NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 1 शुचिपर्यावरणम्

Shemushi Sanskrit Class 10 Solutions Chapter 1 शुचिपर्यावरणम्

अभ्यासः

प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
उत्तर:
“नगरे (अत्र) जीवितं दुर्वहं जातं” अतः कविः प्रकृतेः शरणम् इच्छति।

(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
उत्तर:
यानानां पङक्तयः अनन्ताः अतः महान-गरेषु संसरणं कठिनं वर्तते।

(ग) अस्माकं पर्यावरणे किं किं दुषितम् अस्ति?
उत्तर:
अस्माकम् पर्यावरणे वायुमण्डल, जलं, धरातलम् च दूषितम् अस्ति।

(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
उत्तर:
कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।

(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
उत्तर:
स्वस्थ जीवनाय शुचि वातावरणे भ्रमणीयम्।

(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तर:
अंतिमें पद्यांशे कवे मानवाय जीवनं कामये।

प्रश्न 2.
सन्धिं/सन्धिविच्छेदं कुरुत
(क) प्रकृतिः + ………………….. = प्रकृतिरेव
उत्तर:
प्रकृतिः + एव = प्रकृतिरेव

(ख) स्यात् + …….. + …….. = स्यान्नैव
उत्तर:
स्यात् + + एव = स्यान्नैव

(ग) …….. + अनन्ताः = ह्यनन्ताः
उत्तर:
हि + अनन्ताः = ह्यनन्ताः

(घ) बहिः + अन्तः + जगति = …………
उत्तर:
बहिः + अन्तः + जगति = बहिरन्तर्जगति

(ङ) …….. + नगरात् = अस्मान्नगरात्
उत्तर:
अस्मात् + नगरात् = अस्मान्नगरात्

(च) सम् + चरणम् = ………….
उत्तर:
सम् + चरणम् = सञ्चरणम्

(छ) धूमम् + मुञ्चति = ……………..
उत्तर:
धूमम् + मुञ्चति = धूमं मुञ्चति

प्रश्न 3.
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत –
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः
(क) इदानीं वायुमण्डलं …………… प्रदूषितमस्ति।
उत्तर:
इदानीं वायुमण्डलं भृशम प्रदूषितमस्ति।

(ख) ……… जीवनं दुर्वहम् अस्ति।
उत्तर:
अत्र जीवनं दुर्वहम् अस्ति।

(ग) प्राकृतिक-वातावरणे क्षणं सञ्चरणम् …………… लाभदायकं भवति।
उत्तर:
प्राकृतिक-वातावरणे क्षणं सञ्चरणम् अपि लाभदायक भवति।

(घ) पर्यावरणस्य संरक्षणम् ………… प्रकृतेः आराधना।
उत्तर:
पर्यावरणस्य संरक्षणम् एव प्रकृतेः आराधना।

(ङ) ……………. समयस्य सदुपयोगः करणीयः।
उत्तर:
सदा समयस्य सदुपयोगः करणीयः।

(च) भूकम्पित-समये ……………… गमनमेव उचितं भवति।
उत्तर:
भूकम्पित-समये बहिः गमनमेव उचितं भवति।

(छ) ……………… हरीतिमा …………… शुचि पर्यावरणम्।
उत्तर:
यत्र हरीतिमा तत्र शुचि पर्यावरणम्।

प्रश्न 4.
उदाहरणमनुसृत्य अधोलिखित-पदेषु प्रकृतिप्रत्ययविभाग/संयोगं कुरुत –
यथा-जातम् = जन् + क्त
(क) प्र + कृ + क्तिन् = …………
उत्तर:
प्र + कृ + क्तिन् = प्रकृतिः

