NCERT Solutions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम्

We have given detailed NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 4 हास्यबालकविसम्मेलनम् Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 4 हास्यबालकविसम्मेलनम्

अभ्यास के प्ररनौं के उत्तर

प्रश्न 1.
उच्चारणं कुरुतउपरि
NCERT Solutions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् 1
उत्तर
छात्रा: एतेषां शब्दानाम् उच्चारणं स्वयमेव कुर्वन्तु।

प्रश्न 2.
मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत|
अलम, अन्तः, बहिः, अधः, उपरि ।
(क) वृक्षस्य …………….. खगाः वसन्ति।
(ख) …………….. विवादेन।।
(ग) वर्षाकाले गृहात् …………….. मा गच्छ।
(घ) मञ्चस्य ………. श्रोतारः उपविष्टाः सन्ति।
(ङ) छायाः चलच्चित्रगृहस्य …….. प्रविशन्ति।
उत्तर
(क) वृक्षस्य उपरि खगाः वसन्ति।
(ख) अलं विवादेन।
(ग) वर्षाकाले गृहात बहिःमा गच्छ।
(घ) मञ्चस्य अधः श्रोतारः उपविष्टाः सन्ति।
(ङ) छायाः चलच्चित्रगृहस्य अन्तः प्रविशन्ति।

प्रश्न 3.
अशुद्धं पदं चिनुत
(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति।
(ख) रामेण, गृहेण, सर्पेण, गजेणा।
(ग) लतया, सुप्रिया, रमया, निशया।
(घ) लते, रमे, माते, प्रिये।
(ङ) लिखति, गर्जति, फलति, सेवति।
उत्तर
(क) गमन्ति
(ख) गजेण
(ग) सुप्रिया
(घ) माते
(ङ) सेवति।

प्रश्न 4.
मञ्जूषातः समानार्थक पदानि चित्वा लिखत
प्रसन्नतायाः, चिकित्सकम्, लब्ध्वा, कुटिलः, दक्षाः
प्राप्य …………
कुशलाः ……….
हर्षस्य …………
वक्र: …………
वैद्यम् …………
उत्तर
प्राप्य – लब्ध्वा
कुशलाः – दक्षाः
हर्षस्य – प्रसन्नतायाः
वक्र: – कुटिलः
वैधम् – चिकित्सकम्

प्रश्न 5.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) मञ्चे कति बालकाः उपविष्टाः सन्ति?
उत्तर
चत्वारः

(ख) के कोलाहलं कुर्वन्ति ?
उत्तर
श्रोतारः

(ग) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति ?
उत्तर
आधुनिक वैद्यम

(घ) तुन्दिलः कस्य उपरि हस्तम् आवर्तयति?
उत्तर
तुन्दस्य

(ङ) लोके पुनः पुनः कानि भवन्ति ?
उत्तर
शरीराणि

(च) दशमः ग्रहः कः?
उत्तरम्
जामाता

प्रश्न 6.
मञ्जूषातः पदानि चित्वा कथायाः पूर्ति कुरुत
NCERT Solutions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् 2
प्रियः पुरा एकस्य नृपस्य एकः ………………. वानरः आसीत्। एकदा नृपः ………………. आसीत्। वानरः ………… तम् अवीजयत्। तदैव एका ………………. नृपस्य नासिकायाम् ……………….। यद्यपि वानरः ………………. व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ……………. उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ………………. प्रहारम् अकरोत्। मक्षिका तु उड्डीय ………………. गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ………………. अभवत्। अतएवोच्यते-“मुर्खजनैः सह ………………. नोचिता।”
NCERT Solutions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् 3
उत्तर
पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। एकदा नृपः सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। यद्यपि वानरः वारंवारं व्यजनेन तां निवारयति। स्म तथापि सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म। अन्ते सः मक्षिका हन्तुं खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरं गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत् । अतएवोच्यते-“मूर्खजनैः सह मित्रता नोचिता।”

