NCERT Solutions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम्

We have given detailed NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 3 स्वावलम्बनम् Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 3 स्वावलम्बनम्

अभ्यास के प्ररनौं के उत्तर

प्रश्न 1
उच्चारणं कुरुत
NCERT Solutions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् 3
उत्तर
छात्राः एतेषाम् उच्चारणं स्वयं कुर्वन्तु।

प्रश्न 2.
अधोलिखितानां प्रश्नानामुत्तराणि लिखत

(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन् ?
उत्तर
श्री कण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन् ?

(ख) कस्य गृहे कर्मकरः नासीत ?
उत्तर
श्रीकण्ठस्य गृहे कर्मकरः नासीत् ?

(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन् ?
उत्तर
श्रीकण्ठस्य आतिथ्यं कृष्णमूर्तिः तस्य माता-पिता च अकुर्वन् ?

(घ) प्रत्येकं चतुर्थवर्षे फरवरी-मासे कति दिनानि भवन्ति ?
उत्तर
प्रत्येकं चतुर्थवर्षे फरवरी-मासे एकोनविंशतिः दिनानि भवन्ति ?

(ङ) कति ऋतवः भवन्ति ?
उत्तर
षड् ऋतवः भवन्ति।

(च) कृष्णमूर्तेः कति कर्मकराः सन्ति ?
उत्तर
कृष्णमूर्तेः बहवः कर्मकराः सन्ति ?

प्रश्न 3.
चित्राणि गणयित्वा तदने संख्यावाचकशब्दं लिखत
NCERT Solutions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् 4
NCERT Solutions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् 5

प्रश्न 4.
मञ्जूषातः अड्कानां कृते पदानि चिनुत

चत्वारिंशत् सप्तविंशतिः एकत्रिंशत् पञ्चाशत् | | अष्टाविंशतिः त्रिंशत् चतुर्विंशतिः
28 …………
27 …………
30 …………
31 ……….
24 ……….
40 ………..
50 ……….
उत्तर
त्रयस्त्रिंशत्।
उत्तरम्-
28 = अष्टाविंशतिः
27 = सप्तविंशतिः
30 = त्रिंशत्
31 = एकत्रिंशत्
24 = चतुर्विंशतिः
40 = चत्वारिंशत्
50 = पञ्चाशत्।

प्रश्न 5.
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत
NCERT Solutions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् 6
उत्तर
1. एषः कृषक: क्षेत्रं कर्षति।
2. एतौ कृषकौ खननकार्यं कुरुतः।
3. एते कृषकाः धान्यं रोपयन्ति।

प्रश्न 6.
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुतयथा-अहं स्वावलम्बनस्य सुखं प्रतिदिनम् अनुभवामि।
अहं कस्य सुखं प्रतिदिनम् अनुभवामि ?
(क) कृष्णमूर्तिः सामान्यकृषकस्य पुत्रः आसीत् ।
(ख) अधुना गृहे कोऽपि कर्मकर: नास्ति।
(ग) नक्षत्राणाम् आवागमनं स्वयमेव भवति।
(घ) एकस्मिन् वर्गे सप्तदश छात्राः अपठन्।
उत्तर
(प्रश्ननिर्माणम्)
(क) कः सामान्यकृषकस्य पुत्रः आसीत ?
(ख) अधुना कुत्र कोऽपि कर्मकरः नास्ति ?
(ग) केषाम् आवागमनं स्वयमेव भवति ?
(घ) एकस्मिन् वर्गे कति छात्राः अपठन् ?

प्रश्न: 7. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि | पूरयत
NCERT Solutions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् 7
(क)………. ऋतवः भवन्ति।
(ख) मासाः ………. भवन्ति।
(ग) एकस्मिन् मासे …………. अथवा ………. दिवसाः भवन्ति।
(घ) फरवरी-मासे सामान्यतः ………… दिनानि | भवन्ति।
(ङ) मम शरीरे …. … हस्तौ स्तः।
उत्तर
(रिक्तस्थानपूर्तिः)
(क) षड् ऋतवः भवन्ति।
(ख) मासाः द्वादश भवन्ति।
(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।
(घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।
(ङ) मम शरीरे द्वौ हस्तौ स्तः।

ध्यातव्यम्

वैदिकपरम्परानुसारं भारतीयमासानां ऋतूनां च नामानि
NCERT Solutions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् 8

बहुविकल्पी प्रश्न

(i) कस्य गृहे कर्मकर: नासीत् ?
(A) कण्ठस्य
(B) लुण्ठकस्य
(C) श्रीकण्ठस्य
(D) कृष्णमूर्तेः।
उत्तर
(C) श्रीकण्ठस्य

(ii) कति ऋतवः भवन्ति ?
(A) षड्
(B) द्वादश
(C) अष्ट
(D) दश।
उत्तर
(A) षड्

(iii) कृष्णमूर्तेः कति कर्मकराः सन्ति ?
(A) द्वौ
(B) पञ्च
(C) बहवः
(D) न कोऽपि।
उत्तर
(C) बहवः

