NCERT Books

NCERT Solutions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम्

We have given detailed NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 13 अमृतं संस्कृतम् Questions and Answers will cover all exercises given at the end of the chapter.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 13 अमृतं संस्कृतम्

अभ्यास के प्ररनौं के उत्तर

प्रश्न 1.
उच्चारणं कुरुत
बहवीनाम – सङ्गणकस्य
चिकित्साशास्त्रम् – वैशिष्ट्यम्
भूगोलशास्त्रम् – वाङ्मये
विद्यमानाः – अर्थशास्त्रम्
उत्तर
छात्रा: एतेषां शब्दानाम् उच्चारणं स्वयमेव कुर्वन्तु

प्रश्न 2.
प्रश्नानाम् एकपदेन उत्तराणि लिखत
(क) का भाषा प्राचीनतमा ?
उत्तर
संस्कृतभाषा

(ख) भारतीयसंस्कृतेः रक्षणं केन सम्भवति ?
उत्तर
संस्कृतेन।

(ग) चाणक्येन रचितं शास्त्रं किम् ?
उत्तर
अर्थशास्त्रम्

(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम् ?
उत्तर
कालिदासस्य

(ङ) शून्यस्य प्रतिपादनं कः अकरोत् ?
उत्तर
भास्कराचार्यः।

प्रश्न 3.
प्रश्नानाम् उत्तराणि एक वाक्येन लिखत
(क) भारतसर्वकारस्य राजचिह्न किं लिखितम्अस्ति ?
उत्तर
भारतसर्वकारस्य राजचिह्न, ‘सत्यमेव जयते’ इति लिखितम् अस्ति।

(ख) संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति ?
उत्तर
संस्कृतस्य वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः
चिकित्साशास्त्रादिभिः च समृद्धम् अस्ति।

(ग) संस्कृतस्य सूक्तयः केन रूपेण स्वीकृताः सन्ति ?
उत्तर
संस्कृतस्य सूक्तयः ध्येयवाक्यरूपेण स्वीकृताः सन्ति।

(घ) अस्माभिः संस्कृतं किमर्थं पठनीयम् ?
उत्तर
अस्माभिः संस्कृतम् एतदर्थं पठनीयं येन
मनुष्यस्य समाजस्य च परिष्कारः भवेत्।

प्रश्न 4.
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत

उत्तर

प्रश्न 5.
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुतः
(क) संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।
(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
(घ) वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्तव्यम्।
उत्तर
(प्रश्ननिर्माणम्).
(क) संस्कृते ज्ञानविज्ञानयोः कः सुरक्षितोऽस्ति?
(ख) संस्कृतमेव कस्य कृते सर्वोत्तमा भाषा ?
(ग) शल्यक्रियायाः वर्णनं कस्मिन् अस्ति ?
(घ) कान् प्रति अस्माभिः प्रियं व्यवहर्तव्यम् ?

प्रश्न 6.
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत


उत्तर

प्रश्न 7.
यथायोग्यं संयोज्य लिखत

उत्तर

ध्यातव्यम्
अस्मिन् पाठे संस्कृति-स्मृति-नीति-सूक्तिपरिस्थिति-पद्धति-दृष्टि-धृति-शान्ति-प्रीति-इत्यादयः शब्दाः प्रयुक्ताः सन्ति । एते शब्दाः गति-मति शब्दवत् स्त्रीलिङ्गे प्रयुक्ताः भवन्ति।

एतेषां शब्दानां चतुर्थी-पञ्चमी-षष्ठी-सप्तमीविभक्तिीनामेकवचने द्वे-द्वे रूपे भवतः। यथा-गत्यै। गतये, गत्याः/गतेः, गत्याम्/गतौ।

बहुविकल्पी प्रश्न

(i) का भाषा प्राचीनतमा ?
(A) हिन्दीभाषा
(B) संस्कृतभाषा
(C) उडियाभाषा
(D) व्रजभाषा।
उत्तर
(B) संस्कृतभाषा

(ii) भारतीयसंस्कृतेः रक्षणं केन संभवति ?
(A) धनेन
(B) सैनिकेन
(C) वीरेण
(D) संस्कृतेन।
उत्तर
(D) संस्कृतेन।

(iii) चाणक्येन रचितं शास्त्रं किम् ?
(A) अर्थशास्त्रम्
(B) व्याकरणशास्त्रम्
(C) दर्शनशास्त्रम्
(D) चिकित्साशास्त्रम्।
उत्तर
(A) अर्थशास्त्रम्

