NCERT Books

NCERT Solutions for Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि

We have given detailed NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 9 अहमपि विद्यालयं गमिष्यामि Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 9 अहमपि विद्यालयं गमिष्यामि

अभ्यास के प्ररनौं के उत्तर

प्रश्न 1.
उच्चारण कुरुत
अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया, अनुगृह्णातु, भवत्सदृशानाम्, गृहसञ्चालनाय, व्यवस्थायै, महार्धताकाले, अद्यैवास्याः, करतलवादसहितम्!
उत्तर
स्वयं प्रयास करें।

प्रश्न 2.
एकपदेन उत्तराणि लिखत
(क) गिरिज़ायाः गृहसेविकायाः नाम किमासीत्?
(ख) दर्शनायाः पुत्री कति वर्षीया आसीत्?
(ग) अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकारः?
(घ) दर्शनायाः पुत्री कथं नृत्यति?
उत्तर
(क) दर्शना
(ख) अष्टवर्षीया
(ग) मौलिकः
(घ) करतलवादनसहितम्

प्रश्न 3.
पूर्णवाक्येन उत्तरत
(क) अष्टवर्षदेशीया दर्शनायाः पुत्री किं समर्थाऽसीत्?
(ख) दर्शना कति गृहाणां कार्यं करोति स्म?
(ग) मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?
(घ) अद्यत्वे छात्राः विद्यालये किं किं निःशुल्क प्राप्नुवन्ति?
उत्तर
(क) अष्टवर्षदेशीया दर्शनायाः पुत्री एकस्य सम्पूर्णस्य ङ्के गृहस्थ कार्य का समर्थासीत्
(ख) दर्शना पंचानां षण्णां वा गृहाणानां कार्यं करोति स्म।
(ग) मालिनी स्वप्रतिवेशिनी प्रति कार्यार्थं कस्याश्चित् महिलासहायिकाया वार्ता कथयति।
(घ) अद्यत्वे छात्रा विद्यालये निशुल्कं गणवेषम्,पुस्तकानि, पुस्तकस्यूतम्, पादत्राणाम्,मध्याह्नभोजनम्, छात्रवृत्तिं च प्राप्नुवन्ति।

प्रश्न 4.
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) मालिनी द्वारमुद्घाटयति?
(ख) शिक्षा सर्वेषां बालानां मौलिकः अधिकारः।
(ग) दर्शना आश्चर्येण मालिनीं पश्यति।
(घ) दर्शना तस्याः पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुतः स्मा
उत्तर
(क) का द्वारमुद्घाटयति?
(ख) शिक्षा केषां मौलिकः अधिकारः?
(ग) दर्शना आश्चर्येण कां पश्यति?
(घ) दर्शना तस्याः पुत्री च मिलित्वा कस्य भरणपोषणं – कुरुतः स्म?

प्रश्न 5.
सन्धि विच्छेदं पूरयत

उत्तर
(क) ग्रामम् + प्रति
(ख) कार्य + अर्थम्
(ग) करिष्यति + एषा
(घ) स्व + उदरपूर्तिः
(ङ) अपि + एवम्

प्रश्न 6.
(अ) समानार्थकपदानि मेलयत

उत्तर

(आ) विलोमपदानि मेलयत

उत्तर

प्रश्न 7.
विशेषणपदैः सह विशेष्यपदानि योजयत


उत्तर

बहुविकल्पी प्रश्न

(i) मातुलगृहं कः प्रस्थितः?
(A) गिरिजा
(B) मालिनी
(C) गिरिजायाः पुत्रः
(D) मालन्याः पुत्रः।
उत्तर
(D) मालन्याः पुत्रः।

(ii) गिरिजायाः सेविकया सह का आगच्छति?
(A) तस्याः पुत्री
(B) मालिनी
(C) तस्याः पुत्रः
(D) गिरिजा।
उत्तर
(A) तस्याः पुत्री

(iii) का एकस्य गृहस्य कार्यं करोति स्म?
(A) सेविकायाः पुत्री
(B) मालिनी
(C) तस्याः पुत्रः
(D) गिरिजा।
उत्तर
(A) सेविकायाः पुत्री

(iv) कस्य कृते धनस्य आवश्यकता अस्ति?
(A) पुत्री कृते
(B) मालिनी कृते
(C) गृहसञ्चालनाय
(D) गिरिजा कृते।
उत्तर
(C) गृहसञ्चालनाय

(v) कस्याः अधिकारः सर्वेषां मौलिकः अधिकारः अस्ति ?
(A) कार्यम्
(B) शिक्षायाः अधिकारः
(C) वार्तापालं
(D) भ्रमणं।
उत्तर
(B) शिक्षायाः अधिकारः

(vi) कस्य पति रुग्णः आसीत्?
(A) गिरिजायाः
(B) मालन्याः
(C) सेविकायाः
(D) प्रतिवेशन्याः
उत्तर
(C) सेविकायाः

