NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम्

We have given detailed NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 12 विद्याधनम् Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 12 विद्याधनम्

अभ्यास के प्ररनौं के उत्तर

प्रश्न: 1.
उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 1
उत्तर
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 2

प्रश्न: 2.
अधोलिखितानां पदानां लिङ्गगं, विभक्तिं वचनञ्च लिखत
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 3
उत्तर
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 4

प्रश्न: 3.
श्लोकांशान् योजयत
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 5
उत्तर
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 6

प्रश्न: 4.
एकपदेन प्रश्नानाम् उत्तराणि लिखत

(क) कः पशुः ?
उत्तर
विद्याविहीनः पशुः।

(ख) का भोगकरी ?
उत्तर
विद्या भोगकरी।

(ग) के पुरुष न विभूषयन्ति ?
उत्तर
केयूराः पुरुषं न विभूषयन्ति।

(घ) का एका पुरुषं समलङ्करोति ?
उत्तर
वाणी एका पुरुष समलङ्करोति।

(ङ) कानि क्षीयन्ते ?
उत्तर
अखिल भूषणानि क्षीयन्ते।

प्रश्न: 5.
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत
(क) विद्याविहीनः नरः पशुः अस्ति।
(ख) विद्या राजसु पूज्यते।
(ग) चन्द्रोज्वला: हाराः पुरुषं न अलकुर्वन्ति।
(घ) पिता हिते नियुङ्क्ते।
(ङ) विद्याधनं सर्वप्रधानं धनमस्ति।
(च) विद्या दिक्षु कीर्तिं तनोति।
उत्तर
(क) विद्याविहीनः कः पशुः अस्ति?
(ख) का राजसु पूज्यते?
(ग) चन्द्रोज्ज्वलाः के पुरुषं न अलकुर्वन्ति?
(घ) कः हिते नियुङ्क्ते?
(ड.) विद्याधनं कथं धनमस्ति?
(च) विद्या कुत्र कीर्तिं तनोति?

प्रश्न: 6.
पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत
(क) गुरूणां गुरुः का अस्ति ?
उत्तर
गुरूणां गुरुः विद्या अस्ति।

(ख) कीदृशी वाणी पुरुषं समलकरोति ?
उत्तर
संस्कृता धार्यते वाणी पुरुषं समलङ्करोति।।

(ग) व्यये कृते किं वर्धते ?
उत्तर
व्यये कृते विद्या वर्धते।

(घ) भाग्यक्षये आश्रयः कः?
उत्तर
भाग्यक्षये आश्रयः विद्या अस्ति।

प्रश्न: 7.
मञ्जूषातः पुंल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 7
उत्तर
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 8

बहुविकल्पी प्रश्न

(i) सर्वधनप्रधानम् किं ?
(A) धनं
(B) राज्ञ
(C) विद्या
(D) भ्राता
उत्तर
(C) विद्या

(ii) किं व्यये कृते वर्धते ?
(A) विद्याधनं
(B) धनं
(C) तस्याः धनं
(D) भ्रातुः धनं
उत्तर
(A) विद्याधनं

(iii) गुरूणाम् गुरुः का ?
(A) धनं
(B) राज्ञ
(C) विद्या
(D) भ्राता
उत्तर
(C) विद्या

(iv) कः पशुः समान: ? ङ्केत :
(A) राजसपूज्यते
(B) बंधुजनाः
(C) भ्राता
(D) विद्याहीनः
उत्तर
(D) विद्याहीनः

(v) वाण्येका कम् समलंकरोति ?
(A) विद्याहीनम्
(B) पुरुषं
(C) भूपतिं
(D) बंधुजनम्
उत्तर
(B) पुरुषं

(vi) अस्माभ्यम् किं करणीयम् ?
(A) विद्याधिकारं करणीयम्
(B) महिमा करणीयम्
(C) विद्याधिकारं न करणीयम्
(D) महिमा न करणीयम्
उत्तर
(A) विद्याधिकारं करणीयम्

Class 7 Sanskrit Chapter 12 विद्याधनम् Summary Translation in Hindi

1. न चौरहार्यं न च राजहार्य
न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं
विद्याधनं सर्वधनप्रधानम्॥1॥