प्रश्न 7.
विलोमपदानि योजयत
NCERT Solutions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् 4
उत्तर
NCERT Solutions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् 5
ध्यातव्यम्
अस्मिन् पाठे अधः, अन्तः, बहिः, नीचैः, पुनः इत्यादीनि अव्ययपदानि सन्ति। एषां त्रिषु लिङ्गेषु, त्रिषु वचनेषु सर्वासु विभक्तिषु च एकमेव रूपं भवति, विकारो न जायते।
उक्तञ्च
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥
(पुंल्लिंग, स्त्रीलिंग तथा नपुंसकलिंग-इन तीनों लिंगों, सभी विभक्तियों और तीनों वचनों में जिन शब्दों का एक ही रूप रहता है, उसे ‘अव्यय’ शब्द कहते हैं। इन अव्यय शब्दों में कभी कोई रूप परिवर्तन नहीं होता।)

बहुविकल्पी प्रश्न

(i) मञ्चे कति बालकाः उपविष्टाः सन्ति ?
(A) त्रयः
(B) चत्वारः
(C) पञ्च
(D) सप्त।
उत्तर
(B) चत्वारः

(ii) के कोलाहलं कुर्वन्ति ?
(A) श्रोतारः
(B) वक्तारः
(C) दर्शकाः
(D) क्रीडकाः।
उत्तर
(A) श्रोतारः

(iii) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति ?
(A) वेदम्
(B) वैधम्
(C) वैद्यम्
(D) वेद्यम्।
उत्तर
(C) वैद्यम्

(iv) तुन्दिलः कस्य उपरि हस्तम् आवर्तयति ?
(A) शुण्डस्य
(B) मुखस्य
(C) पादस्य
(D) तुन्दस्य।
उत्तर
(D) तुन्दस्य।

(v) लोके पुनः पुनः कानि भवन्ति ?
(A) अन्नानि
(B) शरीराणि
(C) धनानि
(D) गृहाणि।
उत्तर
(B) शरीराणि

(vi) दशमः ग्रहः कः ?
(A) सूर्यः
(B) यमः
(C) ज्ञाता
(D) जामाता।
उत्तर
(D) जामाता।

(vii) प्राणान् कः हरति ?
(A) यमः
(B) वधिक:
(C) हन्ता
(D) धनिकः।
उत्तर
(A) यमः

(vii) चितां प्रज्वलितां दृष्ट्वा कः विस्मयम् आगताः ?
(A) वैद्यः
(B) वेद्यः
(C) वेदः
(D) वैधः।
उत्तर
(A) वैद्यः

(ix) लोके दुर्लभं किमस्ति ?
(A) अन्नम्
(B) परान्नम्
(C) स्वादु-अन्नम्
(D) मधुरान्नम्।
उत्तर
(B) परान्नम्

(x) सर्वे बालकाः बहिः निष्क्रम्य कुत्र गच्छन्ति ?
(A) वने
(B) मन्दिरे
(C) मार्गे
(D) गृहे।
उत्तर
(D) गृहे।

Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् Summary Translation in Hindi

1. (विविध-वेशभूषाधारिणः चत्वारः बालकवयः मञ्चस्य उपरि उपविष्टाः सन्ति। अधः श्रोतारः हास्यकविताश्रवणाय
उत्सुकाः सन्ति कोलाहलं कुर्वन्ति च)
NCERT Solutions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् 6
सञ्चालकः – अलं कोलाहलेन। अद्य परं हर्षस्य
अवसरः यत् अस्मिन् कविसम्मेलने
काव्यहन्तार: कालयापकाश्च भारतस्य
हास्यकविधुरन्धरा: समागताः सन्ति। एहि,
करतलध्वनिना वयम् एतेषां स्वागतं
कुर्मः।

शब्दार्थाः-
उपरि = ऊपर।
अधः = नीचे।
अलम् = मत करो।
अद्य = आज।
हर्षस्य अवसरः = खुशी का मौका।
काव्यहन्तारः = कविता की हत्या करने वाले, कविता बिगाड़ने वाले।
काल यापकाः = समय बिताने वाले।
हास्यकविधुरन्धराः = हास्यकवियों के शिरोमणि/नेता।
करतलध्वनिना = तालियाँ बजाकर।
कोलाहलम् = शोर।

सरलार्थः-(अनेक प्रकार की वेशभूषा धारण करने वाले चार बालकवि मञ्च के ऊपर बैठे हुए हैं। नीचे श्रोता लोग हास्यकविता सुनने के लिए उत्सुक हैं तथा शोर मचा रहे हैं।)
सञ्चालक-शोर मत कीजिए। आज बड़ी खुशी का मौका है कि इस कवि सम्मेलन में कविता के हत्यारे और समय गंवाने वाले भारत के हास्यकवियों के शिरोमणि कवि लोग आए हुए हैं। आओ, ताली बजाकर हम इनका स्वागत करते हैं।