(iv) कस्य भाषायाः काव्यसौन्दर्यम् अनुपमम् ?
(A) बाणभट्टस्य
(B) कालिदासस्य
(C) सुबन्धोः
(D) दण्डिनः।
उत्तर
(B) कालिदासस्य

(v) शून्यस्य प्रतिपादनं कः अकरोत् ?
(A) कालिदासः
(B) आर्यभट्टः
(C) बाणभट्टः
(D) भास्कराचार्यः
उत्तर
(D) भास्कराचार्यः

(vi) बह्वीनां भाषाणां जननी का मता ?
(A) संस्कृतभाषा
(B) अंग्रेजीभाषा
(C) फ्रेंचभाषा
(D) व्रजभाषा।
उत्तर
(A) संस्कृतभाषा

Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् Summary Translation in Hindi

1. विश्वस्य सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा भाषास्ति। भाषेयं बह्वीनां भाषणां जननी मता। अस्यामेव भाषायां ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति। यथोक्तम्’भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा’।

शब्दार्था:-
प्राचीनतमा = सबसे पुरानी।
भाषेयम् (भाषा + इयम्) = यह भाषा।
बह्वीनां भाषाणाम् = बहुत-सी भाषाओं की।
जननी = जन्म देने वाली, माता।
मता = मानी गई है।
निधिः = खज़ाना।
यथोक्तम् (यथा + उक्तम् ) = जैसे कि कहा गया है।
प्रतिष्ठे द्वे = दो प्रतिष्ठाएँ, सम्मान।

सरलार्थ – संसार की सब भाषाओं में संस्कृत भाषा सबसे पुरानी भाषा है। यह भाषा बहुत-सी भाषाओं को जन्म देने वाली मानी गई है। इसी भाषा में ज्ञान-विज्ञान का खज़ाना | सुरक्षित है। जैसे कि कहा गया है-“भारत की दो प्रतिष्ठाएँ हैं-संस्कृत और संस्कृति।”

2. अस्याः भाषायाः वैज्ञानिकतां विचार्य एव सगणकविशेषज्ञाः कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा विद्यते। अस्याः वाङ्मयं वेदैः पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति। कालिदाससदृशानां विश्वकवीनां काव्यसौन्दर्यम् अनुपमम्। चाणक्यरचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति। गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमं भास्कराचार्यः सिद्धान्तशिरोमणी अकरोत्। चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम्। संस्कृते यानि अन्यानि शास्त्राणि विद्यन्ते तेषु खगोलविज्ञानं, वास्तुशास्त्र, रसायनशास्त्र, . ज्योतिषशास्त्र, विमानशास्त्रं च उल्लेखनीयम्।

शब्दार्था:-
विचार्य = विचार करके
सगणकविशेषज्ञाः = कम्प्यूटर के विशेषज्ञ।
सगणकस्य कृते = कम्प्यूटर के लिए।
वाङ्मयम् = साहित्य।
सर्वोत्तमा = सबसे उत्तम।
कालिदाससदृशानाम् = कालिदास जैसे।
विश्वकवीनाम् = विश्व कवियों का।
अनुपमम् = अतुलनीय, अनुपम।
सिद्धान्तशिरोमणौ = “सिद्धान्त शिरोमणि’ नामक ग्रन्थ में।
खगोलविज्ञानम् = अन्तरिक्ष विज्ञान।
रसायनशास्त्रम् = कैमिस्ट्री।

सरलार्थ:-इस भाषा की वैज्ञानिकता को विचार करके ही कम्पयूटर के विशेषज्ञ कहते हैं कि संस्कृत ही कम्पयूटर के लिए सबसे उत्तम भाषा है। इसका साहित्य वेदों, पुराणों, नीतिशास्त्रों तथा चिकित्साशास्त्र आदि से समृद्ध है। कालिदास जैसे विश्व कवियों का काव्य सौन्दर्य अतुलनीय है। चाणक्य द्वारा रचित अर्थशास्त्र संसार में प्रसिद्ध है। गणितशास्त्र में शून्य का प्रतिपादन सबसे पहले भास्कराचार्य ने सिद्धान्तशिरोमणि नामक ग्रन्थ में किया है। चिकित्साशास्त्र में चरक और सुश्रुत का योगदान विश्व प्रसिद्ध है। संस्कृत में जो दूसरे शास्त्र हैं उनमें अंतरिक्ष विज्ञान वास्तुशास्त्र, केमिस्ट्री, ज्योतिषशास्त्र और विमानशास्त्र उल्लेखनीय हैं।

