NCERT Books

NCERT Solutions for Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति

We have given detailed NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 2 दुर्बुद्धिः विनश्यति Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 2 दुर्बुद्धिः विनश्यति

अभ्यास के प्ररनौं के उत्तर

प्रश्न 1.
उच्चारणं कुरुत
उत्तर
छात्राः एतेषाम् उच्चारणं स्वयं कुर्वन्तु।

प्रश्न 2.
एकपदेन उत्तरत

(क) कूर्मस्य किं नाम आसीत् ?
उत्तर
कम्बुग्रीवः

(ख) सरस्तीरे के आगच्छन् ?
उत्तर
धीवराः

(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति ?
उत्तरम्
आकाशमार्गेण

(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन् ?
उत्तर
गोपालकाः

प्रश्न 3.
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत

उत्तर

प्रश्न 4.
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत.
अभिनन्दति, भक्षयिष्यामः, इच्छामि, वदिष्यामि, | उड्डीयते, प्रतिवसति स्म।
(क) हंसाभ्यां सह कूर्मोऽपि ………..।
(ख) अहं किञ्चिदपि न ………..।
(ग) यः हितकामनां सुहृदां वाक्यं न ……….।
(घ) एकः कूर्मः अपि तत्रैव ………।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् ………..।
(च) वयं गृहं नीत्वा कूर्म ……….. ।
उत्तर
(क) हंसाभ्यां सह कूर्मोऽपि उड्डीयते
(ख) अहं किञ्चिदपि न वदिष्यामि
(ग) यः हितकामानां सुहृदां वाक्यं न अभिनन्दति
(घ) एकः कूर्मः अपि तत्रैव प्रतिवसति स्म
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि
(च) वयं गृहं नीत्वा कूर्म भक्षयिष्यामः

प्रश्न 5.
पूर्णवाक्येन उत्तरत

(क) कच्छप: कुत्र गन्तुम् इच्छति ?
उत्तर
कच्छपः आकाशमार्गेण अन्यत्र गन्तुम् इच्छति।

(ख) कच्छपः कम् उपायं वदति ?
उत्तर
कच्छपः हंसौ उपायं वदति-“युवाम् एकं काष्ठदण्डं चञ्च्वा धारयतम्। अहं काष्ठदण्डमध्ये अवलम्ब्य युवाभ्यां पक्षबलेन सुखेन गमिष्यामि।”

(ग) लम्बमानं कूर्म दृष्ट्वा गोपालकाः किम् अवदन् ?
उत्तरम्
गोपालकाः अवदत्-“हंहो ! हंसाभ्यां सह कूर्मः अपि उड्डीयते।”

(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत् ?
उत्तर
कर्मः अवदत-“ययं भस्म खादत।”

प्रश्न 6.
घटनाक्रमानुसारं वाक्यानि लिखत
(क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्।
(ख) गोपालकाः अकथयन्-वयं पतितं कूर्म खादिष्यामः।
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(च) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अधावन्।
(छ) कूर्मः आकाशात् पतित: गोपालकैः मारितश्च ।
(ज) ‘वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवरा: अकथयन्।
उत्तर
(घटनाक्रमानुसारं वाक्यानि)
1. (ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
2. (घ) केचित् धीवरा: सरस्तीरे आगच्छन्।
3. (ज) ‘वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।
4. (ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
5. (क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्।
6. (च) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अधावन्।
7. (ख) गोपालकाः अकथयन्-वयं पतितं कूम खादिष्यामः।
8. (छ) कूर्मः आकाशात् पतितः गोपालकैः मारितश्च।

प्रश्न 7.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत

एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य………. एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ …………… काकानां शिशून् खादति स्म। काका: ……. आसन्। तेषु एकः …… काकः उपायम् ……… । वृक्षस्य ……… जलाशयः आसीत्। अत्र एका राजकुमारी स्नातुं ………. आगच्छति। शिलायां स्थितं तस्याः आभरणम् ……. एकः काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य ………. समीपम् अगच्छन्। तत्र ते तं सर्प च अमारयन्। अतः एवोक्तम्’उपायेन सर्वं सिद्ध्यति’।
उत्तर
एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य कोटरे एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानां शिशून् खादति स्म। काकाः दुःखिताः आसन्। तेषु एक: वृद्धः काकः उपायम् अचिन्तयत् । वृक्षस्य समीपे जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं जलाशयम् आगच्छति। शिलायां स्थितं तस्याः आभरणम् आदाय एकः काक: वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। तत्र ते तं सर्प च अमारयन्। अत: एवोक्तम्-‘उपायेन सर्व सिद्ध्यति’।

