NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः

Shemushi Sanskrit Class 10 Solutions Chapter 3 व्यायामः सर्वदा पथ्यः

अभ्यासः

प्रश्ना 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?
उत्तर:
शरीरायासजननं व्यायाम सेवितम् कथ्यते।

(ख) व्यायामात् किं किमुपजायते?
उत्तर:
व्यायामात् श्रम-कल्म् पिपासा, उष्ण शीतादीनां । सहिष्णुता परमम् आरोग्य च उपजायते।

(ग) जरा कस्य सकाशं सहसा न समधिरोहति?
उत्तर:
जरा व्यायामाभिः रतस्य सकाशं सहस न समधि रोहति।

(घ) कस्य विरुद्धमपि भोजनं परिपच्यते?
उत्तर:
बलस्य अर्धन् व्यायामः कर्त्तव्यः।

(ङ) कियता बलेन व्यायामः कर्तव्यः?
उत्तर:
व्यायाम कुर्वतः जन्तो हद्धिस्थान-आस्पितः।

(च) अर्धबलस्य लक्षणम् किम्?
उत्तर:
वायुः यथा वकत्रं प्रपद्यते तद् अर्ध बल लक्षणं।

प्रश्ना 2.
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
यथा – व्यायामः ……. हीनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
(क) …………… व्यायामः कर्नव्यः। (बलस्यार्ध)
उत्तर:
बलस्यार्धेन् व्यायामः कर्नव्यः। (बलस्यार्ध)

(ख) …………… सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)
उत्तर:
व्यायामेन्  सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)

(ग) ……………. विना जीवनं नास्ति। (विद्या)
उत्तर:
विधां/विद्यायाः/विद्यया विना जीवनं नास्ति। (विद्या)

(घ) सः ………………. खञ्जः अस्ति। (चरण)
उत्तर:
सः चरणेन् खञ्जः अस्ति। (चरण)

(ङ) सूपकारः ………….. भोजनं जिघ्रति। (नासिका)
उत्तर:
सूपकारः नासिकया भोजनं जिघ्रति। (नासिका)

प्रश्ना 3.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।
उत्तर:
कस्य आयासजननं कर्म व्यायामः इति कथ्यते?

(ख) अरयः व्यायामिनं न अर्दयन्ति।
उत्तर:
के व्यायामिनं न अर्दयन्ति?

(ग) आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।
उत्तर:
कैः सर्वदा व्यायामः कर्तव्यः?

(घ) व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।
उत्तर:
व्यायाम कुर्वतः कीदृश भोजनम् अपि परिपच्यते?

(ङ) गात्राणां सुविभक्तता व्यायामेन संभवति।
उत्तर:
केषाम् सुविभक्तता व्यायामेन संभवति?

प्रश्ना 4.
(अ) षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-
यथा- ……………… समीपे उरगाः न …………….. एवमेव व्यायामिनः जनस्य समीपं …………….न गच्छान्ति। व्यायामः वयोरूपगुणहीनम् अपि जनम् …………… करोति।
उत्तर:
वैनतेयस्य, उपसर्पन्ति, व्याधयः सुदर्शन।

(आ) ‘व्यायामस्य लाभाः’ इति विषयमधिकृत्य पञ्चवाक्येषु ‘संस्कृतभाषया’ एकम् अनुच्छेदं लिखत।
उत्तर:

  1. सर्वदा व्यायामः कर्त्तव्यः।
  2. व्यायामेन अनेका रोगाः नश्यन्ति।
  3. अनेन् जनाः स्फूर्तिवान् भवन्ति।
  4. व्यायामेन् आलस्यं नश्यति।
  5. व्यायाम शीलः सदा रोगरहितः (निरोग) जीवति।

प्रश्ना 5.
यथानिर्देशमुनरत-
(क) ‘तत्छत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?
उत्तर:
सुखं

(ख) व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?
उत्तर:
उपसर्पन्ति

(ग) पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे किं पदं प्रयुक्तम्?
उत्तर:
पुम्भिः

(घ) ‘दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा’ इति वाक्यात् ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत।
उत्तर:
लाघवं

(ङ) ‘न चास्ति सदशं तेन किञ्चित् स्थौल्यापकर्षणम’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर:
व्यायामेन्

प्रश्ना 6.
(अ) निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु
प्रयोगं कुरुत-
(सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा)
(क)……………….. व्यायामः कर्त्तव्यः।
उत्तर:
सर्वदा

(ख) …………….. मनुष्यः सम्यक्रूपेण व्यायामं करोति तदा सः …………….. स्वस्थः तिष्ठति।
उत्तर:
यदा-सदा