(iv) प्रत्येकं चतुर्थवर्षे फरवरी-मासे कति दिनानि भवन्ति ?
(A) द्वाविंशतिः
(B) अष्टाविंशतिः
(C) त्रिंशत्
(D) नवविंशतिः
उत्तर
(D) नवविंशतिः

(v) कः सामान्यकृषकस्य पुत्रः आसीत् ?
(A) श्रीकण्ठः
(B) कृष्णमूर्तिः
(C) कण्ठः
(D) कृष्णः
उत्तर
(B) कृष्णमूर्तिः

(vi) अधुना कुत्र कोऽपि कर्मकरः नास्ति ?
(A) गृहे
(B) मन्दिरे
(C) विद्यालये
(D) मार्गे।
उत्तर
(A) गृहे

(vii) केषाम् आवागमनं स्वयमेव भवति ?
(A) नक्षत्राणाम्
(B) कर्मणाम्
(C) कर्मकराणाम्
(D) मित्राणाम्।
उत्तर
(A) नक्षत्राणाम्

(vii) कति नक्षत्राणि भवन्ति ?
(A) सप्तविंशतिः
(B) विंशतिः
(C) सप्तदश
(D) अष्टादश।
उत्तर
(A) सप्तविंशतिः

(ix) एकस्मिन् वर्षे कति मासाः भवन्ति ?
(A) त्रिंशत्
(B) द्वादश
(C) अष्टादश
(D) षड्।
उत्तर
(B) द्वादश

(x) प्रत्येक वर्षे फरवरी-मासे कति दिनानि भवन्ति ?
(A) अष्टाविंशतिः
(B) नवविंशतिः
(C) त्रिंशत्
(D) एकत्रिंशत्।
उत्तर
(A) अष्टाविंशतिः

Class 7 Sanskrit Chapter 3 स्वावलम्बनम् Summary Translation in Hindi

1. कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्य पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुखसाधनानि आसन्। तस्मिन् विशाले भवने चत्वारिंशत् स्तम्भाः आसन्। तत्र अष्टादश-प्रकोष्ठेषु पञ्चाशत् गवाक्षाः,चतुश्चत्वारिंशत् द्वाराणि च आसन्। परं कृष्णमूर्तेः माता पिता च कृषकदम्पती। तस्य वासगृहम् आडम्बरविहीनं सुन्दरञ्च आसीत्।
NCERT Solutions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् 1

शब्दार्थाः-
समृद्धः = धनी।
सर्वविधानि = सब प्रकार के।
भवने = आलीशान घर में।
चत्वारिंशत् = चालीस (40)।
स्तम्भाः = स्तंभ, खंभे।
अष्टादश = अठारह।
प्रकोष्ठेषु = कमरों में।
पञ्चाशत् = पचास (50)।
गवाक्षाः = खिड़कियाँ।
चतुश्चत्वारिंशत् = चावालीस (44)।
द्वाराणि = दरवाजे।
कृषकदम्पती = किसान पति-पत्नी।
वासगृहम् = रहने का घर।
आडम्बर-विहीनम् = दिखावटीपन से रहित, सीधासादा।

सरलार्थ:- कृष्णमूर्ति और श्रीकण्ठ दो मित्र थे। श्रीकण्ठ के पिता धनी थे। इसीलिए उसके आलीशान घर में सभी प्रकार के सुख-साधन थे। उस विशाल भवन में चालीस (40) खंबे थे। उसके अठारह (18) कमरों में पचास (50) खिड़कियाँ और चवालीस (44) दरवाजे थे। परन्तु कृष्णमूर्ति के माता और पिता किसान पति-पत्नी थे। उसका रहने का घर दिखावटीपन से रहित (सीधा-सादा) और सुन्दर था।

2. एकदा श्रीकण्ठः तेन सह तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। तस्य गृहे कोऽपि कर्मकर: नासीत्। एतत् दृष्ट्वा श्रीकण्ठः अकथयत्-“मित्र ! अहं भवताम् आतिथ्येन सन्तुष्टोऽस्मि। केवलम् एतदेव तथ्यं मां दुःखयति यत् तव गृहे एकोऽपि भृत्यः नास्ति येन मम आतिथ्याय भवन्तः कष्टं कुर्वन्ति। मम गृहे तु बहवः कर्मकराः सन्ति।” तदा स्वावलम्बी कृष्णमूर्तिः अवदत्-“मित्र ! ममापि अष्टौ कर्मकराः सन्ति। ते च द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे इति। एते प्रतिक्षणं ममाधीनाः। परन्तु तव भृत्याः अहर्निशं कर्माणि कर्तुं न शक्नुवन्ति। त्वं तु स्वकार्यार्थं स्वभृत्याधीनः । यदा यदा ते अनुपस्थिताः, तदा तदा त्वं कष्टम् अनुभवसि। स्वावलल्बने तु सर्वदा सुखमेव, न कदापि कष्टं भवति।”
NCERT Solutions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् 2

