NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः

We have given detailed NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः

अभ्यास के प्ररनौं के उत्तर

प्रश्न 1.
उच्चारणं कुरुत
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 1
उत्तर
छात्राः स्वयमेव उच्चारणं कुर्वन्तु।

प्रश्न 2.
उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 2
उत्तर
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 3

प्रश्न 3.
प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) निर्भय जनं कः स्वयमेव रक्षति ?
उत्तर
ईश्वरः।

(ख) पार्वती तपस्यार्थं कुत्र अगच्छत् ?
उत्तर
वनम्।

(ग) कः अशिवं चरति ?
उत्तरम्-
शिवः।

(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता ?
उत्तर
पार्वती।

(ङ) वटुरूपेण तपोवनं कः प्राविशत् ?
उत्तर
शिवः।

प्रश्न 4.
कः/का कं/कां प्रति कथयति
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 4
उत्तर
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 5

प्रश्नः 5.
प्रश्नानाम् उत्तराणि लिखत

(क) वटुं दृष्ट्वा पार्वती सादरं किम् अवदत् ?
उत्तर
सा अवदत्-“वटो, स्वागतं ते। उपविशतु भवान्।”

(ख) वटुः पार्वतीं किम् अपृच्छत् ?
उत्तर
वटुः अपृच्छत्-“हे पार्वति ! किमर्थं कठिनं तप: समाचरसि ?”
अथवा
वटुः अपृच्छत्-“हे पार्वति ! किं सत्यमेव त्वं शिवं | पतिमिच्छसि ?”

(ग) नारदवचनप्रभावात् पार्वती किं कर्तुम् ऐच्छत् ?
उत्तर
नारदवचनं प्रभवात् पार्वती तपस्यां कर्तुम् ऐच्छत्।

प्रश्न 6.
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 6
वने …………
पशवः ……………….
जननी ……………….
नयनानि ……………….
विलोक्य ……………….
उत्तर
वने – कानने
पशवः – जन्तवः
जननी – माता
नयनानि – नेत्राणि
विलोक्य – दृष्ट्वा
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 7

प्रश्न 7.
उदाहरणानुसारं पदरचनां कुरुत
(क) यथा – वसति स्म = अवसत्।
(क) पश्यति स्म = …………….
(ख) लिखति स्म = …………….
(ग) चिन्तयति स्म = …………….
(घ) वदति स्म = …………….
(ङ) गच्छति स्म = …………….
उत्तर
(क) पश्यति स्म = अपश्यत्
(ख) लिखति स्म = अलिखत्
(ग) चिन्तयति स्म = अचिन्तयत्
(घ) वदति स्म = अवदत्
(ङ) गच्छति स्म = अगच्छत्
(ख) यथा-अलिखत् = लिखति स्म
(क) ………. = कथयति स्म
(ख) …………….. = नयति स्म
(ग) ……………… = पठति स्म
(घ) ………….. = धावति स्म
(ङ) …………….. = हसति स्म
उत्तर
(क) अकथयत् = कथयति स्म
(ख) अनयत् = नयति स्म
(ग) अपठत् = पठति स्म
(घ) अधावत् = धावति स्म
(ङ) अहसत् = हसति स्म

ध्यातव्यम्

‘स्म’ इत्यस्य प्रयोगः।
यदा वर्तमानकालिकैः धातुभिः सह ‘स्म’ इत्यस्य प्रयोग: भवति तदा ते धातवः भूतकालिकक्रियाणाम् अर्थ प्रकटयन्ति।

यथा-पठति स्म – पढ़ता था।
गच्छति स्म – जाता था।
लट्लकार वर्तमान काल के क्रियापद के साथ ‘स्म’ अव्यय का प्रयोग होता है और फिर उस क्रियापद का अर्थ भूतकालवाचक हो जाता है।

जैसेपठति = पढ़ता है।
पठति स्म = पढ़ता था।
गच्छति = जाता है।
गच्छति स्म = जाता था।
पठामि = पढ़ता हूँ।
पठामि स्म = पढता था।
गच्छसि = (तुम) गच्छसि
स्म = (तुम) जाते जाते हो।

बहुविकल्पी प्रश्न

(i) कस्याः माता चिन्ताकुला अभवत् ?
(A) ब्रह्मचारिणः
(B) पार्वत्याः
(C) हिमालयस्य
(D) शिवस्य।
उत्तर
(B) पार्वत्याः