(vii) सेविका कति गृहाणाम् कार्यं करोति स्म?
(A) त्रीणि
(B) चत्वारि
(C) अष्ट
(D) पञ्च-षड्।
उत्तर
(D) पञ्च-षड्।

(viii) बालकाः के-के वस्तूनि निशुल्क प्राप्स्यन्ति?
(A) गणवेषं
(B) पुस्तकानि
(C) माध्याह्नभोजनं
(D) सर्वाणि।
उत्तर
(D) सर्वाणि।

Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि Summary Translation in Hindi

1. मालिनी-(प्रतिवेशिनी प्रति) गिरिजे! मम पुत्रः मातुलगृहं प्रति प्रस्थितः काचिद् अन्यां कामपि महिला कार्यार्थं जानासि तर्हि प्रेषय।

गिरिजयाः-आम् सखि! अद्य प्रातः एव मम सहायिका स्वसुतायः कृते कर्मार्थं पृच्छति स्म। श्वः प्रातः एव तया सह वार्ता करिष्यामि।
(अग्रिमदिने प्रातः काले षट्वादने एव मालिन्याः गृहपण्टिका आगन्तारं ‘कमपि सूचयति मालिनी द्वारमुदघाटयति पश्यति यत् गिरिजायाः सेविकया दर्शनया सह एका अष्टवर्षदेशीय, बालिका तिष्ठति)

शब्दार्थाः-
प्रतिवेशिनी = पड़ोसन।
प्रेषय = भिजवा दो।
श्वः = आने वाला कला
वार्ता = बातचीत।
एव = हि।
गृहघंटिका = घर की घंटी।
अष्टदशवर्षीया = लगभग आठ साल की।

सरलार्थ – मालिनी (पड़ोसन की ओर) हे गिरिजा! मेरा पुत्र मामा की घर की ओर गया है। किसी दूसरी महिला को काम के लिए जानते हो तो भेज देना। .. गिरिजा- हाँ सखी! आज सुबह ही मेरी सहायिका (मदद करने वाली) अपनी बेटी के लिए पूछ रही थी। कल सुबह ही उससे बात करूँगी। (अगले दिन सुबह छः बजे ही मालिनी के घर की घंटी किसी के आने की सूचना दे रही थी। मालिनी दरवाजा खोलकर देखती है कि गिरिजा की सेविका दर्शना के साथ एक आठ वर्ष की बच्ची खड़ी है।)

2. दर्शना-महोदये! भवती कार्यार्थ गिरिजामहोदयां पृच्छति स्म कृपया मम सुतायै अवसरं प्रदाय अनुगृह्णातु भवती।
मालिनी – परमेषा तु अल्पवयस्का प्रतीयते। किं कार्य करिष्यत्येषा?
अयं तु अस्याः अध्ययनस्य क्रीडनस्य च कालः।
दर्शना – एषा एकस्य गृहस्य संपूर्ण कार्यं करोति स्म। | सः परिवारः अधुना विदेशं प्रति प्रस्थितः। कार्याभावे
अहमेतस्यै कार्यमेवान्वेषयामि स्म येन भवत्सदृशानां कार्य प्रचलेत् अस्मद्सदृशानां गृहसञ्चालनाय च धनस्य व्यवस्था भवेत्।

शब्दार्थाः-
पृच्छति = पूछती हैं/पूछा।
प्रदाय = प्रदान करें।
अल्पवयस्का = कम आयु की।
क्रीडनस्य = खेलने की।
संपूर्णम् = पूरा।
गृहसंचालनाय = घर चलाने के लिए।
धनस्य = धन का/की। च = और।

सरलार्थ – दर्शना-हे महोदया! आपने काम करने के लिए गिरिजा महोदया जी से पूछा था कृपया मेरी बेटी को यह मौका देकर अनुगृहीत (भला) करें।

मालिनी – पर यह तो छोटी आयु की लग रही है। यह क्या कार्य करेगी? यह तो इसके पढ़ने और खेलने का समय है।

दर्शना – यह एक घर का पूरा कार्य करती थी। अब वह परिवार विदेश चला गया है। काम न होने के कारण मैं इसके लिए काम ढूँढ़ रही हूँ। जिससे आप जैसे लोगों का काम चल जाए और हम जैसों का घर चलने के लिए धन का प्रबंध हो जाए।

3. मालिनी-परमेतत्तु सर्वथाऽनुचितम्। किं न जानासि यत् शिक्षा तु सर्वेषां बालकानां सर्वासां बालिकानां च मौलिकः अधिकारः।