ध्यातव्यम्. इयं कथा ‘पञ्चतन्त्रम्’ इति ग्रन्थात् उद्धृता। पञ्चतन्त्रस्य लेखक: विष्णुशर्मा। पञ्चानां तन्त्राणां समाहारः पञ्चतन्त्रम् इति। अतः पञ्चतन्त्रस्य पञ्चभागाः सन्ति-मित्रभेदः, मित्रलाभः, सन्धिविग्रहः, लब्धप्रणाश: अपरीक्षितकारकञ्च।

अस्मिन् पाठे अनवसरे भाषणेन कथं सर्वनाशः भवतीति दर्शितम्। क्वचित् मौनं कार्यसाधकं भवति ।
यथोक्तम्वि –
भूषणं मौनमपण्डितानाम्।
मूखो हि शोभते तावत् यावत् किञ्चिन्न भाषते।

ध्यान देने योग्य ( पाठ का परिचय)
यह कथा ‘पञ्चतन्त्रम्’ नामक पुस्तक से ली गई है। | ‘पञ्चतन्त्र’ के लेखक पं० विष्णु शर्मा थे। ‘पञ्चानां तन्त्राणां समाहारः पञ्चतन्त्रम्’-पाँच तन्त्रों के समूह को ‘पञ्चतन्त्र’ कहा जाता है। इसीलिए ‘पञ्चतन्त्र’ के भी पाँच भाग हैं-
1. मित्रभेदः
2. मित्रलाभः
3. सन्धिविग्रहः
4. लब्धप्रणाशः
5. अपरीक्षितकारकम्।

इस पाठ में यह दिखाया गया है कि बिना अवसर के | बोलने पर किस प्रकार सर्वनाश हो जाता है। कभी-कभी ‘मौन’ (चुप रहना) भी कार्य सिद्ध करने वाला होता है। जैसे | कि कहा भी गया है |

विभूषणं मौनमपण्डितानाम्। (मौन मूों के लिए आभूषण का कार्य करता है।)
मूर्ख हि शोभते तावत् यावत् किञ्चिन्न भाषते। (मूर्ख तभी तक शोभायमान होता है, जब तक कि वह कुछ बोलता नहीं है।)

बहुविकल्पी प्रश्न

(i) कूर्मस्य किं नाम आसीत् ?
(A) कम्बुः
(B) कम्बुग्रीवः
(C) ग्रीवः
(D) कच्छपः।
उत्तर
(B) कम्बुग्रीवः

(ii) सरस्तीरे के आगच्छन् ?
(A) धीराः
(B) वरा:
(C) गजाः
(D) धीवराः।
उत्तर
(D) धीवराः।

(iii) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति ?
(A) वनमार्गेण
(B) राजमार्गेण
(C) आकाशमार्गेण
(D) कुमार्गेण।
उत्तर
(C) आकाशमार्गेण

(iv) लम्बमानं कूर्मं दृष्ट्वा के अधावन् ?
(A) गावः
(B) गोपालकाः
(C) पालकाः
(D) धीवराः।
उत्तर
(B) गोपालकाः

(v) काभ्यां सह कूर्मोऽपि उड्डीयते ?
(A) गजाभ्याम्
(B) नराभ्याम्
(C) काकाभ्याम्
(D) हंसाभ्याम्।
उत्तर
(D) हंसाभ्याम्।

(vi) कुतः पतितः कूर्मः गोपालकैः मारित: ?
(A) आकाशात्
(B) वनात्
(C) गृहात्
(D) हस्तात्।।
उत्तर
(A) आकाशात्

(vii) कूर्मः इव कः काष्ठाद् भ्रष्टो विनश्यति ?
(A) सुबुद्धिः
(B) नरबुद्धि:
(C) दुर्बुद्धिः
(D) वरबुद्धिः
उत्तर
(C) दुर्बुद्धिः

(viii) सरसि संकटविकटनामको को निवसतः ?
(A) हंसी
(B) गजौ
(C) सिंहौ
(D) कूर्मी।
उत्तर
(A) हंसी

Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति Summary Translation in Hindi

1.अस्ति मगधदेशे फुल्लोत्पलनाम सरः। तत्र संकटविकटनामको हंसौ निवसतः। कम्बुग्रीवनामा तयोः मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति स्म। अथ एकदा धीवराः तत्र आगच्छन् अकथयन् च”वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।” एतत् श्रुत्वा कूर्मः अवदत्-“मित्रे ! किं युवाभ्यां धीवराणां वार्ता श्रुता ?

