NCERT Books

NCERT Solutions for Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

अभ्यासः

प्रश्न 1.
उच्चारणं कुरुत-

उत्तरम्:
शिक्षकसहायतया स्वयमेव च शुद्धम् उच्चारणं कुरुत।

प्रश्न 2.
एकपदेन उत्तरं लिखत-
(क) सिंहस्य नाम किम्?
उत्तरम्:
खरनखरः।

(ख) गुहायाः स्वामी कः आसीत्?
उत्तरम्:
दधिपुच्छ:/शृगालः।

(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगतः?
उत्तरम्:
सुर्यास्तसमये

(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते?
उत्तरम्:
भयसंत्रस्तमनसाम्

(ड) गुहा केन प्रतिध्वनिता?
उत्तरम्:
सिंहोच्चगर्जन-प्रतिध्वनिना।

प्रश्न 3.
मञ्जूषातः अव्ययपदं चित्वा वाक्यानि पूरयत-
सदा बहिः दूरं तावत् तर्हि तदा
(क) यदा दशवादनं भवति _________ छात्राः विद्यालयं गच्छन्ति।
(ख) सूर्यः पूर्वदिशायां _________ उदेति।
(ग) शृगालः गुहायाः _________ आसीत्।
(घ) स च यावत् पश्यति, _________ सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते।
(ङ) शृगालोऽपि ततः _________ पलायमानः अपठत्।
(च) यदि सफलताम् इच्छसि _________ आलस्यं त्यज।
उत्तरम्:
(क) यदा दशवादनं भवति तदा छात्राः विद्यालय गच्छन्ति।
(ख) सूर्यः पूर्वदिशायां सदा उदेति।
(ग) शृगालः गुहायाः बहिः आसीन्।
(घ) स च यावत् पश्यति, तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते।
(ङ) शृगालोऽपि तत: दूरं पलापमान: अपठत्।
(च) यदि सफलताम् इच्छसि तहिं आलस्यं त्यज।

प्रश्न 4.
पूर्णवाक्येन उत्तरत-
(क) खरनखरः कुत्र प्रतिवसति स्म?
उत्तरम्:
खरनखरः कस्मिंश्चित् वने प्रतिवसति स्म।

(ख) महती गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?
उत्तरम्:
महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्-“नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि” इति।

(ग) शृगालः किम् अचिन्तयत्?
उत्तरम्:
शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्ति। अतः अस्य परीक्षणं करणीयम्।”

(घ) शृगालः कुत्र पलायित:?
उत्तरम्:
शृगालः दूरं पलायितः।

(ङ) किं विचार्य सिंहः शृगालस्य आह्वानमकरोत्?
उत्तरम्:
नूनमेषा गुहा स्वामिनः सदा समाह्वानं करोति। परन्तु मद्भयात् न किञ्चित् वदति” इति विचार्य सिंहः शृगालस्य आह्वानमकरोत्।

(च) अस्या कथायां कस्य चातुर्य निरूपित सिंहस्य शृगालस्य वा?
उत्तरम्:
अस्या कथायां शृगालस्य चातुर्य निरूपितम्।

प्रश्न 5.
मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

सहसा दूरे क्रमशः यदा तदा परन्तु यदि तर्हि

एकस्मिन् वने कश्चन व्याधः जाल विस्तीर्य _____________ स्थितः। _____________ आकाशे सपरिवारः कपोतराजः चित्रग्रीवः निर्गतः। _____________ तण्डुलकणानामुपरि कपोतानां लोभो जातः। _____________ राजा तत्र सहमतः नासीत्। तस्य युक्तिः आसीत् _____________ निर्जने वने कोऽपि मनुष्यो नास्ति _____________ कुतो वा तण्डुलकणानां सम्भवः? _____________ राज्ञः उपदेशमस्वीकृत्य ते नीचैः आगता, _____________ जाले निपतिताः। अतः उक्तम् _____________ विदधीत न क्रियाम्।
उत्तरम्:
एकस्मिन् वने कश्चन व्याधः जाल विस्तीर्य दूरे स्थितः। क्रमशः आकाशे सपरिवारः कपोतराजः चित्रग्रीवः निर्गतः। तदा तण्डुलकणानामुपरि कपोतानां लोभो जातः। परन्तु राजा तत्र सहमतः नासीत्। तस्य युक्तिः आसीत् यदि निर्जने वने कोऽपि मनुष्यो नास्ति तर्हि कुतो वा तण्डुलकणानां सम्भवः? यदा राज्ञः उपदेशमस्वीकृत्य ते नीचैः आगता, तदा जाले निपतिताः। अतः उक्तम् “सहसा विदधीत न क्रियाम्”।

