NCERT Books

NCERT Solutions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2

NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 2 शब्द परिचयः 2

अभ्यासः

पाठ का सम्पूर्ण सरलार्थ

शब्दपरिचयः


एषः कः?
एषः राजेशः।
सः किं करोति?
सः हसति।

हिन्दी सरलार्थ
यह कौन है?
यह राजेश है।
वह क्या करता है?
वह हँसता है।


एषा का?
एषा शिक्षिका
सा किं करोति?
सा लिखति।
किं सा पठति?
सा न पठति, सा तु लिखति।

हिन्दी सरलार्थ
यह कौन है?
यह अध्यापिका है।
वह क्या करती है?
वह लिखती है।
क्या वह पढ़ती है?
वह नहीं पढ़ती है, वह तो लिखती है।


एतौ कौ?
एतौ बालकौ।
तौ किं कुरुतः?
तौ खेलतः।

हिन्दी सरलार्थ
ये दोनों कौन हैं?
ये दोनों बालक हैं।
वे दोनों क्या करते हैं।
वे दोनों खेलते हैं।


एते के?
एते अजे।
ते किं कुरुतः?
ते चरतः।
किं ते पिबतः?
ते न पिबतः, ते तु चरतः।

हिन्दी सरलार्थ
ये दोनों कौन हैं?
ये दोनों बकरियाँ हैं।
वे दोनों क्या करती हैं?
वे दोनों चरती हैं।
क्या वे दोनों पीती हैं।
वे दोनों नहीं पीती हैं, वे दोनों तो चरती हैं।


एते के?
एते बालकाः।
ते किं कुर्वन्ति?
ते क्रन्दन्ति।
किं ते पठन्ति?
ते न पठन्ति, ते तु क्रन्दन्ति |

हिन्दी सरलार्थ
ये सब कौन हैं?
ये सब बालक हैं।
वे सब क्या करते हैं?
वे सब रोते हैं।
क्या वे सब पढ़ते हैं।
वे सब नहीं पढ़ते हैं, वे सब तो रोते हैं।


एताः काः?
एताः बालिकाः।
किं ताः क्रीडन्ति?
नहि, ताः नृत्यन्ति।

हिन्दी सरलार्थ
ये सब कौन हैं?
ये सब बालिकाएँ हैं?
क्या वे सब खेलती हैं?
नहीं, वे सब नाचती हैं।


एषा का अस्ति?
एषा वाटिका अस्ति।
अत्र जनौ भ्रमतः।
अत्र लताः कलिकाः च सन्ति।
भ्रमराः गुञ्जन्ति।
चटकाः विहरन्ति।

हिन्दी सरलार्थ
यह क्या है?
यह बगीचा है।
यहाँ लोग घूमते हैं।
यहाँ लताएँ (बेलें) और कलियाँ हैं
भँवरे गूंजते हैं।
चिड़ियाँ उड़ती हैं।

पाठ्य-पुस्तक के प्रश्न-अभ्यास

प्रश्न: 1.
उच्चारणं कुरुत
(क) बालकः – बालिका
शिक्षकः – शिक्षिका
नायकः – नायिका
गायकः – गायिका
सः – सा
उत्तर:
विद्यार्थी स्वयं उच्चारण करें।

(ख) पिपीलिका – पिपीलिके – पिपीलिकाः
सा – ते – ताः
बालिका – बालिके – बालिकाः
घटिका – घटिके – घटिकाः
कलिका – कलिके – कलिकाः
उत्तर:
विद्यार्थी स्वयं उच्चारण करें।

प्रश्नः 2.
(क) अधोलिखितानां पदानां वर्णविच्छेदं प्रदर्शयत

उत्तर:
वाटिका = व् + आ + टू + इ + क् + आ
वृक्षाः = व् + अ + क् + ष् + आः
भ्रमराः = भ् + र् + अ + म् + अ + र् + आः
प्रज्ञाः = प् + र् + अ + ज् + ञ् + आः
विद्या = व् + इ + द् + य् + आ