अधुना किम् अहं करोमि ?” हंसौ अवदताम्-“प्रातः यद् उचितं तत्कर्तव्यम्।” कूर्मः अवदत्-“मैवम्। तद् यथाऽहम् अन्य हृदं गच्छामि तथा कुरुतम्।” हंसी अवदताम्-“आवां किं करवाव ?” कुर्मः अवदत्”अहं भवद्भ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।”

शब्दार्था:-
सरः = सरोवर, तालाब।
कूर्मः = कछुआ।
प्रतिवसति स्म = रहता था।
एकदा = एक बार।
श्वः = (आने वाला कल)।
धीवराः = मछुआरे।
मत्स्यकूर्मादीन् = मछली, कछुआ आदि को।
मारयिष्यामः = (हम) मारेंगे।
श्रुत्वा = सुनकर।
वार्ता = बातचीत ।
श्रुता = सुनी।
अधुना = अब।
मैवम् (मा + एवम्) = ऐसा नहीं।
यथा = जिस प्रकार।
ह्रदम् = जलाशय/तालाब को।
भवद्भ्यां सह = आप दोनों के साथ।
अन्यत्र = दूसरी जगह।
गन्तुम् इच्छामि = जाना चाहता हूँ।

सरलार्थ:-
मगधदेश में ‘फुल्लोत्पल’ नाम का एक तालाब है। उसमें ‘संकट’ और ‘विकट’ नाम वाले दो हंस निवास करते हैं। ‘कम्बुग्रीव’ नाम वाला उन दोनों का मित्र एक कछुआ भी वहाँ ही रहता था। – अब एक बार मछुआरे वहाँ आ गए और कहने लगे”हम कल मछली, कछुआ आदि को मारेंगे।” यह सुनकर कछुए ने कहा-“मित्रो क्या तुम दोनों ने इन मछुआरों की बातचीत सुनी अब मैं क्या करूँ ?” दोनों हंसों ने कहा”प्रातः जो उचित हो, वही कर लेना चाहिए।” कछुए ने कहा-“ऐसा नहीं; जिस प्रकार मैं दूसरे तालाब में जा सकूँ, वैसा (उपाय) करो।” दोनों हंसों ने कहा-“हम दोनों क्या करें ?” कछुए ने कहा- “मैं आप दोनों के साथ आकाशमार्ग से दूसरी जगह जाना चाहता हूँ।”

2. हंसौ अवदताम्-“अत्र कः उपाय: ?” कच्छपः वदति-“युवां काष्ठदण्डम् एकं चञ्च्वा धारयतम्। अहं काष्ठदण्डमध्ये अवलम्ब्य युवाभ्यां पक्षबलेन सुखेन गमिष्यामि।” हंसौ अकथयताम-“सम्भवति एषः उपायः। किन्तु अत्र एकः अपायोऽपि वर्तते। आवाभ्यां नीयमानं त्वामवलोक्य जनाः किञ्चिद् वदिष्यन्ति एव। यदि त्वमुत्तरं दास्यसि तदा तव मरणं निश्चितम्। अतः त्वम् अत्रैव वस।” तत् श्रुत्वा क्रुद्धः कूर्मः अवदत्-“किमहं मूर्खः ? उत्तरं न दास्यामि। किञ्चिदपि न वदिष्यामि।” अतः अहं यथा उक्तवान् तथा युवां कुरुतम्।।

शब्दार्था:-
कच्छपः = कछुआ।
काष्ठदण्डम् = लकड़ी का डण्डा।
चञ्च्वा = चोंच से।
धारयतम् = धारण करें, पकड़ लें।
अवलम्ब्य = लटक कर।
पक्षबलेन = पंखों के बल से।
सुखेन = सुखपूर्वक।
सम्भवति = सम्भव है।
उपाय: = उपाय, ढंग, तरकीब।
अपायः = हानि।
नीयमानम् = ले जाते हुए को।
अवलोक्य = देखकर।
वदिष्यन्ति = कहेंगे।
अत्रैव = यहीं पर।
वस = बसो, रहो।
उक्तवान् = कहा।

