NCERT Books

NCERT Solutions for Class 6 Sanskrit Chapter 3 शब्द परिचयः 3

NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 3 शब्द परिचयः 3

अभ्यासः

पाठ का सम्पूर्ण सरलार्थ-

शब्दपरिचयः




पाठ्य-पुस्तक के प्रश्न-अभ्यास

प्रश्नः 1.
मौखिकम् उच्चारणं कुरुत

चित्रम् – चित्रे – चित्राणि
पुष्पम् – पुष्पे – पुष्पाणि
पात्रम् – पात्रे – पात्राणि
नेत्रम् – नेत्रे – नेत्राणि
व्यजनम् – व्यजने – व्यजनानि
उद्यानम् – उद्याने – उद्यानानि
द्वारम् – द्वारे – द्वाराणि
उत्तर:
विद्यार्थी स्वयं उच्चारण करें।

प्रश्नः 2.
(क) अधोलिखितानां शब्दानां वर्णविच्छेदं प्रदर्शयत
यथा-
व्यजनम् = व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम् = …………………
विद्वान् = …………………
चिन्हम् = …………………
आद्वादः = …………………
आह्वानम् = …………………
उत्तर:
पुस्तकम् = प् + उ + स् + त् + अ + क् + अ + म्
विद्वान् = व् + इ + द् + व् + आ + न्
चिन्हम् = च् + इ + ह् + न् + अ + म्
आबादः = आ + ह् + ल् + आ + द् + अः
आह्वानम् = आ + ह् + व् + आ + न् + अ + म्

(ख) वर्णसंयोजनं कृत्वा कोष्ठके पदं लिखत
यथा
1. प् + र् + अ + ह् + ल् + आ + द + अः = प्रबादः
2. अ + प् + अ + र् + आ + ह् + ण् + अः = …………………
3. द् + व् + आ + द् + अ + श् + अः = …………………
4. द् + व् + आ + र् + अ + म् = …………………
5. व् + इ + श् + व् + आ + स् + अः = …………………
6. प्+र् + अ + त् + य् + अ + क् + + अ + म् = …………………
उत्तर:
2. अपराह
3. द्वादशः
4. द्वारम्
5. विश्वासः
6. प्रत्यक्षम्

प्रश्नः 3.
चित्राणि दृष्ट्वा तेषां संस्कृतपदानि लिखत्

उत्तर:
1. नेत्रे
2. दर्पणम्
3. रेलयानम्
4. छत्राणि
5. छात्राः
6. विमाने
7. द्वारम्

प्रश्नः 4
चित्रं दृष्ट्वा उत्तरं लिखत-

उत्तर:
1. अश्वाः धावन्ति
2. बालाः क्रीडन्ति
3. मयूरौ नृत्यतः
4. पत्राणि पतंन्ति
5. बालिके नृत्यतः

प्रश्नः 5.
निर्देशानुसारं वाक्यानि रचयत
यथा- एतत् पतति। (बहुवचने) – एतानि पतन्ति।
(क) एतत् फलम्। (बहुवचने) – ……………………..
(ख) एते व्यजने। (एकवचने) – ……………………..
(ग) एतानि यानानि। (द्विवचने) – ……………………..
(घ) भ्रमरः गुञ्जति। (बहुवचने) – ……………………..
(ङ) मयूरः नृत्यति। (द्विवचने) – ……………………..
उत्तर:
(क) एतानि फलानि
(ख) एतत् व्यजनम्
(ग) एते याने
(घ) भ्रमराः गुञ्जन्ति
(ङ) मयूरौ नृत्यतः

प्रश्नः 6.
उचितपदानि संयोज्य वाक्यानि रचयत-
1. कोकिले – विकसति
2. पवनः – नृत्यन्ति
3. पुष्पम् – उत्पतति
4. खगः – वहति
5. मयूराः – गर्जन्ति
6. सिंहाः – कूजतः
उत्तर:
1. कोकिले कूजतः।
2. पवनः वहति।
3. पुष्पम् विकसति।
4. खगः उत्पतति।
5. मयूराः नृत्यन्ति।
6. सिंहाः गर्जन्ति।

NCERT Solutions for Class 6 Sanskrit

Exit mobile version