NCERT Books

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि

Shemushi Sanskrit Class 10 Solutions Chapter 6 सुभाषितानि

अभ्यासः

प्रश्ना 1.
अधोलिखितानां प्रश्नानाम् उनराणि संस्छतभाषया लिखत-
(क) केन समः बन्धुः नास्ति?
उत्तर:
उद्येमेन् समः बन्धुः नास्ति।

(ख) वसन्तस्य गुणं क: जानाति।
उत्तर:
वसन्तस्य गुणं पिकः जानाति।

(ग) बुद्धयः कीदृश्यः भवन्ति?
उत्तर:
बुद्धयः परेग्रिज्ञानफलाः भवन्ति।

(घ) नराणां प्रथमः शत्रुः कः?
उत्तर:
नराणां प्रथमः शत्रुः देहस्थितः क्रोधः भवति।

(ङ) सुधियः सख्यं केन सह भवति?
उत्तर:
सुधियः सख्यं सुधीभिः सह भवति?

(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
उत्तर:
अस्माभिः फलच्छाया-समन्वितः वृक्षः सेवितव्यः?

प्रश्ना 2.
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
(क) यः …………….. उपिश्य प्रकुप्यति तस्य ………………. सः मुमुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ……………… तं कथं परितोषयिष्यति?
(ख) ……….. संसारे खलु ……….. निरर्थकम् नास्ति। अश्वः चेत् ……………… वीरः, खरः …………… वहने (वीरः) (भवति)
उत्तर:
(क) निमित्तम्, उपगमे, जनः
(ख) विचित्रे, किञ्चित, धावने, भारस्य

प्रश्ना 3.
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत
(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
उत्तर:
अनुक्तमप्यूहति पाण्डितोजनः परेग्रितज्ञानफलाहि बुद्धयः।

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां करोति।
उत्तर:
समान-शील-व्यवसनेषु सख्यम्।

(ग) परिश्रम कुर्वाणः नरः कदापि दुःखं न प्राप्नोति।
उत्तर:
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

(घ) महान्तः जनाः सर्वदैव समप्रछतयः भवन्ति।
उत्तर:
संपत्तौ च विपत्तौ च महतामेकरूपता।

प्रश्ना 4.
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
(क) गुणी गुणं जानाति। (बहुवचने)
उत्तर:
गुणिनः गुणं जानन्ति।

(ख) पशुः उदीरितम् अर्थ गृह्णाति। (कर्मवाच्ये)
उत्तर:
पशुभिः उदीरित अर्थः गृहयते।

(ग) मृगाः मृगैः सह अनुव्रजन्ति। (एकवचने)
उत्तर:
मृगः मृगेण्ः सह अनुव्रजति।

(घ) कः छायां निवारयति। (कर्मवाच्ये)
उत्तर:
केन् छायां निवार्यते?

(ङ) तेन एव वह्निना शरीरं दह्यते। (कर्तृवाच्ये)
उत्तर:
सा एव वहिन शरीरं दहति।

प्रश्ना 5.
(अ) सन्मिां/सन्मिाविच्छेदं कुरुत-
(क) न + अस्ति + उद्यमसमः – ………..
उत्तर:
न + अस्ति + उद्यमसमः – नास्त्युद्यमसमः

(ख) ……. + ……….. – तस्यापगमे
उत्तर:
तस्य + अपगमे – तस्यापगमे

(ग) अनुक्तम् + अपि + ऊहति – ……….
उत्तर:
अनुक्तम् + अपि + ऊहति – अनक्तमप्यूहति

(घ) ………. + ………. – गावश्च
उत्तर:
गावः + च – गावश्च

(ङ) ……….. + ………. – नास्ति
उत्तर:
न + अस्ति – नास्ति

(च) रक्तः + च + अस्तमये – ………..
उत्तर:
रक्तः + च + अस्तमये – रक्तश्चास्तमर्ये

(छ) ……. + ……….. – योजकस्तत्र
उत्तर:
योजकः + तत्र – योजकस्तत्र

(आ) समस्तपदं/विग्रहं लिखत।
(क) उद्यमसमः …………….
उत्तर:
उद्यमसमः – उद्यमे समः

(ख) शरीरे स्थितः …………….
उत्तर:
शरीरे स्थितः – शरीरस्थः

(ग) निर्बलः …………….
उत्तर:
निर्बलः – बलानाम् अभावः

(घ) देहस्य विनाशनाय …………….
उत्तर:
देहस्य विनाशनाय – देहविनाशनाय

(ङ) महावृक्षः …………….
उत्तर:
महावृक्षः – महान च असौ वृक्षः

(च) समानं शीलं व्यसनं येषां तेषु …………….
उत्तर:
समानं शीलं व्यसनं येषां तेषु – समानशीलव्यसनम्

(छ) अयोग्यः …………….
उत्तर:
अयोग्यः – न योग्यः

प्रश्ना 6.
अधोलिखितानां पदानां विलोमपदानि पाठात् चित्वा
लिखत(घ) केन् छायां निवार्यते?
(क) प्रसीदति – ………………….
उत्तर:
प्रसीदति – अवसीदति

