NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई

We have given detailed NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 5 पण्डिता रमाबाई Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 5 पण्डिता रमाबाई

अभ्यास के प्ररनौं के उत्तर

प्रश्न 1.
एकपदेन उत्तरत
(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता ?
उत्तर
रमाबाई।

(ख) रमा कुतः संस्कृतशिक्षा प्राप्तवती ?
उत्तर
स्वमातुः।

(ग) रमाबाई केन सह विवाहम् अकरोत् ?
उत्तर
विपिनबिहारीदासेन।

(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती ?
उत्तर
नारीणाम्।

(ङ) रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत् ?
उत्तर
इंग्लैण्डदेशम्।।

प्रश्न 2.
रेखाकितपदानि आधुत्य प्रश्ननिर्माण कुरुत
(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।
(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत्।
(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) स्त्रियः शिक्षा लभन्ते स्म।
उत्तर
(प्रश्ननिर्माणम्)
(क) कस्याः पिता समाजस्यप्रतारणाम् असहत् ?
(ख) कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत् ?
(ग) रमाबाई कस्मिन् नगरे ‘शारदा-सदनम्’ अस्थापयत्।
(घ) 1922 तमे ख्रिष्टाब्दे कस्याः निधनम् अभवत् ।
(ङ) का: शिक्षा लभन्ते स्म ?

प्रश्न 3.
प्रश्नानामुत्तराणि लिखत

(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती ?
उत्तर
रमाबाई बालिकानां स्त्रीणां च कृते संस्कृतस्य वेदशास्त्रादिकस्य च शिक्षायै आन्दोलनं प्रारब्धवती।।

(ख) निःसहायाः स्त्रियः आश्रमे किं लभन्ते स्म ?
उत्तर
निःसहायाः स्त्रियः आश्रमे मुद्रण-टङ्कण काष्ठकलादीनां प्रशिक्षणं लभन्ते स्म।

(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति ?
उत्तर
स्त्रीशिक्षायाम्, समाजसेवायाम् लेखनक्षेत्रे च रमाबाईमहोदयायाः योगदानम् अस्ति।

(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते ?
उत्तर
‘स्त्रीधर्मनीति’ ‘हाईकास्ट हिन्दू विमेन’ इति
रचनाद्वयेन रमाबाई प्रशंसिता वर्तते।

प्रश्न 4.
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचयं लिखत
NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 1
NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 2

उत्तर
NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 3

प्रश्न 5.
अधोलिखितानां धातूनां लकार पुरुष वचनञ्च लिखत
NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 4
उत्तर
NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 5

प्रश्न 6.
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत
(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत ।
(ग) सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) सा स्वमातुः संस्कृतशिक्षा प्राप्तवती।
उत्तर
(घटनाक्रमानुसारं वाक्यानि)
1. (ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
2. (च) सा स्वमातुः संस्कृतशिक्षा प्राप्तवती।
3. (क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
4. (ग) सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।
5. (ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
6. (घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

बहुविकल्पी प्रश्न

(i) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता ?
(A) रमाबाई
(B) विद्याबाई
(C) योधाबाई
(D) लक्ष्मीबाई।
उत्तर
(A) रमाबाई

(ii) रमा कुतः संस्कृतशिक्षा प्राप्तवती ?
(A) शिक्षकात्
(B) अध्यापकात्
(C) पितुः
(D) मातुः।।
उत्तर
(D) मातुः।।

(iii) रमाबाई केन सह विवाहम् अकरोत् ?
(A) विपिनेन
(B) दासेन .
(C) बिहारेण
(D) विपिनबिहारीदासेन।
उत्तर
(D) विपिनबिहारीदासेन।

(iv) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती ?
(A) युवकानाम्
(B) बालकानाम्
(C) नारीणाम्
(D) प्रौढानाम्।
उत्तर
(C) नारीणाम्

(v) रमाबाई उच्चशिक्षार्थ कुत्र अगच्छत् ?
(A) भारतदेशम्
(B) इंग्लैण्डदेशम्
(C) बांग्लादेशम्
(D) नेपालदेशम्।
उत्तर
(B) इंग्लैण्डदेशम्