प्रश्न 6.
घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहायाः स्वामी दधिपुच्छ: नाम शृगालः समागच्छत्।
(ख) सिंह: एका महतीं गुहाम् अपश्यत्।
(ग) परिभ्रमन् सिंहः क्षुधार्ता जातः।
(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमानः शृगालः श्लोकमपठत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।
उत्तरम्:
(ग) परिभ्रमन् सिंहः क्षुधा” जातः।
(ख) सिंह: एकां महती गुहाम् अपश्यत्।
(क) गुहायाः स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमानः शृगालः श्लोकमपठत्।

योग्यता-विस्तारः
ग्रन्थ-परिचय-विष्णुशर्मा ने राजा अमरशक्ति के मूर्ख पुत्रों को कुशल राजनीतिज्ञ बनाने के उद्देश्य से कथाओं के संकलन के रूप में पञ्चतन्त्र की रचना की थी। इसमें मित्रभेद, मित्रसम्प्राप्ति, काकोलूकीय, लब्धप्रणाश तथा अपरीक्षित-कारक; इन पाँच खण्डों में कुल 70 कथाएँ तथा 900 श्लोक हैं। श्लोकों में प्रायः तर्कपूर्ण नीतिश्लोक प्रयुक्त हैं। पञ्चतन्त्र का अनुवाद चतुर्थ शताब्दी के आसपास ईरान की पहलवी भाषा में हुआ था। इसी के आधार पर विदेशी भाषाओं में इसके अनेक अनुवाद हुए। काकोलूकीयम्’ पञ्चतन्त्र का तृतीय तन्त्र है। इसका नाम काक और उलूक की मुख्य कथा के कारण पड़ा है।

व्याकरणम्:
अव्यय-अव्यय संस्कृत में दो प्रकार के शब्द हैं-विकारी तथा अविकारी। विकारी शब्द परिवर्तनशील हैं। संज्ञा, सर्वनाम, विशेषण और क्रिया शब्द विकारी हैं। जैसे-बालकः, सः, शुक्लः, गच्छति। अविकारी शब्द अव्यय कहलाते हैं। इनके रूप कभी नहीं बदलते। जैसे-अत्र, अधुना, अपि।

अव्ययों के भी रूढ़ और यौगिक दो रूप मिलते हैं। रूढ अव्ययों के खण्ड नहीं होते जैसे-च, अपि, वा, तु, खलु, न इत्यादि। यौगिक अव्ययों के खण्ड होते हैं। ये कृत्, तद्धित या समास के रूप में होते हैं। कृत् से बने अव्यय हैं–गत्वा, गन्तुम् इत्यादि। तद्धित से बने अव्यय हैं-सर्वथा, एकदा, तत्र, इत्थम्, कथम् इत्यादि। समास के रूप में अव्यय हैं-प्रतिदिनम्, यथाशक्ति इत्यादि।

प्रस्तुत पाठ में कदाचित्, इतस्ततः (इतः + ततः), न, दृष्ट्वा , नूनम्, अपि, तर्हि, अत्र, एव (अत्रैव), भूत्वा, इति, च, बहिः, अहो, एवम्, विचिन्त्य, सह, तदा, यदि, अथ, श्रुत्वा, सदा, परन्तु (परम् + तु), प्रविश्य, सहसा, कदापि (कदा + अपि) ये अव्यय हैं। इनकी उपर्युक्त कोटियों में पहचान की जा सकती है।

Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता Summary

पाठ-परिचय:
संस्कृत के प्रसिद्ध कथाग्रन्थ ‘पञ्चतन्त्रम्’ को कौन नहीं जानता है? इसकी कथाएँ न केवल भारत अपितु विश्व के भी जनमानस में रची-बसी हुई हैं। प्रस्तुत पाठ ‘पञ्चतन्त्र’ के तृतीय तन्त्र ‘काकोलूकीयम्’ से संकलित है। पञ्चतन्त्र के मूल लेखक विष्णुशर्मा हैं। इसमें पाँच खण्ड हैं जिन्हें ‘तन्त्र’ कहा गया है। इनमें गद्य-पद्य रूप में कथाएँ दी गयी हैं जिनके पात्र मुख्यत: पशु-पक्षी हैं। अत्यधिक रोचक कथाओं के माध्यम से नीतिकार ने बहुमूल्य शिक्षाओं को मनोहारी हार के रूप में गूंथकर विश्व पर उपकार किया है।
अव्यय प्रयोग