(ग) व्यायामेन असुन्दराः …………….. सुन्दराः भवन्ति।
उत्तर:
अपि

(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं ………… नायाति।
उत्तर:
सहसा

(ङ) व्यायामेन ………….. किष्ट्चित् स्थौल्यापकर्षणं नास्ति।
उत्तर:
सदृशं

(च) व्यायाम समीक्ष्य एव कर्तव्यम् व्याधयः आयान्ति।
उत्तर:
अन्यथा

(आ) उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुतकर्मवाच्यम्
यथा-आत्महितैषिभिः व्यायामः क्रियते
कर्तृवाच्यम्
आत्महितैषिणः व्यायाम कुर्वन्ति।
(1) बलवता विरूद्धमपि भोजनं पच्यते।
उत्तर:
बलवता विरूद्धमपि भोजनं पचति।

(2) जनैः व्यायामेन कान्तिः लभ्यते। …………
उत्तर:
जनाः व्यायामेन कान्तिः लभ्यन्ति।

(3) मोहनेन पाठः पठ्यते। …………..
उत्तर:
मोहन पाठं पठति।

(4) लतया गीतं गीयते। …….
उत्तर:
लता गीतं गायति।

प्रश्ना 7.
(अ) अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत
मूलशब्दः (प्रछतिः) प्रत्ययः
(क) पथ्यतमः = …………. + ……………..
उत्तर:
पथ्यतमः = पथ्य + तमप्

(ख) सहिष्णुता = ………… + ……………..
उत्तर:
सहिष्णुता = सहिष्णु + तल्

(ग) अग्नित्वम् = …………. + …………..
उत्तर:
अग्नित्वम् = अग्नि + त्व

(घ) स्थिरत्वम् = ………………. + …………….
उत्तर:
स्थिरत्वम् = स्थिर + त्व

(ङ) लाघवम् = ……………. + ………………
उत्तर:
लाघवम् = लघु + अण

(आ) अधोलिखितकृदन्तपदेषु मूलधातुं प्रत्ययं च पृथक् छत्वा लिखत-
मूलधातुः + प्रत्ययः
(क) कर्तव्यः ……………….. + …………….
उत्तर:
कर्तव्यः कृ + तव्यत्

(ख) भोजनम् ……………….. + ………………..
उत्तर:
भोजनम् भुज् + ल्युट

(ग) आस्थितः आ + ……………….. + …………..
उत्तर:
आस्थितः आ + स्था + क्त

(घ) स्मृतः ……………… + ………………
उत्तर:
स्मृतः स्म + क्त

(ङ) समीक्ष्य सम् ……………….. + …………
उत्तर:
समीक्ष्य सम् + ईक्ष + ल्यप्

(च) आक्रम्य आ +……………… + …………….
उत्तर:
आक्रम्य आ + क्रम् + ल्यप्

(छ) जननम् ……………… + ………………
उत्तर:
जननम् जन् + ल्युट्

योग्यता विस्तारः

(क) सुश्रुतः आयुर्वेदस्य, ‘सुश्रुतसंहिता’ इत्याख्यस्य ग्रन्थस्य रचयिता। अस्मिन् ग्रन्थे शल्यचिकित्सायाः प्राधान्यमस्ति। सुश्रुतः शल्यशास्त्रज्ञस्य दिवोदासस्य शिष्यः आसीत्। दिवोदासः सुश्रुतं वाराणस्याम् आयुर्वेदम् अपाठयत्। सुश्रुतः दिवोदासस्य उपदेशान् स्वग्रन्थेऽलिखत्।

(ख) उपलब्धासु आयुर्वेदीय-संहितासु ‘सुश्रुतसंहिता’ सर्वश्रेष्ठः शल्यचिकित्साप्रधानो ग्रन्थः। अस्मिन् ग्रन्थे 120 अमयायेषु क्रमेण सूत्रास्थाने मौलिकसिणन्तानां शल्यकर्मोपयोगि-यन्त्रादीनां, निदानस्थाने प्रमुखाणां रोगाणां, शरीरस्थाने शरीरशास्त्रस्य चिकित्सास्थाने, शल्यचिकित्सायाः कल्पस्थाने च विषाणां प्रकरणानि वर्णितानि। अस्य उनरतन्त्रे 66 अमयायाः सन्ति।

(ग) वैनतेयमिवोरगा:-कश्यप ऋषि की दो पत्निया! थीं-कटु और विनता। विनता का पुत्र गरुड़ था और कटु का पुत्र सर्प। विनता का पुत्र होने के कारण गरुड़ को वैनतेय कहा जाता है। (विनतायाः अयम् वैनतेयः. ढक् (एय) प्रत्यये छते)। गरुड़ सर्प से अधिक ताकतवर होता है, भयवश साँप गरुड़ के पास जाने का साहस नहीं करता। यहाँ व्यायाम करने वाले मनुष्य की तुलना गरुड़ से तथा व्याधियों को तुलना साँप से की गई है। जिस प्रकार गरुड़ के समक्ष साँप नहीं जाता। उसी प्रकार व्यायाम करने वाले व्यक्ति के पास रोग नहीं फटकते।

These Solutions are part of NCERT Solutions for Class 10 Sanskrit. Here we have given NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः.

Leave a Comment