(ख) मूर्खः – ………………….
उत्तर:
मूर्खः – सुधी

(ग) बली – ………………….
उत्तर:
बली – निर्बलः

(घ) सुलभः – ………………….
उत्तर:
सुलभः – दुर्लभः

(ङ) संपत्ती – ………………….
उत्तर:
संपत्ती – विपत्ती

(च) अस्तमये – ………………….
उत्तर:
अस्तमये – उदये

(छ) साथर्कम् – ………………….
उत्तर:
साथर्कम् – निरर्थकम्

प्रश्ना 7.
संस्कृतेन वाक्यप्रयोगं कुरुत-
(क) वायसः …………….
उत्तर:
वायसः वायसः कर्कश ध्वनि करोति।

(ख) निमिनम् ……………..
उत्तर:
निमित्तम् निमित्तम कोऽपि भवति।

(ग) सूर्यः ………….
उत्तर:
सूर्यः सूर्यः प्रकाशम् ददाति।

(घ) पिकः ………………..
उत्तर:
पिकः पिकः मधुर गायति।

(ङ) वह्निः …………..
उत्तर:
वह्निः वहिन कं न दहति?

अन्य परिक्षोपयोगी प्रश्नाः

1. एकपदेन उत्तरत
(क) केषां सम्पत्तौ विपत्तौ च एकरूपता?
उत्तर:
महाताम्

(ख) कः सेवितव्यः?
उत्तर:
महावृक्षः

(ग) मृगाः कैः सह अनुव्रजन्ति?
उत्तर:
मृगैः

(घ) काष्ठं कः दहति?
उत्तर:
वह्निः

(च) मनुष्याणां शरीस्थो महान् रिपुः कः?
उत्तर:
आलस्यम्।

2. पूर्णवाक्येन उत्तरत

(क) पशुना अपि क: गृह्यते?
उत्तर:
पशुना अपि उदीरितः अर्थः गृह्यते।

(ख) धावने वीरः कः भवति?
उत्तर:
धावने वीरः अश्वः भवति।

(ग) अनौषधं किं नास्ति?
उत्तर:
अनौषधं मूल नास्ति।

(घ) गुणं कः न वेत्ति?
उत्तर:
निर्गुणः गुणं न वेत्ति।

(च) बली के वेत्ति?
उत्तर:
बली बलं वेत्ति।

3. पूर्णवाक्येन उत्तरत

(क) ‘वह्निः’ इति कर्तृपदस्य क्रियापदं चित्वा लिखत।
उत्तर:
दहते

(ख) ‘विद्वांसः’ इति पदस्य विलोमपंद चित्वा लिखत।
उत्तर:
मूर्खा

(ग) ‘महात्मनाम्’ इति पदस्य पर्यायपदं चित्वा लिखत।
उत्तर:
मताम्

(घ) ‘मूलम्’ इति कस्य विशेष्यपदम्?
उत्तर:
अनोषधम्

(च) ‘अयोग्यः पुरुषः’ अनयोः विशषणं किम्?
उत्तर:
अयोग्यः

योग्यताविस्तारः

1. तत्पुरुष समास

शरीरस्थः – शरीरे स्थितः
गृहस्थः – गृहे स्थितः
मनस्स्थः – मनसि स्थितः
तटस्थः – तटे स्थितः
कूपस्थः – कूपे स्थितः
वृक्षस्थः – वृक्षे स्थितः
विमानस्थः – विमाने स्थितः

2. अव्ययीभाव समास

निर्गुणम् – गुणानाम् अभाव;
निर्मक्षिकम् – मक्षिकाणाम् अभावः
निर्जलम् – जलस्य अभावः
निराहारम् – आहारस्य अभावः

3. पर्यायवाचिपदानि

शत्रुः – रिपुः, अरिः, वैरिः
मित्रम् – सखा, बन्धुः, सुहृद्
वह्निः – अग्निः, दाहकः, पावकः
सुधियः – विद्वांसः, विज्ञाः, अभिज्ञाः
अश्वः – तुरगः, हयः, घोटकः
गजः – करी, हस्ती, दन्ती, नागः।
वृक्षः – द्रुमः, तरुः, महीरुहः।
सविता – सूर्यः, मित्रः, दिवाकरः, भास्करः।

मन्त्रः-
‘मननात् त्रायते इति मन्त्रः।
अर्थात् वे शब्द जो सोच-विचार कर बोले जाएँ। सलाह लेना, मन्त्रणा करना। मन्त्र्+अच् (किसी भी देवता को सम्बोधित) वैदिक सूक्त या प्रार्थनापरक वैदिक मन्त्र। वेद का पाठ तीन प्रकार का है- यदि छन्दोबद्ध और उच्च स्वर से बोला जाने वाला है तो ‘ऋक्’ है, यदि गद्यमय और मन्दस्वर में बोला जाने वाला है तो ‘यजुस्’ है, और यदि छन्दोबद्धता के साथ गेयता है तो ‘सामन्’ है (प्रार्थनापरक)।

यजुस् जो किसी देवता को उद्दिष्ट करके बोला गया हो- ‘ओं नमः शिवाय’ आदि। पंचतंत्र में भी मंत्रणा, परामर्श, उपदेश तथा गुप्त मंत्रणा के अर्थ में इस शब्द का प्रयोग हुआ है।

These Solutions are part of NCERT Solutions for Class 10 Sanskrit. Here we have given NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि.

Exit mobile version