मूलपाठः
कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म। सः कदाचित् इतस्ततः परिभ्रमन् क्षुधातः न किञ्चिदपि आहार प्राप्तवान्। ततः सूर्यास्तसमये एका महतीं गुहा दृष्ट्वा सः अचिन्तयत्-“नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि” इति।

एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्। स च यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता। शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि। तत् किं करवाणि?” एवं विचिन्त्य दूरस्थः रवं कर्तुमारब्धः- भो बिल! भो बिल! किं न स्मरसि, यन्मया त्वया सह समयः कृतोऽस्ति यत् यदाहं बाह्यतः प्रत्यागमिष्यामि तदा त्वं माम् आकारयिष्यसि? यदि त्वं मां न आह्वयसि तर्हि अहं द्वितीय बिलं यास्यामि इति।”

अथ एतच्छ्रुत्वा सिंहः अचिन्तयत्-“नूनमेषा गुहा स्वामिनः सदा समाह्वान करोति। परन्तु मद्भयात् न किञ्चित् वदति।”
अथवा साध्विदम् उच्यते-

1. भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः।
प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत्।।

तदहम् अस्य आह्वानं करोमि। एवं सः बिले प्रविश्य मे भोज्यं भविष्यति। इत्थं विचार्य सिंहः सहसा शृगालस्य आह्वानमकरोत्। सिंहस्य उच्चगर्जन-प्रतिध्वनिना सा गुहा उच्चैः शृगालम् आह्वयत्। अनेन अन्येऽपि पशवः भयभीताः अभवन्। शृगालोऽपि ततः दूरं पलायमान: इममपठत्

2. अनागतं यः कुरुते स शोभते
स शोच्यते यो न करोत्यनागतम्।
वनेऽत्र संस्थस्य समागता जरा
बिलस्य वाणी न कदापि मे श्रुता।

अन्वयः
1. भय-सन्त्रस्तमनसां हस्त-पादाधिकाः न प्रवर्तन्ते। वाणी च अधिक: वेपथुः भवेत्।
2. यः अनागतं कुरुते सः शोभते। यः अनागतं न करोति सः शोच्यते। अत्र वने संस्थस्य (मे) जरा समागता। मे बिलस्य वाणी कदापि न श्रुता।

सन्धिविच्छेदः
कस्मिंश्चित् = कस्मिन् + चित्।
इतस्ततः = इत: + ततः।
क्षुधार्तः = क्षुधा + भार्तः।
किञ्चिदपि = किम् + चित् + अपि।
सूर्यास्त = सूर्य + अस्त।
कोऽपि = कः + अपि।
अत्रैव = अत्र + एव।
निगूढो भूत्वा = निगूढः + भूत्वा।
स च = सः + च।
बहिरागता = बहिः + आगता।
विनष्टोऽस्मि = विनष्टः + अस्मि।
अस्तीति = अस्ति + इति।
यन्मया = यत् + मया।
कृतोऽस्ति = कृतः + अस्ति।
यदाहम् = यदा + अहम्।
प्रत्यागमिष्यामि = प्रति + आगमिष्यामि।
एतच्छ्रुत्वा = एतत् + श्रुत्वा।
परन्तु = परम् + तु।
मद्भयात् = मत् + भयात्।
किञ्चित् = किम् + चित्।
साध्विदम् = साधु + इदम्।
वेपथुश्चाधिको भवेत् = वेपथुः + च + अधिकः + भवेत्।
तदहम् = तत् + अहम्।
अन्येऽपि = अन्ये + अपि।
शृगालोऽपि = शृगालः + अपि।
करोत्यनागतम् = करोति + अनागतम्।
बनेऽत्र = वने + अत्र।
कदापि = कदा + अपि।

संयोगः
कर्तुमारब्धः = कर्तुम् + आरब्धः।
नूनमेषा – नूनम् + एषा।
समाहूवानम् = सम् + आह्वानम्।
आह्वानमकरोत् = आह्वानम् + अकरोत्।
अनागतम् – अन् + आगतम्।