(ii) निर्भयं जनं कः स्वयमेव रक्षति ?
(A) ईश्वरं
(B) पतिः
(C) पिता
(D) जननी।
उत्तर
(A) ईश्वरं

(iii) पार्वती तपस्यार्थं कुत्र अगच्छत् ?
(A) गृहम्
(B) वनम्
(C) नगरम्
(D) न कुत्रापि।
उत्तर
(B) वनम्

(iv) कः अशिवं चरति ?
(A) तापसी
(B) जनक:
(C) अशिवः
(D) शिवः।
उत्तर
(D) शिवः।

(v) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता ?
(A) जननी
(B) मनोरमा
(C) पार्वती
(D) रमा।
उत्तर
(C) पार्वती

(vi) वटुरूपेण तपोवनं कः प्राविशत् ?
(A) इन्द्रः
(B) शिवः
(C) यमः
(D) नारदः।
उत्तर
(B) शिवः

(vii) कस्याः कोमलतनुं दृष्ट्वा जननी आदिशत् ?
(A) पार्वत्याः
(B) सुमत्याः
(C) जनन्याः
(D) वन्याः
उत्तर
(A) पार्वत्याः

(viii) कुत्र हिंस्राः पशवः विचरन्ति ?
(A) नगरे
(B) गृहे
(C) मन्दिरे
(D) वने।
उत्तर
(D) वने।

(ix) पार्वत्याः तपस्यया कः प्रीत: अभवत् ?
(A) नरः
(B) वानरः
(C) शिवः
(D) यमः।
उत्तर
(C) शिवः

(x) वने का निर्भया वसति स्म ?
(A) शृगाली
(B) सिंही
(C) लक्ष्मी
(D) पार्वती।
उत्तर
(D) पार्वती।

Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः Summary Translation in Hindi

1. नारदवचनप्रभावात् पार्वती शिवं पतिरूपेण इच्छन्ती तपस्या कर्तुम् इच्छति स्म। सा स्वसङ्कल्यं मात्रे न्यवेदयत्। तच्छ्रुत्वा पार्वत्याः माता चिन्ताकुला अभवत्। पुत्र्याः कोमलतनुं दृष्ट्वा जननी आदिशत्-“वत्से! क्व कठिनं तपः क्व च तव कोमलं शरीरम् ? कथम् आतपात् शीतात् वा आत्मानं रक्षिष्यसि ?” तर्हि तपः मा चर। सुखेन स्वगृहे एव वस। अत्रैव व्रतादिकं कुरु । एतेनैव तव मनोरथपूर्तिः भविष्यति।”

शब्दार्थाः-
नारदवचनप्रभावात् = नारद के वचन के प्रभाव से।
पतिरूपेण = पति के रूप में।
इच्छन्ती = इच्छा करती हुई।
कर्तुम् = करने के लिए।
इच्छति स्म = इच्छा की।
स्वसङ्कल्पम् = अपने संकल्प को।
मात्रे = माता से, माता को।
न्यवेदयत् (नि + अवेदयत्) = निवेदन किया, कहा।
तच्छ्रुत्वा (तत् + श्रुत्वा) = यह सुनकर।
पार्वत्याः = पार्वती की।
चिन्ताकुला = चिन्ता से व्याकुल।
पुत्र्याः = पुत्री का, की, के।
कोमलतनुम् = कोमल शरीर को।
आदिशत् = आदेश दिया।
वत्से = हे पुत्री !
क्व = कहाँ।
आतपात् = धूप से।
आत्मानम् = स्वयं को, अपने आपको।
रक्षिष्यसि = रक्षा करोगी, बचाओगी।
तर्हि = तो, इसलिए।
तपः मा चर = तपस्या मत करो।
अत्रैव (अत्र + एव) = यहाँ पर ही।
व्रतादिकम् (व्रत + आदिकम् ) = उपवास आदि को ।
एतेनैव (एतेन + एव) = इससे ही।
मनोरथपूर्तिः = मन की इच्छापूर्ण।