3. संस्कृतस्य इदं वैशिष्ट्यं वर्तते यत् अस्याः वाङ्मये विद्यमानाः सूक्तयः अभ्युदयाय प्रेरयन्ति। वरिष्ठान् कनिष्ठान् च प्रति अस्माभिः कथं व्यवहर्तव्यम् इत्यस्य व्यावहारिक ज्ञान संस्कृतमेव ददाति। भारतसर्वकारस्य विभिन्नेषु विभागेषु संस्कृतस्य सूक्तयः ध्येयवाक्यरूपेण स्वीकृताः सन्ति । भारतसर्वकारस्य राजचिह्न प्रयुक्तां सूक्तिं ‘सत्यमेव जयते’ सर्वे – जानन्ति। एवमेव राष्ट्रियशैक्षिकानुसन्धानप्रशिक्षणपरिषदः ध्येयवाक्यं ‘विद्ययाऽमृतमश्नुते’ वर्तते।

शब्दार्थाः-
वैशिष्ट्यम् = विशेषता।
अभ्युदयाय = आत्मिक उन्नति के लिए।
प्रेरयन्ति = प्रेरणा करते हैं।
वरिष्ठान् = बड़ों के।
कनिष्ठान् = छोटों के।
कथं व्यवहर्तव्यम् = कैसे व्यवहार करना चाहिए।
ध्येयवाक्येरूपेण = ध्येय/उद्देश्य वाक्य के रूप में।
स्वीकृताः = स्वीकार किए गए।
प्रयुक्ताम् = प्रयोग की गई।

सरलार्थ:-
संस्कृत की यह विशेषता है कि इसके साहित्य में विद्यमान सूक्तियाँ आत्मिक उन्नति के लिए प्रेरित करती है। बड़े और छोटे के प्रति हमें कैसा व्यवहार करना चाहिए इसका व्यावहारिक ज्ञान संस्कृत ही देती है। भारत सरकार के विभिन्न विभागों में संस्कृत की सूक्तियाँ ध्येय वाक्य के रूप में स्वीकार की गई हैं। भारत सरकार के राज चिह्न में प्रयोग की गई सूक्ति ‘सत्यमेव जयते’-‘सत्य की ही जीत होती है’ को सभी जानते हैं। इसी प्रकार राष्ट्रीय शैक्षिक अनुसन्धान प्रशिक्षण परिषद का ध्येय वाक्य है’विद्ययाऽमृतमश्नुते’-‘विद्या से अमृत प्राप्त होता है।।

4. केचन कथयन्ति यत् संस्कृतभाषायां केवलं धार्मिक | साहित्यं वर्तते-एषा धारणा समीचीना नास्ति। संस्कृतग्रन्थेषु मानवजीवनाय विविधाः विषयाः समाविष्टाः सन्ति। महापुरुषाणां मतिः, उत्तमजनानां धृतिः सामान्यजनानां जीवनपद्धतिः च वर्णिताः सन्ति । अतः अस्माभिः संस्कृतम् अश्यमेव पठनीय येन मनुष्यस्य समाजस्य च परिष्कारः भवेत्।

शब्दार्थाः-
समीचीना = उचित, ठीक।
समाविष्टाः = सम्मिलित।
सामान्यजनानाम् = साधारण लोगों का, आम जनता का।
परिष्कारः = सुधार।
जीवनपद्धतिः = जीवन

सरलार्थ:-
कुछ लोग कहते हैं कि संस्कृत भाषा में | केवल धार्मिक साहित्य ही है। यह विचार ठीक नहीं है। संस्कृत ग्रन्थों में मानव जीवन के लिए अनेक प्रकार के विषय सम्मिलित हैं। महापुरुषों की बुद्धि, श्रेष्ठ लोगों का धैर्य और सामान्य लोगों की जीवन-शैली वर्णन की गई है। इसीलिए हमें संस्कृत अवश्य पढ़नी चाहिए, जिससे मनुष्य और समाज का सुधार हो जाए।

5. उक्तञ्च
अमृतं संस्कृतं मित्र !
सरसं सरलं वचः।
एकतामूलकं राष्ट्रे .
ज्ञानविज्ञानपोषकम्॥

शब्दार्था:-
सरसम् = सरस, रसपूर्ण, रसभरी।
एकतामूलकम् = एकता की स्थापना करने वाली।
ज्ञानविज्ञानपोषकम् = ज्ञान विज्ञान को बढ़ाने वाली।

सरलार्थ:-
और कहा भी गया है हे मित्र ! संस्कृत भाषा तो अमृत स्वरूप है। यह रसभरी है। इसके वचन सरल है। संस्कृत भाषा राष्ट्र में एकता की स्थापना करने वाली तथा ज्ञान विज्ञान को बढ़ाने वाली है।

Exit mobile version