(vi) कस्याः पिता समाजस्य प्रतारणाम् असहत ?
(A) रमायाः
(B) विद्यायाः
(C) मनोरमायाः
(D) सुविधायाः।
उत्तर
(A) रमायाः

(vii) कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत् ?
(A) पितुः
(B) भ्रातुः
(C) मातुः
(D) पत्युः
उत्तर
(D) पत्युः

(viii) रमाबाई कस्मिन् नगरे ‘शारदा-सदनम्’ अस्थापयत् ?
(A) दिल्लीनगरे
(B) यमुनानगरे
(C) मुम्बईनगरे
(D) कोलकातानगरे।
उत्तर
(C) मुम्बईनगरे

(ix) 1922 तमे ख्रिष्टाब्दे कस्याः निधनम् अभवत् ?
(A) विपिनबिहारीदासस्य
(B) रमायाः
(C) सरस्वत्याः
(D) मनोरमायाः।
उत्तर
(B) रमायाः

(x) काः शिक्षां लभन्ते स्म ?
(A) स्त्रियः
(B) बालकाः
(C) वृद्धाः
(D) युवकाः ।
उत्तर
(A) स्त्रियः

Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई Summary Translation in Hindi

1. रमाबाई संस्कृतवैदुष्येण ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां विभूषिता। सा 1858 तमे ख्रिष्टाब्दे जन्म अलभत। तस्याः पिता अनन्तशास्त्री डोंगरे माता च लक्ष्मीबाई आस्ताम्। तस्मिन् काले स्त्रीशिक्षायाः स्थितिः चिन्तनीया आसीत्। स्त्रीणां कृते संस्कृतशिक्षणं प्रायः प्रचलितं नासीत्। किन्तु पण्डितः अनन्तशास्त्री डोंगरे रूढिबद्धां धारणां परित्यज्य स्वपत्नी संस्कृत-मध्यापयत्। एतदर्थं रमायाः पिता समाजस्य प्रतारणाम् अपि असहत। अनन्तरं रमा अपि स्वमातुः संस्कृतशिक्षा प्राप्तवती।
NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 6

शब्दार्थाः-
संस्कृतवैदुष्येण = संस्कृत की विद्वत्ता के कारण।
उपाधिभ्याम् = उपाधियों से।
विभूषिता = विभूषित की गई थी।
ख्रिष्टाब्दे = ईस्वी में।
जन्म अलभत = जन्म लिया।
स्त्रीणां कृते = स्त्रियों के लिए।
रूढिबद्धाम् = रूढिबद्ध, रूढ़िवादी।
परित्यज्य = छोड़कर।
अध्यापयत् = पढ़ाया।
एतदर्थम् = इसीलिए।
प्रतारणाम् = ताड़ना को।
असहत = सहन किया।
अनन्तरम् = उसके बाद।
स्वमातुः = अपनी माता से।

सरलार्थ:- रमाबाई संस्कृत की विद्वत्ता के कारण ‘पण्डिता’ तथा ‘सरस्वती’-इन उपाधियों से विभूषित की गई। उन्होंने 1858 ईस्वी में जन्म लिया। उनके पिता श्री अनन्तशास्त्री डोंगरे तथा माता लक्ष्मीबाई थी। उस समय में स्त्री शिक्षा की स्थिति चिन्ताजनक थी। स्त्रियों के लिए प्रायः संस्कृत की शिक्षा का प्रचलन नहीं था। किन्तु पण्डित अनन्त शास्त्री डोंगरे ने रूढ़िवादी धारणा को छोड़कर अपनी पत्नी को संस्कृत पढ़ाई। इसीलिए रमा के पिता ने समाज की ताड़ना को भी सहन किया। इसके बाद रमा ने भी अपनी माता से संस्कृत की शिक्षा प्राप्त की। भी सहन किया। इसके बाद रमा ने भी अपनी माता से संस्कृत की शिक्षा प्राप्त की।