सरलार्थ:-नारद के वचन के प्रभाव से पार्वती ने शिव को पति के रूप में चाहते हुए तपस्या करने की इच्छा की। उसने अपने संकल्प को माता से कहा। यह सुनकर पार्वती की माता चिन्ता से व्याकुल हो गई। पुत्री के कोमल शरीर को देखकर माता ने आदेश दिया”बेटी कहाँ तो कठोर तपस्या और कहाँ तुम्हारा कोमल शरीर? धूप से या सर्दी से स्वयं को कैसे बचाओगी ? इसीलिए तपस्या मत करो। सुखपूर्वक अपने घर में ही रहो। यहाँ पर ही उपवास आदि करो। इससे तेरे मन की इच्छा पूर्ण हो जाएगी।”

2. परन्तु पार्वती अकथयत्-“अम्ब ! शिवं पतिरूपेण प्राप्तुं तपस्यामेव करिष्यामि इति मे सङ्कल्पः । ईश्वरः मम रक्षा करिष्यति। तपस्यार्थ कोऽपि न गृहे वसति।” एवमुक्त्वा दृढनिश्चया सा पितृगृहं परित्यज्य कानने निर्मितां स्वपर्णकुटीम् अगच्छत् शिवं च अनन्यमनसा अपूजयत्, चिरं तपस्यां च समाचरत्। कानने हिंस्त्राः पशवः विचरन्ति स्म। तथापि पार्वती निर्भया वसतिस्म। यतो हि निर्भयं जनम् ईश्वरः स्वयमेव रक्षति।

शब्दार्थाः-
अम्ब = हे माँ !
प्राप्तुम् = प्राप्त करने के लिए ।
तपस्यार्थम् = तपस्या के लिए।
कोऽपि (कः + अपि) = कोई भी।
उक्त्वा = कहकर
दृढनिश्चया = दृढ़ निश्चय
वाली। पितृगृहम् = पिता के घर को।
परित्यज्य = छोड़कर।
कानने = वन में, जंगल में।
स्वपर्णकुटीम् = अपने पत्तों की कुटिया में।
अनन्यमनसा = एकाग्र चित्त से।
चिरम् = बहुत समय तक।
समाचरत् = करने लगी, करने लगा।
हिंसाः = हिंसक।
विचरन्ति स्म = घूमा करते थे।
यतोहि = क्योंकि।

सरलार्थ:-परन्तु पार्वती ने कहा-‘हे माँ शिव को पति के रूप में प्राप्त करने के लिए तपस्या ही करूँगी, यही | मेरा संकल्प है। ईश्वर मेरी रक्षा करेगा। तपस्या के लिए |कोई भी घर में नहीं रहता।’ यह कहकर दृढ़ निश्चय वाली वह (पार्वती) पिता का घर छोड़कर वन में बनाई गई अपनी | पत्तों की कुटिया में चली गई और शिव की एकाग्र मन से पूजा की, और बहुत समय तक तपस्या की। वन में हिंसक पशु घूमा करते थे तो भी पार्वती निर्भय रहती थी। क्योंकि निर्भय मनुष्य की रक्षा ईश्वर स्वयं करता है।

3. कतिचित् मासा: गताः । एकदा कश्चित् वदुः तपोवनं प्राविशत्। वटुं दृष्ट्वा पार्वती आसनात् उत्थाय तमुपगम्य सादरम् अवदत्-“वटो, स्वागतं ते। उपविशतु भवान्।” वदुः कुशलं पृष्ट्वा कौतूहलेन अपृच्छत्-“हेतपस्विनि ! किमर्थं कठिनं तपः समाचरसि ? स्वकीयां तनुं च मलिनां करोषि ?” पार्वती न किञ्चित् वदति स्म। तत्सखी एव तस्याः सङ्कल्पस्य प्रयोजनं वटवे निवेदयति स्म।
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 8

शब्दार्था:-
कतिचित् = कुछ।
गताः = बीत गए।
वटुः = ब्रह्मचारी।
प्राविशत् (प्र + अविशत्) = प्रवेश किया, आया।
उत्थाय = उठकर।
तमुपगमय (तम + उपगम्य) = उसके पास जाकर
उपविशतु = बैठो, बैठिए।
कौतूहलेन = उत्सुकता से।
पृष्ट्वा = पूछकर।
समाचरसि = करती हो, करते हो।
स्वकीयाम् = अपने।
तनुम् = शरीर को।
वटवे = ब्रह्मचारी को।
निवेदयति स्म = निवेदन किया, कहा।