(ख) नि + सृ + क्त + टाप् = …………….
उत्तर:
नि + सृ + क्त + टाप् = निसृता

(ग) …………….. + क्त = दूषितम्
उत्तर:
दूष + क्त = दूषितम्

(घ) …………….. + …………….. = करणीयम्
उत्तर:
कृ + अनीयर = करणीयम्

(ङ) ……………. + यत् = भक्ष्यम्
उत्तर:
भक्ष् + यत् = भक्ष्यम्

(च) रम् + ……………….. + ……………… = रमणीया
उत्तर:
रम् + अनीयर + टाप

(छ) ………….. + …………… + …………. = वरणीया
उत्तर:
वृ + अनीयर + टाप = वरणीया

(ज) पिष् + ………….. = पिष्टाः
उत्तर:
पिष् + क्त = पिष्टाः

प्रश्न 5.
(अ) अधोलिखितानां पदानां पर्यायपदं लिखत –
(क) सलिलम् ………………………..
(ख) आम्रम् ………………………..
(ग) वनम् ………………………..
(घ) शरीरम् ………………………..
(ङ) कुटिलम् ………………………..
(च) पाषाणः ………………………..
उत्तर:
(क) सलिलम् – जलम्
(ख) आम्रम् – रसालम्
(ग) वनम् – अरण्यम्
(घ) शरीरम् – देहम्
(ङ) कुटिलम् – वक्रम
(च) पाषाणः – प्रस्तरम्

(आ) अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
(क) सुकरम् ………………..
(ख) दूषितम् ………………..
(ग) गृहणन्ती ………………..
(घ) निर्मलम् ………………..
(ङ) दानवाय ………………..
(च) सान्ताः ………………..
उत्तर:
(क) सुकरम् – दुष्करम्
(ख) दूषितम् – शुद्धम्
(ग) गृहणन्तो – व्यजन्ती
(घ) निर्मलम् – दृषितम्
(ङ) दानवाय – देवाय
(च) सान्ताः – कोलहलः

प्रश्न 6.
उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि
समासनाम च लिखतयथा-विग्रह पदानि समस्तपद समासनाम
(क) मलेन सहितम् – समलम् – अव्ययीभाव
(ख) हरिताः च ये तरवः (तेषां) ………….
(ग) ललिताः च याः लताः (तासाम्) …………….
(घ) नवा मालिका …………….
(ङ) धृतः सुखसन्देशः येन (तम्) ………….
(च) कज्जलम् इव मलिनम् ………….
(छ) दुर्दान्तैः दशनैः ………….
उत्तर:
समस्तपद – समासनाम
(क) समलम् – अव्यीभाव
(ख) हरिततरूणाम् – कर्मधारय
(ग) लालितलतानाम् – कर्मधारय
(घ) नवमालिका – कर्मधारय
(ङ) धृतसुखसन्देशम् – बहुब्रीहि
(च) कज्जलमलिनं – कर्मधारय
(छ) दुर्दान्तदशनैः – कर्मधारय

प्रश्न 7.
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माण कुरुत-
(क) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
उत्तर:
शकटीयानम् कीदृशं धूमं मुञ्चति?

(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
उत्तर:
उद्याने केषाम् कलरवं चेतः प्रसादयति?

(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
उत्तर:
पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति?

(घ) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति।
उत्तर:
कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति?

(ङ) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।
उत्तर:
कस्याः सन्निधौ वास्तविकं सुखं विद्यते?

अन्य परीक्षा उपयोगी प्रश्नाः

प्रश्न 1.
रेखाङ्कितपदानि आधृत्य प्रश्नानिर्माण कुरूत
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए।)
(क) जीवितरसहरणं नो कुर्यात्।
उत्तर:
किम् नो कुर्यात्?

(ख) माम् अस्मात् नगरात् दूरं नय।
उत्तर:
माम् कस्मात् नगरात् दूरं नय?

(ग) धरातलं समलं जातम्।
उत्तर:
धरातलं कीदृशम् जातम्?

(घ) वाष्पयानमाला संधावति।
उत्तर:
का संधावति?

(ङ) महानगरमध्ये कालायसचक्र भ्रमति।
उत्तर:
कुत्र कालायसचक्र भ्रमति?