2. कालक्रमेण रमायाः पिता विपन्नः सञ्जातः । तस्याः | पितरौ ज्येष्ठा भगिनी च दुर्भिक्षपीडिताः दिवङ्गताः। तदनन्तरं रमा स्व-ज्येष्ठभ्रात्रा सह पद्भ्यां समग्रे भारते भ्रमणं कुर्वती कोलकातां प्राप्ता। तत्र सा ब्रह्मसमाजेन प्रभाविता वेदाध्ययनम् अकरोत्। पश्चात् सा बालिकानां स्त्रीणां च कृते संस्कृतस्य वेदशास्त्रादिकस्य च शिक्षायै आन्दोलनं प्रारब्धवती। 1880 तमे ख्रिष्टाब्दे सा विपिनबिहारीदासेन सह न्यायालये विवाहम् अकरोत्। साढेकवर्षानन्तरं तस्याः पतिः दिवङ्गतः।

शब्दार्थाः-
कालक्रमेण = कालक्रम से, समय बीततेबीतते।
विपन्नः = निर्धन।
सञ्जातः = हो गए
पितरौ = माता-पिता।
ज्येष्ठा = बड़ी।
भगिनी = बहन।
दुर्भिक्षपीडिताः = अकाल से पीड़ित होकर।
दिवङ्गताः = मृत्यु को प्राप्त हो गए।
पद्भ्याम् = पैरों से,
पैदल। समग्रे = सम्पूर्ण ।
कुर्वती = करती हुई।
प्रारब्धवती = आरम्भ किया।
सार्द्वकवर्षानन्तरम् = साढ़े ग्यारह वर्ष बाद।

सरलार्थ:- समय बीतते-बीतते रमा के पिता निर्धन हो गए। उसके माता-पिता और बड़ी बहन अकाल से पीड़ित होकर मृत्यु को प्राप्त हो गए। उसके बाद रमा अपने बड़े भाई के साथ पैदल ही सम्पूर्ण भारत में भ्रमण करती हुई कोलकाता पहुँची। वहाँ उसने ब्रह्मसमाज से प्रभावित होकर वेद का अध्ययन किया। इसके बाद उसने बालिकाओं तथा स्त्रियों के लिए संस्कृत तथा वेदशास्त्र आदि की शिक्षा के लिए आन्दोलन आरम्भ किया। 1880 ईस्वी में उसने विपिन बिहारीदास के साथ न्यायालय (कोर्ट) में विवाह कर लिया। साढ़े ग्यारह वर्ष के बाद उनके पति मृत्यु को प्राप्त हो गए।

3. तदनन्तरं सा पुत्र्या मनोरमया सह महाराष्ट्र प्रत्यागच्छत्। नारीणां समुचितसम्मानाय शिक्षायै च सा स्वीकीयं जीवनम् अर्पितवती। सर्वकारेण संघटिते उच्चशिक्षा-आयोगे रमाबाई नारीशिक्षाविषये स्वमतं प्रस्तुतवती। सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती। तत्र ईसाईधर्मस्य स्त्रीविषयकैः उत्तमविचारैः प्रभाविता जाता।

शब्दार्थाः-
प्रत्यागच्छत् = लौट आई।
अर्पितवती = अर्पण किया।
सर्वकारेण = सरकार द्वारा।
संघटिते = संगठित (में)।
स्वमतम् = अपना विचार/मत।
प्रस्तुतवती = प्रस्तुत किया।

सरलार्थः- उसके बाद वे पुत्री मनोरमा के साथ महाराष्ट्र लौट आईं। नारियों के समुचित सम्मान और शिक्षा के लिए उन्होंने अपना जीवन अर्पित कर दिया। सरकार द्वारा संगठित उच्चशिक्षा-आयोग में रमाबाई ने नारी शिक्षा के सम्बन्ध में अपना विचार प्रस्तुत किया। वे उच्चशिक्षा के लिए इंग्लैण्ड भी गईं। वहाँ ईसाई धर्म के स्त्रीविषयक उत्तम विचारों से प्रभावित हो गईं।