सरलार्थ:-
दोनों हंसों ने कहा-“इसका क्या उपाय है? कछुआ बोला-“तुम दोनों एक लकड़ी के डण्डे को चोंच से पकड़ लेना। मैं लकड़ी के डण्डे के बीच में लटककर तुम दोनों के पंखों के बल से सुखपूर्वक चला जाऊँगा।” दोनों हंसों ने कहा-“यह उपाय संभव है। किन्तु इसमें एक हानि भी है। हमारे द्वारा तुम्हें ले जाते हुए देखकर लोग कुछ तो बोलेंगे ही। यदि तुम उत्तर दोगे तब तेरा मरना निश्चित है। अतः तू यहीं रह।” यह सुनकर क्रोधित कछुए ने कहा”क्या मैं मूर्ख हूँ ? मैं उत्तर नहीं दूंगा। कुछ भी नहीं बोलूँगा। इसीलिए मैंने जैसा कहा है, तुम दोनों वैसा ही करो।”

3. एवं कृते काष्ठदण्डे लम्बमानं कूम दृष्ट्वा गोपालकाः पश्चाद् अधावन् अवदन् च-“हहो ! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।”कश्चिद् वदति-“यद्ययं कूर्मः कथमपि निपतति तदा अत्रैव पक्त्वा खादिष्यामि।” अपरः अवदत्-“सरस्तीरे दग्ध्वा खादिष्यामि” अन्यः अकथयत्-“गृहं नीत्वा भक्षयिष्यामि” इति।

शब्दार्थाः-
एवम् = इस प्रकार।
कृते = बनाए गए।
काष्ठदण्डे = लकड़ी के डण्डे पर।
दृष्ट्वा = देखकर।
गोपालकाः = ग्वाले।
पश्चात् = पीछे-पीछे।
उड्डीयते = उड़ रहा है।
यद्ययम् (यदि + अयम्) = यदि यह।
निपतति = गिर जाता है।
पक्त्वा = पकाकर।
अपरः = दूसरा (मनुष्य)।
सरस्तीरे = तालाब के किनारे।
दग्ध्वा = जलाकर, भूनकर।
नीत्वा = ले जाकर। ।

सरलार्थ:- इस प्रकार बनाए गए लकड़ी के डण्डे पर लटकते हुए कछुए को देखकर ग्वाले पीछे-पीछे दौड़े और बोले-“अरे रे ! बड़ा आश्चर्य है। दो हंसों के साथ कछुआ भी उड़ रहा है।” कोई कहता है-“यदि यह कछुआ किसी प्रकार भी नीचे गिर पड़ता है, तब वहीं पकाकर खा जाऊँ।” दूसरे ने कहा-“तालाब के किनारे भूनकर खाऊँगा” एक ने कहा “घर ले जाकर खाऊँगा।”

4. तेषां तद् वचनं श्रुत्वा कूर्मः मित्रयोः दत्तं वचनं विस्मृत्य कोपेन अवदत्-“यूयं भस्म खादत” इति वदन्नेव कूर्मः आकाशात् पतितः गोपालकैः मारितश्च।
अतएवोक्तम् —
सुहृदां हितकामानां वाक्यं यो नाभिनन्दति।
स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥

शब्दार्थाः-
विस्मृत्य = भूल कर ।
कोपेन = क्रोधपूर्वक।
भस्म = राख।
वदन्नेव (वदन् + एव) = बोलते ही।
पतितः = गिरा हुआ।
मारितः = मार दिया गया।
अतएवोक्तम् ( अतः + एव + उक्तम्) = इसीलिए ही कहा गया है।
सुहृदाम् = मित्रों का।
हितकामानाम् = हित चाहने वालों का।
अभिनन्दति = प्रसन्नतापूर्वक स्वीकार करता है/करती है।
दुर्बद्धिः = दुष्ट बुद्धि वाला।
काष्ठात् भ्रष्टः = लकड़ी से गिरा हुआ।
नश्यति = नष्ट हो जाता है।

सरलार्थः-
उन (ग्वालों) के वचन सुनकर कछुआ दोनों मित्रों को दिए गए वचन को भूलकर क्रोधपूर्वक बोला”तुम सब राख खाओ।” यह बोलते ही कछुआ आकाश से (धरती पर) गिर पड़ा और ग्वालों द्वारा मार दिया गया। इसलिए ही कहा गया है जो व्यक्ति हित चाहने वाले मित्रों की बात को प्रसन्नतापूर्वक स्वीकार नहीं करता है, वह दुष्टबुद्धि वाले कछुए की भांति लकड़ी से गिरकर नष्ट हो जाता है।

Exit mobile version