः। वसु धारयतीति वसुधा।
खे (आकाशे) गच्छति इति खगः। सरतीति सर्पः।

डॉ, श्रीधरभास्कर वर्णेकर (1918-2005 ई.) नागपुर विश्वविद्यालय में संस्कृत विभाग के अध्यक्ष थे। उन्होंने संस्कृत भाषा में काव्य, नाटक, गीत इत्यादि विधाओं की अनेक रचनाएँ की। तीन खण्डों में संस्कृत-वाङ्मय-कोश का भी उन्होंने सम्पादन किया। उनकी रचनाओं में ‘शिवराज्योदयम्’ महाकाव्य एवं ‘विकानन्दविजयम्’ नाटक सुप्रसिद्ध हैं।

प्रस्तुत गीत में पज्झटिका छन्द का प्रयोग है। इस छन्द के प्रत्येक चरण में 16 मात्राएँ होती हैं। हिन्दी में इसे चौपाई कहा जाता है।

Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Summary

पाठ परिचयः
श्रीधरभास्कर वर्णेकर ओजस्विता के कवि हैं। प्रस्तुत गीत में चुनौतियों को स्वीकार करते हुए आगे बढ़ने का आह्वान किया है। वर्णेकर एक राष्ट्रवादी कवि हैं। इस गीत के माध्यम से उन्होंने जन-जागरण तथा कर्मठता का सन्देश दिया है। सदैव सजग रहते हुए बढ़ते रहो।
लोट-विधिलिङ्-प्रयोगः

मूलपाठः
1. चल चल पुरतो निधेहि चरणम्।
सदैव पुरतो निधेहि चरणम्।।

2. गिरिशिखरे ननु निजनिकेतनम्।
विनैव यानं नगारोहणम्॥
बलं स्वकीयं भवति साधनम्।
सदैव पुरतो ………………….. ||

3. पथि- पाषाणा विषमाः प्रखराः।
हिंसाः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो ………………….. ||

4. जहीहि भीतिं भज भज शक्तिम्।
विधेहि राष्ट्र तथाऽनुरक्तिम्।।
कुरु कुरु सततं ध्येय-स्मरणम्।
सदैव पुरतो ………………….. ||

अन्वयः
1. चल चल, पुरतः चरणं निधेहि। सदैव (सदा एव) पुरतः चरणं निधेहि।

2. निज-निकेतनं ननु गिरिशिखरे (विद्यते)। यानं विना एव नग-आरोहणम् (करोमि)। स्वकीयं बलं साधनं भवति। सदैव पुरतः …………………।

3. पथि विषमाः, प्रखरा: (च) पाषाणा: (वर्तन्ते।)। परितः हिंसाः, घोरा: (च) पशवः (विद्यन्ते)। यद्यपि गमनं खलु सुदुष्करम्। सदैव पुरतः ………………….।

4. भीतिम् इति जहि, शक्ति भज भज। तथा राष्ट्रे अनुरक्तिं विधेहि।

सतत ध्यये-स्मरणं कुरु कुरु। सदैव पुरतः चरणं विधेहि।

सन्धिविच्छेदः
पुरतो निधेहि = पुरतः + निधेहि।
विनैव = विना एव।
नगारोहणम् = नग + आरोहणम्।
सदैव – सदा एव।
पाषाणा विषमा: = पाषाणा: विषमाः।
परितो घोराः = परितः + घोराः।
यद्यपि = यदि + अपि।
जहीति = जहि + इति।
तथानुरक्तिम् = तथा + अनुरक्तिम्।

पदार्थबोध:
सदैव = हमेशा (सर्वदैव, सदा)।
पुरतः = आगे (अग्रे, अग्रत:)।
निधेहि = रखो (वर्धस्व, कुरु)।
गिरिशिखरे – = पर्वत की चोटी पर (पर्वतशिखरे)।
निजनिकेतनम् = अपना घर (वासः, स्वग्रहम्, स्वनिवासः)।
विनैव (विना + एव) = बिना ही (ऋते एव)।
नगः = पर्वत (गिरिः, पर्वतः)।
स्वकीयम् = अपना (आत्मीयम्, निजम्, स्वम्)।
पथि = मार्ग में (मार्गे)।
पाषाणा: = पत्थर (प्रस्तराः)।
विषमाः = टेढ़े-मेढ़े (कुटिलाः, असामान्याः)।
प्रखराः = तीखे, तेज (तीक्ष्णा:)।
हिंसाः = हिंसक (हिंसका:)।
परितः = चारों ओर (अभितः, सर्वतः)।
घोराः – भयंकर (भयंकराः, भयावहाः)।
सुदुष्करम् = अत्यधिक कठिन (अतिकठिनम्)।
जहि = छोड़ दो (त्यज्)।
भज = भजो, जपो (जप)।
विधेहि = करो (कुरु)।
अनुरक्तिम् = स्नेह, प्रेम (स्नेहम्)।
सततम् = लगातार (निरन्तरम्)।
ध्येयस्मरणम् = उद्देश्य का स्मरण (लक्ष्यस्मरणम्)।
कुरु = करो (कुरुष्व, सम्पादय)।

सरलार्थ:
1. चलो, चलो, आगे कदम बढाओ। सदैव आगे कदम बढ़ाओ।
2. मेरा निवास पर्वत की चोटी पर है। यान के बिना ही मैं पर्वतारोहण करता हूँ। अपना बल ही (मुख्य) साधन होता है। सदैव आगे कदम बढ़ाओ।
3. मार्ग में टेढ़े-मेढ़े और नुकीले पत्थर हैं। चारों तरफ भयंकर व हिंसक पशु हैं जबकि गमन बहुत कठिन है। (फिर भी) सदैव आगे कदम बढ़ाओ।
4. भय को त्याग दो। शक्ति को भजो (सेवन करो)। स्वदेश से अनुराग (प्रेम) करो। अपने लक्ष्य का निरन्तर ध्यान रखो। सदैव आगे कदम बढ़ाओ।

Leave a Comment