दर्शना – महोदये! अस्मद् सदृशानां तु मौलिकाः अधिकाराः केवलं स्वोदरपूर्तिरवास्ति। एतस्य व्यवस्थायै एव अहं सर्वस्मिन् दिने पञ्च-षड्गृहाणां कार्य करोमि। मम रुग्णः पतिः तु किञ्चिदपि कार्यं न करोति। अतः अहं मम पुत्री च मिलित्वा परिवारस्य भरण-पोषणं कुर्वः। अस्मिन् महार्घताकाले मूलभूतावश्यकतानां कृते एव धनं पर्याप्त न भवति तर्हि कथं विद्यालयशुल्कं, गणवेषं पुस्तकान्यादीनि क्रेतुं धनमानेष्यामि।

शब्दार्थाः-
स्वोदरपूर्तिरेव = अपना पेट भरना ही।
पञ्च-षड्गृहाणां = पाँच-छह घरों के।
मिलित्वा = मिलकर।
भरण-पोषणं = पालन-पोषण।
महार्घताकाले = महँगाई के दिनों में।
गणवेषं = वर्दी।

सरलार्थ – मालिनी-पर यह तो बिलकुल गलत है। क्या तुम नहीं जानती कि शिक्षा पाना तो सभी बच्चों और सभी बच्चियों का मौलिक अधिकार है।

दर्शना – महोदया जी! हम जैसों के लिए तो मौलिक अधिकार सिर्फ अपना पेट भरना ही है। इसके प्रबंध के लिए ही मैं हर दिन पाँच से छह घरों का काम करती हूँ। मेरे बीमार पति तो कोई भी काम नहीं करते। इसलिए मैं और मेरी बेटी मिलकर परिवार का पालन-पोषण करते हैं।

इन महँगाई के दिनों में ज़रूरी आवश्यकताओं को पूरा करने के लिए ही धन काफी नहीं है तो कैसे मैं विद्यालय की | फीस, वर्दी और पुस्तकें खरीदने के लिए धन लाऊँगीं।

4. मालिनी-अहो! अज्ञानं भवत्याः। किं न जानासि यत् नवोत्तर-द्वि-सहस्र (2009) तमे वर्षे सर्वकारेण सर्वेषां बालकानां, सर्वासां बालानां कृते शिक्षायाः मौलिकाधिकारस्य घोषणा कृता। यदनुसारं षड्वर्षेभ्यः आरभ्य चतुदर्शवर्षपर्यन्तं सर्वे बालाः समीपस्थं सर्वकारीयं विद्यालयं प्राप्य न केवलं निःशुल्क शिक्षामेव प्राप्स्यन्ति अपितु निःशुल्कं गणवेषं पुस्तकानि, पुस्तकस्यूतम्, पादत्राणम्, माध्याह्नभोजनम्, छात्रवृत्तिम् इत्यादिकं सर्वमेव प्राप्स्यन्ति। दर्शना-अप्येवम् (आश्चर्येण मालिनी पश्यति) मालिनी-आम्। वस्तुतः एवमेव।

दर्शना – (कृतार्थतां प्रकटयन्ती) अनुगृहीताऽस्मि महोदये! एतद् बोधनाय। अहम् अद्यैवास्याः प्रवेशं समीपस्थे विद्यालये कारयिष्यामि।

दर्शनायाः- पुत्री-(उल्लासेन सह) अहं विद्यालयं गमिष्यामि! अहमपि पठिष्यामि! (इत्युक्त्वा करतलवादनसहितं नृत्यति मालिनी प्रति च कृतज्ञता ज्ञापयति)

शब्दार्थाः-
सर्वकारेण = सरकार।
यदानुसारं = जिसके अनुसार।
समीपस्थं = पास के।
पादत्राणाम् = जूते।
माध्यह्नभोजनम् = दोपहर का खाना।
करतलवादनसहितं = ताली के साथ।

सरलार्थ – मालिनी-अरे! यह आपकी आज्ञानता (नासमझी) है। क्या नहीं जानतीं कि साल दो हजार नौ | (2009) से सरकार ने सभी लड़के और लड़कियों के लिए शिक्षा के मौलिक अधिकार की घोषणा की थी। जिसके अनुसार छह वर्ष से चौदह वर्ष तक के सभी बच्चे अपने पास के सरकारी विद्यालय में जाकर न सिर्फ मुफ्त शिक्षा ही पा सकते हैं, बल्कि मुफ्त वर्दी, किताबें, बस्ते, जूते, दोपहर का खाना और छात्रवृत्ति आदि सब कुछ पा सकते हैं।

मालिनी-हाँ। सच में ऐसा ही है।
दर्शना – (अपना आभार प्रकट करती है।) आपने मेरा कल्याण कर दिया महोदया! यह जानकारी देकर। मैं आज ही इसका प्रवेश पास के विद्यालय में करवा दूंगी।
दर्शना की बेटी – (खुशी के साथ) मैं विद्यालय जाऊँगी। मैं भी पढूँगी। (यह कहकर तालियों के साथ नाचती है और मालिनी के प्रति आभार प्रकट करती है।)

Exit mobile version