प्रश्न 2.
प्रस्तुत पाठं पठित्वा अधोलिखित प्रश्नानां उत्तराणि ‘लिखत-
(प्रस्तुत पाठ को पढ़कर निम्नलिखित प्रश्नों के उत्तर लिखि)
I. एकपदेन उत्तरत
(क) शतशकटीयानं कीदृशं धूमं मुञ्चति?
उत्तर:
कज्जलमलिनम्,

(ख) यानानां कति पङ्कतयः?
उत्तर:
अनन्ताः

(ग) भृशं दूषितं किम्?
उत्तर:
वायुमण्डलम्,

(घ) नगरात् दूरं के नय?
उत्तर:
माम्

(ङ) समीरचालिता का?
उत्तर:
कुसुमावलिः।

II. पूर्णवाक्येन उत्तरत-
(क) के पिष्टाः नो भवन्तु?
उत्तर:
प्रस्तरतले लतातरुगुल्माः पिष्टाः नो भवन्तु।

(ख) बन्धो! कुत्र चल?
उत्तर:
बन्धो! खगकुल-कलरव-गुज्जित-वनदेशं चल।

(ग) अत्र धरातलं कीदृशम् अभवत्?
उत्तर:
अत्र धरातलं समलम् अभवत्

(घ) बहिरन्तर्जगति किं करणीयम्?
उत्तर:
बहिरन्तर्जगति बहु शुद्धीकरण करणीयम्?

(ङ) ग्रामान्ते किं प्रपश्चामि?
उत्तर:
ग्रामान्ते निर्झर-नदी-पयः प्रपश्चामि?

योग्यताविस्तारः

समास – समसनं समासः
समास का शाब्दिक अर्थ होता है-संक्षेप। दो या दो से अधिक शब्दों के मिलने से जो नया और संक्षिप्त रूप बनता है वह समास कहलाता है। समास के मुख्यतः चार भेद हैं-
1. अव्ययीभाव समास
2. तत्पुरुष
3. बहुव्रीहि
4. द्वन्द्व

1. अव्ययीभाव
इस समास में पहला पद अव्यय होता है और वही प्रधान होता है और समस्तपद अव्यय बन जाता है।

यथा-निर्मक्षिकम्-मक्षिकाणाम् अभावः।

यहा! प्रथमपद निर् है और द्वितीयपद मक्षिकम् है। यहा! मक्षिका की प्रधानता न होकर मक्षिका का अभाव प्रधान है, अतः यहा! अव्ययीभाव समास है। कुछ अन्य उदाहरण देखें-

  1. उपग्रामम् – ग्रामस्य समीपे – (समीपता की प्रधानता)
  2. निर्जनम् – जनानाम् अभावः – (अभाव की प्रधानता)
  3. अनुरथम् – रथस्य पश्चात् – (पश्चात् की प्रधानता)
  4. प्रतिगृहम् – गृहं गृहं प्रति – (प्रत्येक की प्रधानता)
  5. यथाशक्ति – शक्तिम् अनतिव्म्य – (सीमा की प्रधानता)
  6. सचम् – चक्रेण सहितम् । – (सहित की प्रधानता)

2. तत्पुरुष –
‘प्रायेण उत्तरपदप्रधानः तत्पुरुषः’ इस समास में प्रायः उनरपद की प्रधानता होती है और पूर्व पद उनरपद के विशेषण का कार्य करता है। समस्तपद में पूर्वपद की विभक्ति का लोप हो जाता है।

यथा- राजपुरुषः अर्थात् राजा का पुरुष। यहां! राजा की प्रधानता न होकर पुरुष की प्रधानता है।

  1. ग्रामगतः . – ग्रामं गतः।
  2. शरणागतः – शरणम् आगतः।
  3. देशभक्तः – देशस्य भक्तः।
  4. सिंहभीतः – सिंहात् भीतः।
  5. सिंहभीतः – सिंहात् भीतः।
  6. भयापा: – भयम् आपाः।
  7. हरित्रातः हरिणा त्रातः।