(ख) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखतयथा-
1. ग् + उ + ञ् + ज् + अ + न् + त् + इ = गुजन्ति
2. अ + ध् + य् + आ + प् + इ + क् + आ = ……………….
3. क् + उ + र् + उ + तु + अः = ……………….
4. श् + उ + द् + ध् + अः = ……………….
5. स् + त् + इ + ई + ल् + इ +ङ् + ग् + अः = ……………….
6. श् + र् + ई + म् + अ + त् + ई = ……………….
7. स+र+ ओ+ त + अः = ……………….
उत्तर:
2. अध्यापिका
3. कुरुतः
4. शुद्धः
5. स्त्रीलिङ्गः
6. श्रीमती
7. स्रोतः

प्रश्नः 3.
चित्रं दृष्ट्वा संस्कृतशब्दं लिखत-


उत्तर:
1. उत्पीठिका
2. अजा
3. खट्वा
4. द्विचक्रिका
5. दोला
6. मापिका

प्रश्नः 4.
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
यथा-
बालिका पठति। (बालिका/बालिकाः)
(क) …………..। गुज्जति। (भ्रमरः भ्रमराः)
(ख) …………..। चलतः। (पिपीलिकाः पिपीलिके)
(ग) …………..। अस्ति । (तूलिका तूलिके)
(घ) …………..। सन्ति। (द्विचक्रिके/ द्विचक्रिकाः)
(ङ) …………..। चरन्ति। (अजाः/ अजे)
उत्तर:
(क) भ्रमरः
(ख) पिपीलिके
(ग) तूलिका
(घ) द्विचक्रिकाः
(ङ) अजाः

प्रश्नः 5.
वचनानुसारं रिक्तस्थानानि पूरय-
तएकवचनम् – द्विवचनम् – बहुवचनम्
यथा-
लता – लते – लताः
गीता – …………. – ……….
…………. – पेटिके – ………….
………….. – ……….. – खट्वाः
सा – …………. – …………
उत्तर:
गीता – गीते – गीताः
पेटिका – पेटिके – पेटिकाः
खट्वा – खट्चे – खट्वाः
सा – ते – ताः
रोटिका – रोटिके – रोटिकाः

प्रश्नः 6.
सः, सा, ते, ताः, तौ इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा-
लता अस्ति। – सा अस्ति।
(क) महिलाः हसन्ति। – ………… हसन्ति।
(ख) सुधा वदति। – …………. वदति।
(ग) अश्वः धावति। – …………… धावति।
(घ) बालकौ पश्यतः। – ………….. पश्यतः।
(ङ) भ्रमराः गुञ्जन्ति। – ………… गुञ्जन्ति।
उत्तर:
(क) ताः
(ख) सा
(ग) सः
(घ) तौ
(ङ) ते

प्रश्नः 7.
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरय-
भक्ताः अजे बालकः सिंहाः द्विचक्रिका
(क) ………… चरतः।
(ख) ………… गर्जन्ति।
(ग) ………… नमन्ति।
(घ) ………… हसति।
(ङ) ………… चलति।
उत्तर:
(क) अजे
(ख) सिंहाः
(ग) भक्ताः
(घ) बालकः
(ङ) द्विचक्रिका

प्रश्नः 8.
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा शून्यस्थानं पूरयत-
गायतः नृत्यति लिखन्ति पश्यन्ति विहरतः
(क) रमा …………………. ।
(ख) चटके …………………. ।
(ग) बालिके …………………. ।
(घ) छात्राः …………………. ।
(ङ) जनाः …………………. ।
उत्तर:
(क) नृत्यति
(ख) विहरतः
(ग) गायतः
(घ) लिखन्ति
(ङ) पश्यन्ति

NCERT Solutions for Class 6 Sanskrit

Exit mobile version