शब्दार्था:-
चौरहार्यम् = चोरों के द्वारा चुराने के योग्य, = राजहार्यम् = राजा के द्वारा छीनने के योग्य,
भातृभाज्यम् = भाइयों के द्वारा बाँटने योग्य
कृते = के लिए
विद्याधनं = विद्या रूपी धन
प्रधानम् = श्रेष्ठ

सरलार्थ:-
विद्यारूपी धन को कोई चुरा नहीं सकता, राजा छीन नहीं सकता, भाइयों में उसे बाँटा नहीं जा सकता, उसका भार नहीं लगता, (और) खर्च करने से बढ़ता है। सचमुच, विद्यारूपी धन सर्वश्रेष्ठ है।

2. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्।
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसुपूज्यतेन हि धनं विद्या-विहीनः पशुः॥2॥

शब्दार्था:-
नरस्य = व्यक्ति का
प्रच्छन्नगुप्तं = गुप्त धन
विदेशगमने = विदेश में
राजसु = राजाओं में
विद्या-विहीनः = विद्या विहीन/रहित विद्या इन्सान का विशिष्ट रूप है, गुप्त धन है। वह भोग देनेवाली, यशदात्री, और सुखकारक है। विद्या गुरुओं का गुरु है, विदेश में वह इन्सान की बंधु है। विद्या बड़ी देवता है, राजाओं में विद्या की पूजा होती है। धन की नहीं इसलिए विद्या विहीन/रहित पशु के समान ही है।

3. केयूराः न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्तेऽखिलभूषणानि सततं वाग्भूषणं भूषणम्।।

शब्दार्था:-
केयूराः = बाजूबन्द,
चन्द्रोज्ज्वला, = चन्द्रमा के समान चमकदार
विलेपनम् = शरीर पर लगाया जाने वाला लेप (चन्दन केसर आदि),
नालंकृता = न सजाया हुआ
मूर्धजा – वेणी/चोटी, वाण्येका
(वाणी+एका = एकमात्र वाणी,
समलंकरोति = अच्छी तरह सुशोभित करती है,
संस्कृता = संस्कारयुक्त,
धार्यते = धारण की जाती है,
क्षीयन्ते+अखिलभूषणानि = सम्पूर्ण आभूषण नष्ट हो जाते हैं।

सरलार्थ:-बाजूबन्द (बाजू पर बाँधे जाने वाले आभूषण) पुरुष को शोभायमान नहीं करते हैं और ना ही चन्द्रमा के समान उज्जवल हार, न स्नान, न चन्दन का लेप, न फूल और | ना ही सजे हुए केश ही शोभा बढ़ाते हैं। केवल सुसंस्कृत प्रकार से धारण की हुई वाणी ही | उसकी भली भाँति शोभा बढ़ाती है। साधारण आभूषण नष्ट हो जाते हैं परन्तु वाणी रूपी आभूषण हमेशा रहने वाला आभूषण है।

4. विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयः
धेनुः कामदुधा रतिश्च विरहे नेत्रं तृतीयं च सा
सत्कारायतनं कलस्य महिमा रत्नैर्विना भषणम
तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु।।

शब्दार्था:-
भाग्यक्षये = अच्छे दिन बीत जाने पर,
आश्रयः = सहारा
कामदुधा = इच्छानुसार फल देने वाली,
सत्कारायतनम् = सम्मान का केन्द्र या समूह
रत्तैर्विना = रत्नों के रहित
विद्याधिकारम् = विद्या पर अधिकार,
तस्मादन्यमुपेक्ष्य (तस्मात्+अन्यम्+उपेक्ष्य) = अतः दूसरे सबको छोड़कर।

सरलार्थ-विद्या अनुपम कीर्ति है, भाग्य का नाश होने पर वह आश्रय देती है, कामधेनु है, विरह में रति समान है, तीसरा नेत्र है, सत्कार का मंदिर है, कुल-महिमा है, रत्नों का आभूषण है, इसलिए अन्य सब विषयों को छोड़कर विद्या का अधिकारी बन।

Leave a Comment