4. इंग्लैण्डदेशात् रमाबाई अमरीकादेशम् अगच्छत्। तत्र सा भारतस्य विधवास्त्रीणां सहायतार्थम् अर्थसञ्चयम् अकरोत् । भारतं प्रत्यागत्य मुम्बईनगरे सा ‘शारदा-सदनम्’ अस्थापयत्। परम् इदं सदनं पुणेनगरे | स्थानान्तरितं जातम् । अस्मिन् आश्रमे निस्सहायाः स्त्रियः निवसन्ति स्म। तत्र स्त्रियः मुद्रण-टङ्कणकाष्ठकलादीनाञ्च प्रशिक्षणमपि लभन्ते स्म। तदनन्तरं पुणेनगरस्य समीपे केडगाँव-नाम्नि स्थाने ‘मुक्तिमिशन’ | नाम संस्थानं तया स्थापितम्। अत्र अधुना अपि | निराश्रिताः स्त्रियः ससम्मानं जीवनं यापयन्ति ।
NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 7

शब्दार्थाः
अर्थसञ्चयम् = धन-सञ्चय, धन इकट्ठा।
प्रत्यागत्य (प्रति + आगत्य) = लौटकर।
अस्थापयत् = स्थापित किया।
स्थानान्तरितम् = स्थानान्तरित, एक स्थान से दूसरे स्थान पर बदल गया।
निस्सहायाः = असहाय, बेसहारा।
मुद्रणम् = छपाई।
टङ्कणम् = टाइपिंग।
प्रशिक्षणम् = सिखलाई।
निराश्रिताः (निर् + आश्रिताः) = बेसहारा।
यापयन्ति = बिताते हैं/बिताती हैं।

सरलार्थः- इंग्लैण्ड से रमाबाई अमेरिका गई। वहाँ उन्होंने भारत की विधवा स्त्रियों की सहायता के लिए धन | इकट्ठा किया। भारत लौटकर मुम्बई नगर में उन्होंने ‘शारदा| सदन’ की स्थापना की। परन्तु यह सदन पूना नगर में ‘स्थानान्तरित हो गया। इस आश्रम में बेसहारा स्त्रियाँ रहती थीं। वहाँ स्त्रियाँ छपाई, टाइप करना, काष्ठकला आदि का प्रशिक्षण भी प्राप्त करती थी। उसके बाद पूना नगर के पास ‘केडगाँव’ नामक स्थान पर ‘मुक्तिमिशन’ नामक संस्थान भी उन्होंने स्थापित किया। यहाँ आज भी बेसहारा स्त्रियाँ सम्मानपूर्वक जीवन बिताती हैं।

5. 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्। किन्तु स्त्रीशिक्षायां समाजसेवायाञ्च तस्याः कार्यम् अविस्मरणीयम् अस्ति। समाजसेवायाः अतिरिक्तं लेखनक्षेत्रे अपि तस्याः महत्त्वपूर्णम् अवदानम् अस्ति। ‘स्त्रीधर्मनीति”हाई कास्ट हिन्दू विमेन’ इति तस्याः प्रसिद्धं रचनाद्वयं वर्तते।

शब्दार्थाः-
निधनम् = मृत्यु, निधन।
अविस्मरणीयम् = न भुलाने योग्य, याद रखने योग्य।
अवदानम् = योगदान।
रचनाद्वयम् = दो रचनाएँ।

सरलार्थ:-1922 ईस्वी में रमाबाई महोदया का निधन हो गया। किन्तु स्त्रीशिक्षा और समाजसेवा में उनका कार्य अविस्मरणीय है। समाजसेवा के अतिरिक्त लेखन के क्षेत्र में भी उनका महत्त्वपूर्ण योगदान है। ‘स्त्रीधर्मनीति’ तथा ‘हाई कास्ट हिन्दू विमेन’-ये इनकी दो प्रसिद्ध रचनाएँ हैं। (पूरे पाठ के सरलार्थ में हिन्दी की शैली के अनुसार आदर के लिए बहुवचन का प्रयोग किया गया है। वह’ के स्थान पर ‘वे’ या ‘उन्होंने’ 1)

Leave a Comment