2. गजाधरः – सर्वेभ्योऽरसिकेभ्यो नमो नमः। प्रथम
तावद् अहम् आधुनिक वैद्यम् उद्दिश्य
स्वकीय काव्यं श्रावयामि
वैद्यराज! नमस्तुभ्यं यमराजसहोदर!
यमस्तु हरति प्राणान् वैद्यः प्राणान्
धनानि च॥
(सर्वे उच्चैः हसन्ति)

शब्दार्था:-
अरसिकेभ्यः = कविता की हँसी उड़ाने वालों को, कविता में रुचि नहीं रखने वालों को।
नमो नमः = बारबार प्रणाम।
उद्दिश्य = उद्देश्य बनाकर, विषय बनाकर।
स्वकीयम् = अपना।
यमराजसहोदर = हे यमराज के सगे भाई!
तुभ्यम् = तुम्हें, तेरे लिए।

सरलार्थः –
गजाधरः- कविता की हँसी उड़ाने वाले सभी लोगों को मेरा बार-बार प्रणाम। अच्छा तो मैं सबसे पहले आधुनिक वैद्य को विषय बनाकर अपनी कविता सुनाता हूँ हे वैद्यराज! हे यमराज के सगे भाई। तुम्हें मेरा प्रणाम है। यमराज तो प्राण ही हरता है परन्तु वैद्यराज तों प्राण भी हर लेता है और धन भी हर लेता है।

3. कालान्तकः –
अरे! वैद्यस्तु सर्वत्र परन्तु न त
मादृशाः कुशलाः
जनसंख्यानिवारणे। ममापि
काव्यम् इदं शृण्वन्तु भवन्त: –
चितां प्रज्ज्वलितां दृष्ट्वा वैद्यो
विस्मयमागतः।
नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम्॥
(सर्वे पुनः हसन्ति)

शब्दार्था:-
मादृशाः = मेरे समान
जनसंख्या-निवारणे = जनसंख्या कम करने में।
शृण्वन्तु = सुनिए।
चिताम् = चिता को।
प्रज्ज्वलिताम् = जली हुई।
विस्मयम् = आश्चर्य।
हस्तलाघवम् = हाथ की चतुराई।

सरलार्थः- अरे ! वैद्य तो सभी जगह मिल जाते हैं, परन्तु मेरे समान जनसंख्या कम करने में कुशल कोई नहीं है। मेरी भी इस कविता को आप लोग सुनिए गया। न तो (इस मरने वाले के पास) मैं गया था और न ही मेरा भाई, फिर यह किसके हाथ की चतुराई है?

4. तुन्दः –
(तुन्दस्य उपरि हस्तम् आवर्तयन्)
तुन्दिलोऽहं भोः। ममापि इदं काव्यं
श्रूयताम् जीवने धार्यतां च
परान्नं प्राप्य दुर्बुद्धे! मा शरि दयां कुरु।
परान्नं दुर्लभं लोके शरीराणि पुनः पुनः॥
(सर्वे पुनः अट्टहासं कुर्वन्ति)

शब्दार्था:-
तुन्दस्य = तोंद के, मोटे पेट के।
आवर्तयन् = घुमाते हुए।
तुन्दिलः = पेटू, तोंदु, जिसका पेट कभी नहीं भरता।
धार्यताम् = धारण कीजिए।
परान्नम् = पराये अन्न को।
प्राप्य = प्राप्त करके।
दुर्लभम् = कठिनता से प्राप्त होने वाला, दुर्लभ।
अट्टहासम् = ज़ोर की हँसी को।

सरलार्थ:
तुन्द- (तोंद के ऊपर हाथ घुमाते हुए) अरे! मैं पेटू हूँ। | मेरी भी इस कविता को सुनिए और जीवन में धारण कीजिए हे दुर्बुद्धि ! पराये अन्न को पाकर शरीर पर दया मत कीजिए (अर्थात् मुफ्त का भोजन खाने को मिले तो शरीर की परवाह मत करो, खाए जाओ, खाए जाओ)। क्योंकि इस संसार में पराया अन्न मिलना बड़ा कठिन है, शरीर तो बारबार मिलते ही रहते हैं। (भारतीय दर्शन के अनुसार मरने के बाद मनुष्य फिर नये शरीर में जन्म ले लेता है।)