तत्पुरुष समास के दो प्रमुख भेद हैं-कर्मधारय और द्विगु।

(क) कर्मधारय-
इस समास में एक पद विशेष्य तथा दूसरा पद पहले पद का विशेषण होता है। विशेषण विशेष्य भाव के अतिरिक्त उपमान उपमेय भाव भी कर्मधारय समास विगलितसमृणिम् – विगलिता समृणिः यस्य तम् (पुरुषम्)। का लक्षण है।

यथा –
पीताम्बरम् – पीतं च तत् अम्बरम्।
महापुरुषः – महान् च असौ पुरुषः।
कज्जलमलिनम् – कज्जलम् इव मलिनम्।
यथानीलकमलम् – नीलं च तत् कमलम्।
मीननयनम् – मीन इव नयनम्।
मुखकमलम् – कमलम् इव मुखम्।

(ख) द्विगु –
‘संख्यापूर्वो द्विगुः’ इस समास में पहला पद संख्यावाची होता है और समाहार (एकत्रीकरण या समूह) अर्थ की प्रधानता होती है।

यथा-
त्रिभुजम् – त्रयाणां भुजानां समाहारः।
इसमें पूर्वपद ‘त्रि’ संख्यावाची है।
पंचपात्रम् – पंचानां पात्राणां समाहारः।
पंचवटी – पंचानां वटानां समाहारः।
सप्तर्षिः – सप्तानां पषीणां समाहारः।
चतुर्युगम् – चतुर्णां युगानां समाहारः।

3. बहुव्रीहि –
‘अन्यपदप्रधानः बहुब्रीहिः’ इस समास में पूर्व तथा उत्तर पदों की प्रधानता न होकर किसी अन्य पद की प्रधानता होती है।

यथा-
पीताम्बरः – पीतम् अम्बरम् यस्य सः (विष्णुः)। यहा! न तो पीतम् शब्द की प्रधानता है और न अम्बरम् शब्द की अपितु पीताम्बरधारी किसी अन्य व्यक्ति (विष्णु) की प्रधानता है।
नीलकण्ठः – नीलः कण्ठः यस्य सः (शिवः)।
दशाननः – दश आननानि यस्य सः (रावणः)।
अनेककोटिसारः – अनेककोटिः सारः (धनम्) यस्य सः।
प्रक्षालितपादम् – प्रक्षालितौ पादौ यस्य तम् (जनम्)।

4. द्वन्द्व –
‘उभयपदप्रधानः द्वन्द्वः’ इस समास में पूर्वपद और उत्तरपद दोंनों की समान रूप से प्रधानता होती है। पदों के बीच में ‘च’ का प्रयोग विग्रह में होता है।

यथा –
रामलक्ष्मणौ – रामश्च लक्ष्मणश्च।
पितरौ – माता च पिता च।
धर्मार्थकाममोक्षाः – धर्मश्च, अर्थश्च, कामश्च, मोक्षश्च।
वसन्तग्रीष्मशिशिराः – वसन्तश्च ग्रीष्मश्च शिशिरश्च।

कविपरिचय –
प्रो. हरिदत्त शर्मा इलाहाबाद केन्द्रीय विश्वविद्यालय में संस्कृत के आचार्य रहे हैं। इनके कई संस्कृत काव्य प्रकाशित हो चुके हैं। जैसे-गीतकंदलिका, त्रिपथगा, उत्कलिका, बालगीताली, आक्रन्दनम्, लसल्लतिका इत्यादि। इनकी रचनाओं में समाज की विसंगतियों के प्रति आक्रोश तथा स्वस्थ वातावरण के प्रति दिशानिर्देश के भाव प्राप्त होते हैं।

These Solutions are part of NCERT Solutions for Class 10 Sanskrit. Here we have given NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 1 शुचिपर्यावरणम्.

Leave a Comment