सरलार्थ:-(पार्वती को तपस्या करते हुए) कुछ महीने – बीत गए। एक बार कोई ब्रह्मचारी तपोवन में आया। ब्रह्मचारी को देखकर पार्वती ने आसन से उठकर उसके पास जाकर आदरपूर्वक कहा-“हे ब्रह्मचारी आपका स्वागत है। आप | बैठिए।” ब्रह्मचारी ने कुशल पूछकर उत्सुकता से पूछा-“हे तपस्या करने वाली ये कठोर तप क्यों कर रही हो ? और अपने शरीर को क्यों मलिन कर रही हो ?” पार्वती ने कुछ नहीं कहा। उसकी सखि ने ही इसके संकल्प के प्रयोजन को ब्रह्मचारी के सामने निवेदन किया।

4. तत् श्रुत्वा वटुः अपृच्छत्-“अयि पार्वति ! किं सत्यमेव त्वं शिवं पतिमिच्छसि यो हि अशिवं चरति, श्मशाने वसति ? यस्य त्रीणि नेत्राणि, यस्य वसनं गजचर्म, यस्य अगरागः चिताभस्म, यस्य परिजनाश्च भूतगणाः, किं तमेव शिवं पतिम् इच्छसि ?”
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 9

शब्दार्थाः-
अशिवम् = अमगंल।
श्मशाने = श्मशान में।
वसनम् = वस्त्र, कपड़ा।
गजचर्म = हाथी का चमड़ा।
अङ्गरागः = सौन्दर्य सामग्री।
चिताभस्म = चिता की राख।
परिजनाश्च (परिजनाः + च) = सेवक आदि।
भूतगणाः = भूत-प्रेत आदि।

सरलार्थ:-
यह सुनकर ब्रह्मचारी ने पूछा- “हे पार्वती क्या तुम सचमुच ही शिव को पति के रूप में चाहती हो, जो शिव अमंगल आचरण करता है और श्मशान में रहता है जिसके तीन नेत्र हैं, जिसका वस्त्र हाथी का चमड़ा है, जिसकी सौन्दर्य सामग्री चिता की राख है और जिसके सेवक भूत-प्रेत आदि हैं। क्या तुम उसी शिव को पति के रूप में चाहती हो ?”

5. शिवनिन्दां श्रुत्वा पार्वती क्रुद्धा जाता। सा अवदत्”अपसर अरे वाचाल ! त्वं महेश्वरस्य परमार्थस्वरूपमेव न जानासि। जनाः अनादिकालात् सङ्कल्पसिद्धये शिवमेव पूजयन्ति । तत् नोचितं त्वया सह सम्भाषणम्।” एवमुक्त्वा यदा सा प्रस्थानाय उद्यता, तावदेव शिवः वटोः रूपं परित्यज्य तस्याः मार्गम् अवरुध्य अवदत् “पार्वति ! प्रीतोऽस्मि तव सङ्कल्पेन तपस्यया च।”

शब्दार्थाः-
अपसर = दूर हट जाओ।
वाचाल = व्यर्थ ,बोलने वाले।
परमार्थस्वरूपमेव (परम + अर्थस्वरूपम् + एव) = दिव्यरूप को ही/यथार्थस्वरूप को ही।
सड़कल्पसिद्धये = संकल्प को पूरा करने के लिए।
नोचितम् (न + उचितम्) = उचित (ठीक) नहीं है।
प्रस्थानाय = जाने के लिए।
सम्भाषणम् = बात-चीत।
उद्यता = तैयार हुई।
तावदेव ( तावत् + एव) = तभी।
अवरुध्य = रोक कर।
प्रीतोऽस्मि (प्रीतः + अस्मि) = प्रसन्न हूँ।

सरलार्थ:-
शिव की निन्दा सुनकर पार्वती क्रुद्ध हो गई। वह बोली-“हे व्यर्थ बोलने वाले ! दूर हट। तू महेश्वर शिव के दिव्यस्वरूप को नहीं जानता है। लोग अनादिकाल से अपने संकल्प की सिद्धि के लिए शिव को ही पूजते हैं। इसीलिए तेरे साथ बात-चीत करना उचित नहीं है।” यह कहकर जब वह जाने के लिए तैयार हुई, तभी शिव ब्रह्मचारी के रूप को छोड़कर उसका रास्ता रोककर बोले”हे पार्वती ! मैं तेरे संकल्प से तथा तेरी तपस्या से प्रसन्न

Leave a Comment