पदार्थबोध:
किस्मिश्चित् – किसी (कस्मिंश्चन)।
कदाचित् – किसी समय (एकदा, कदाचन)।
परिभ्रमन् – घूमता हुआ (पर्यटन्)।
क्षुधार्तः – भूख से व्याकुल (बभुक्षुः, क्षुधापीडित:)।
आहारम् = भोजन (भोजनम्, अशनम्)।
महतीं गुहाम् – बड़ी गुफा को (विशाल गुहाम्, बृहद्गुहाम्)।
दृष्ट्वा – देखकर (विलोक्य, आलोक्य, अवलोक्य)।
नूनम् – अवश्य ही (अवश्यमेव, खलु)।
निगूढो भूत्वा = छिपकर (तिरोभूय)।
अन्तरे – बीच में (मध्ये, अन्तराले)।
सिंहपदपद्धतिः – शेर के पैरों के चिह्न (सिंहचरण पद्धतिः)।
तकयामि – सोचता हूँ (चिन्तयामि)।
विचिन्त्य – सोचकर (विचार्य, तर्कयित्वा)।
रवम् – आवाज़ को (शब्दम्, ध्वनिम्)।
समयः = शर्त, समझौता (नियमः, पण:)।
बाह्यतः = बाहर से (बाह्यपक्षात्)।
आकारयिष्यसि – तुम पुकारोगे (शब्दापयिष्यसि)।
यास्यामि = जाऊँगा (गमिष्यामि)।
एतच्छ्रुत्वा = यह सुनकर (एतदाकर्ण्य)।
उच्यते – कहा जाता है (कथ्यते)।
भयसन्वस्तमनसाम् – डरे हुए मन वालों का (भयभीतचेतसाम्)।
वेपथुः = कम्पन (कम्पनम्)।
विचार्य = सोचकर (विचिन्त्य)।
सहसा – एकाएक (अकस्मात्)।
अनागतम् – आने वाले (दु:ख) को (न आगतम्)।
श्रुता – सुनी (आकर्णिता)।

सरलार्थः
किसी वन में खरनखर नाम का शेर रहता था। किसी समय भूख से पीड़ित होते हुए, इधर-उधर घूमते हुए उसे कोई भी भोजन नहीं मिला। इसके बाद सन्ध्या के समय एक विशाल गुफा को देखकर उसने सोचा-“निश्चय ही इस गुफा में रात में कोई जीव आता है। इसलिए यहीं छिपकर बैठता हूँ” ऐसा।

इसी बीच गुफ़ा का स्वामी दधिच्छ नाम वाला गीदड़ . (वहाँ) आ गया तथा उसने जब (ध्यान से) देखा तो शेर के पैरों के चिह्न गुफा में प्रवेश करते हुए दिखे, बाहर की ओर आते हुए नहीं दिखे। गीदड़ ने सोचा-“अरे मैं तो मारा गया। निश्चय ही इस गुफा में शेर है, ऐसा सोचता हूँ। तो क्या करूँ?” ऐसा सोचकर (उसने) दूर से ही बोलना शुरू कर दिया -“हे गुफा! हे गुफा! क्या तुम्हें स्मरण है? कि मेरा तुम्हारे साथ समझौता किया हुआ है-कि जब मैं बाहर से लौटूंगा तो तुम मुझे बुलाओगी? यदि तुम मुझे नहीं बुलाती हो तो मैं दूसरी गुफा में चला जाऊँगा, ऐसा।”

इसके बाद यह सुनकर शेर ने सोचा-“निश्चय ही यह गुफा (अपने) स्वामी को पुकारा करती है। परन्तु (यह गुफा) मेरे भय से कुछ नहीं बोल रही है।”
अथवा यह उचित कहा गया है-
1. भय से डरे हुए मन वाले लोगों के हाथ-पैर आदि क्रियाशील नहीं हो पाते हैं (उनकी) वाणी भी अधिक काँपने लगती है।

तो मैं इसे पुकारता हूँ। इस तरह वह बिन (गुफा) में प्रवेश करके मेरा भोजन बन जाएगा। ऐसा विचार करके शेर अचानक गीदड़ को पुकारता है। शेर की ऊँची गर्जना की प्रतिध्वनि द्वारा उस गुफा ने जोर-से गीदड़ को पुकारा। इससे दूसरे भी पशु भयभीत हो गए। गीदड़ ने भी वहाँ से दूर भागते हुए यह पढ़ा (कहा)-

2. जो भावी दु:ख को सोच लेता है. वह शोभा पाता है। जो भावी दु:ख को नहीं सोचता है, उसे शोक करना पड़ता है। इस वन में रहते हुए मेरा बुढ़ापा आ गया। मैंने बिन (गुफा) की वाणी कभी नहीं सुनी।

Exit mobile version