NCERT Books

NCERT Solutions for Class 6 Sanskrit Chapter 1 शब्द परिचयः 1

NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 1 शब्द परिचयः 1

अभ्यासः

पाठ का सम्पूर्ण सरलार्थ-

शब्दपरिचयः


एषः कः?
एषः केशवः।
केशवः किं करोति?
केशवः नमति।
किं सः लिखति?
नहि, सः न लिखति,
सः नमति।

हिन्दी सरलार्थ
यह कौन है?
यह केशव है।
केशव क्या करता है?
केशव नमस्कार करता है।
क्या वह लिखता है?
नहीं, वह नहीं लिखता है।
वह नमस्कार करता है।


एते के?
एते मयूराः।
मयूराः किं कुर्वन्ति?
मयूराः नृत्यन्ति।
किं ते विचरन्ति?
नहि, ते न विचरन्ति,
ते तु नृत्यन्ति।

हिन्दी सरलार्थ
ये सब कौन हैं?
ये सब मोर हैं।
मोर क्या करते हैं?
मोर नाचते हैं।
क्या वे घूमते हैं?
नहीं, वे नहीं घूमते हैं,
वे तो नाचते हैं।

पाठ्य-पुस्तक के प्रश्न-अभ्यास

प्रश्नः 1.
मौखिकम् उच्चारणं कुरुत
शिक्षक – शिक्षकः
युवक – युवकः
घट – घटः .
दीपक – दीपकः
कुक्कुर – कुक्कुरः
राष्ट्रध्वज – राष्ट्रध्वजः
उत्तर:
विद्यार्थी स्वयं उच्चारण करें।

प्रश्नः 2.
(क) पदानां वर्णविच्छेदं प्रदर्शयत

उत्तर:
करोति = क् + अ + र् + ओ + त् + इ.
बालकाः = ब् + आ + ल् + अ + क् + आः
छात्रः = छ् + आ + त् + र् + अः
अश्वाः = अ + श् + व् + आः

(ख) वर्णसंयोजनेन पदं लिखत-
यथा-
1. द् + ऋ + श् + य् + अ + म् = दृश्यम्
2. क् + आ + न् + अ + र् + अः = ……….
3. प् + अ + ठ् + अ + न् + त् + इ = ……….
4. क् + उ + र् + व् + अ + न् + त् + इ = ……….
5. ध् + आ + व् + अ + न् + त् + इ = ……….
उत्तर:
2. वानरः
3. पठन्ति
4. कुर्वन्ति
5. धावन्ति

प्रश्नः 3.
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत
यथा-
पिकः – पिको – पिकाः
………. – काको – ……….
कच्छपः – ………….. – …………
………. – ………. – बिडालाः
…………. – मृगौ – …………
घटः – ……………. – ………….
उत्तर:
काकः – काको – काकाः
कच्छपः – कच्छपौकच्छपाः
बिडालःबिडालौ – बिडालाः
मृगः – मृगौ – मृगाः
घटः – घटौघटाः

प्रश्नः 4
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

उत्तर:
1. घटः
2. काकः
3. बिड़ालः
4. मयूरः

प्रश्नः 5.
चित्रं दृष्ट्वा उत्तरं लिखत

उत्तर:
1. अश्वौ धावतः।
2. छात्राः प्रार्थनाम् कुर्वन्ति।
3. वानराः खादन्ति।
4. मयूरौ नृत्यतः।
5. गजः चलति।

प्रश्नः 6.
पदानि संयोज्य वाक्यानि रचयत-
वृक्षः – गायति
गजाः – गायति
सिंहौ – पठतः
गायकः – नृत्यन्ति
बालको – गर्जतः
भल्लूकाः – फलति
उत्तर:
1. वृक्षः – फलति।
2. गजाः – चलन्ति।
3. सिंहौं – गर्जतः।
4. गायकः – गायति।
5. बालकौ – पठतः।
6. भल्लूकाः – नृत्यन्ति।

प्रश्नः 7.
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
नृत्यन्ति गर्जतः धावति चलतः फलन्ति खादति
(क) मयूराः …………।
(ख) गजौ …………..।
(ग) वृक्षाः …………..।
(घ) सिंहौ ……………..।
(ङ) वानरः ………….।
(च) अश्वः ……………।
उत्तर:
(क) नृत्यन्ति
(ख) चलतः
(ग) फलन्ति
(घ) गर्जतः
(ङ) खादति
(च) धावति

प्रश्नः 8.
सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा-अश्वः धावति। – सः धावति।
(क) गजाः चलन्ति। – चलन्ति।
(ख) छात्रौ लिखतः। – लिखतः।
(ग) वानराः क्रीडन्ति। – क्रीडन्ति।
(घ) गायकः गायति। – गायति।
(ङ) वृक्षौ फलतः। – फलतः।
उत्तर:
(क) ते
(ख) तौ
(ग) ते
(घ) सः
(ङ) तौ

NCERT Solutions for Class 6 Sanskrit

Exit mobile version