5. धुन्धः – अरे! भवन्तः जानन्ति एव यद्
आधुनिकाः वैज्ञानिकाः प्लूटो-ग्रहं न
स्वीकुर्वन्ति तेषां मते अष्ट एव ग्रहाः,
किन्तु मन्मतेन दशग्रहाः सन्ति।

तुन्दः – अयि! कविधुरन्धर! कस्तावत् दशमो
ग्रहः? अस्माभिः कदापि न श्रुतम्।
तस्य च कः प्रभावः?

धुन्धः – सावधानमनसा शृण्वन्तु भवन्तः
दशमग्रहस्य वैशिष्ट्यम्
सदा वकः सदा कूरः सदा
मानधनापहः।
कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः॥

शब्दार्था:-
मन्मतेन = मेरे मत के अनुसार ।
स्वीकुर्वन्ति = स्वीकार करते हैं।
कवि-धुरन्धर = हे कवि-शिरोमणि।
दशमः = दसवाँ ।
वैशिष्ट्यम् = विशेषता को।
वक्रः = टेढा।
क्रूरः = क्रूर, निर्दय, दयाहीन।
मानधनापहः = सम्मान तथा धन का अपहरण करने वाला।
कन्याराशिस्थितः = बेटी के जीवन में रहने वाला।
जामाता = जमाई, दामाद।

सरलार्थ:
धुन्ध – अरे! आप तो जानते ही हैं कि आधुनिक
वैज्ञानिक ‘प्लुटो’ नामक ग्रह को स्वीकार नहीं करते हैं,
किन्तु मेरे मत के अनुसार दस ग्रह होते हैं।

तुन्द – अरे! कविशिरोमणि! यह दसवाँ ग्रह
कौन-सा है? हमने तो कभी नहीं सुना।
और उसका प्रभाव क्या है?

धुन्ध – सावधान मन से आप लोग दसवें ग्रह
की विशेषता को सुनिएसदा टेढा व्यवहार करने वाला,
क्रूर स्वभाव वाला, सम्मान तथा धन को हरने वाला,
‘दामाद’ नामक दसवाँ ग्रह होता है;
जो सदा ही बेटी के जीवन में स्थित रहता है।

6. (काव्यपाठश्रवणेन उत्प्रेरितः एकः बालकोऽपि
आशुकवितां रचयति सहासं श्रावयति च)
बालकः-श्रूयताम, श्रूयतां भोः। ममापि काव्यम्
गजाधरं यमं नौमि तुन्दिलं चान्नलोलुपम्।
दशमं च ग्रहं धुन्धं कालान्तकं तथैव च॥
(काव्यं श्रावयित्वा ‘हा हा हा’ इति कृत्वा हसति।
अन्ये चाऽपि हसन्ति बहिः निष्क्रम्य सर्वे गृहं च गच्छन्ति।)

शब्दार्थ-
उत्प्रेरितः = प्रेरित होकर।
आशुकविताम् = तात्कालिक कविता को।
सहासम् = हँसीपूर्वक।
यमम् = यमराज को।
नौमि = प्रणाम करता हूँ।
अन्नलोलुपम् = अन्न के लोभी को।
निष्क्रम्य = निकल कर।

सरलार्थः- काव्य पाठ सुनने से प्रेरित होकर एक बालक भी आशकविता रचता है और हँसी के साथ सुनाता है।)

बालक- सुनिए, अजी सुनिए ! मेरी भी कविता है यमराज गजाधर को मैं प्रणाम करता हूँ, अन्न के लोभी तुन्दिल को भी (मैं प्रणाम करता हूँ)। दसवें ग्रह धुन्ध तथा कालान्तक कवि को भी मैं उसी प्रकार प्रणाम करता हूँ। (कविता सुनाकर ‘हा हा हा’ करके हँसता है और दूसरे लोग भी हँसते हैं, और बाहर निकलकर सभी घर चले जाते हैं।)

Leave a Comment