शब्दार्थाः-
स्वशक्त्या = अपनी शक्ति/हैसियत के अनुसार।
आतिथ्यम् = अतिथि-सत्कार।
कोऽपि = कोई भी।
कर्मकरः = सेवक, नौकर।
भवताम् = आपके
सन्तुष्टः = बहुत खुश।
दुःखयति = दुःखी करता है।
भृत्यः = सेवक, नौकर।
भवन्तः = आप लोग।
स्वावलम्बी = अपने सहारे स्वयं रहने वाला।
प्रतिक्षणम् = प्रतिपल।
ममाधीनाः (मम + अधीनाः) = मेरे अधीन।
अहर्निशम् = दिन-रात।
कर्तुं न शक्नुवन्ति = नहीं कर सकते हैं।
स्वकार्यार्थम् = अपने कार्य के लिए।
स्वभृत्याधीन: (स्वभृत्य + अधीनः) = अपने नौकरों के अधीन।
अनुपस्थिताः = अनुपस्थित, गैरहाजिर।।

सरलार्थः-एक बार श्रीकण्ठ उसके साथ उसके घर चला गया। वहाँ कृष्णमूर्ति और उसके माता-पिता ने अपनी शक्ति के अनुसार श्रीकण्ठ का अतिथि सत्कार किया। उसके घर में कोई भी नौकर नहीं था। यह देखकर श्रीकण्ठ ने कहा-“मित्र ! मैं आपके अतिथि-सत्कार से बहुत खुश हूँ। कवल यह बात हो मुझे दुःखी कर रही है कि तेरे घर में एक भी नौकर नहीं है, जिस कारण मेरे अतिथि-सत्कार के लिए आप लोग कष्ट कर रहे हैं।”

तब स्वावलम्बी कृष्णमूर्ति ने कहा-“मित्र ! मेरे भी आठ नौकर हैं और वे हैं-दो पैर, दो हाथ, दो आँखें, दो कान। ये प्रतिफल मेरे अधीन हैं। परन्तु तेरे नौकर दिन-रात कार्य नहीं कर सकते तू तो अपने कार्य के लिए अपने नौकरों के अधीन हैं । जब-जब वे अनुपस्थित रहते हैं, तब-तब तुम कष्ट को अनुभव करते हो। स्वावलम्बन में तो सदा सुख ही है, दुःख कभी नहीं होता।”

3. अहं मासे मासे ऋतौ ऋतौ च स्व-दिनचर्याम् अनुकूलयामि। एतत् श्रुत्वा श्रीकण्ठः अकथयत्-“मित्र ! अहं तु न जानामि के मासाः भवन्ति के च ऋतवः।” एतत् | श्रुत्वा कृष्णमूर्तिः द्वादशमासानां षण्णाम् ऋतूनां च नामानि अवदत्। श्रीकण्ठः अपृच्छत्-“एकस्मिन् मासे कति दिनानि भवन्ति”। कृष्णमूर्तिः अवदत्-“एकस्मिन् मासे | त्रिंशत् एकत्रिंशत् वा दिनानि भवन्ति। फरवरी-मासे । अष्टाविंशतिः दिनानि भवन्ति। परन्तु तत्र प्रत्येक चतुर्थे वर्षे | दिनानां संख्या एकोनविंशतिः भवति”। श्रीकण्ठः अवदत्| “मित्र ! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव करिष्यामि।”

शब्दार्थाः-
मासे मासे = प्रत्येक महीने में।
ऋतौ ऋतौ ” = प्रत्येक ऋतु में।
अनुकूलयामि = अपने अनुसार बना लेता हूँ।
द्वादश = बारह (12) ।
षट् = छः।
षण्णाम् = ऋतूनाम् = छः ऋतुओं के।
अपृच्छत् = पूछा।
त्रिंशत् = तीस (30)।
एकत्रिंशत् = इकतीस (31)।
अष्टाविंशतिः = अट्ठाइस (28)।
एकोनविंशतिः = उनतीस।
मनसि = मन में। ।

सरलार्थ:- मैं प्रत्येक महीने तथा प्रत्येक ऋतु में अपनी दिनचर्या को अपने अनुसार बना लेता हूँ। यह सुनकर श्रीकण्ठ ने कहा-“मित्र ! मैं तो नहीं जानता हूँ कि कौन-से महीने होते हैं और कौन-सी ऋतुएँ।” यह सुनकर कृष्णमूर्ति ने बारह महीनों तथा छ: ऋतुओं के नाम बोल दिए। श्रीकण्ठ ने पूछा-“एक महीने में कितने दिन होते हैं ?” कृष्णमूर्ति ने बताया-“एक महीने में तीस (30) या इकतीस (31) दिन होते हैं।” फरवरी के महीने में अट्ठाईस (28) दिन होते हैं। परन्तु प्रत्येक चौथे वर्ष में दिनों की संख्या उनतीस (29) होती है। श्रीकण्ठ ने कहा”मित्र ! तेरे वचन सुनकर मेरे मन में बहुत प्रसन्नता हुई। अब मैं भी अपने काम अपने आप ही किया करूँगा।”

Leave a Comment