NCERT Books

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 5 जननी तुल्यवत्सला

Shemushi Sanskrit Class 10 Solutions Chapter 5 जननी तुल्यवत्सला

अभ्यासः

प्रश्ना 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कृषकः किं करोति स्म?
उत्तर:
कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।

(ख) माता सुरभिः किमर्थ अश्रूणि मुञ्चति स्म?
उत्तर:
माता सुरभिः तं दुर्बलं वृषभं दृष्ट्वा अश्रूणि मुञ्चति स्म।

(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति?
उत्तर:
सरभिः इन्द्रस्य प्रश्नस्य उत्तरं ददाति यत्, दुर्बले सुते मातुः अधिका कृपा सहजैव।

(घ) मातुः अधिका कृपा कस्मिन् भवति?
उत्तर:
मातुः अधिका कृपा दुर्बले सुते भवति।

(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुम् किं कृतवान्?
उत्तर:
इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुम् प्रवर्षः (वृष्टिं:) कृतवान्।

(च) जननी कीदृशी भवति?
उत्तर:
जननी तुल्य वत्सला भवति।

(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तर:
पाठेऽस्मिन् सुरभीन्द्रयोः संवादः विद्यते?

प्रश्ना 2.
‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदैः कुरुत-

क स्तम्भ ख स्तम्भ
(क) कृच्छ्रेण (i) वृषभः
(ख) चक्षुभ्याम् (ii) वासवः
(ग) जवेन (iii) नेत्राभ्याम्
(घ) इन्द्रः (iv) अचिरम्
(ङ) पुत्राः (v) द्रुतगत्या
(च) शीघ्रम् (vi) काठिन्येन
(छ) बलीवर्दः (vii) सुताः

उत्तर:

(क) कृच्छेण काठिनयेन्
(ख) चक्षुभ्याम् नेत्राभ्याम्
(ग) जवेन द्रतगत्या
(घ) इन्द्रः वासवः
(ङ) पुत्राः सुताः
(च) शीघ्रम् अचिरम्
(छ) बलीवर्दः वृषभः

प्रश्ना 3.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) सः कृच्छ्रेण भारम् उद्वहति।
उत्तर:
सः केन् भारम् उदवहति?

(ख) सुराधिपः ताम् अपृच्छत्।
उत्तर:
कः ताम् अपृच्छत?

(ग) अयम् अन्येभ्यो दुर्बलः।
उत्तर:
अयम् केभ्यो दुर्बलः?

(घ) धेनूनाम् माता सुरभिः आसीत्।
उत्तर:
काम् माता सुरभिः आसीत?

(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।
उत्तर:
केषु पुत्रेषु सत्स्वपि सा दु:खी आसीत?

प्रश्ना 4.
रेखांकितपदे यथास्थानं सन्धि विच्छेदं वा कुरुत-
(क) कषकः क्षेत्रकर्षणं कुर्वन्+आसीत्
उत्तर:
कुर्वन्नासीत

(ख) तयोरेक: वृषभः दुर्बलः आसीत्।
उत्तर:
तयोः + एकः

(ग) तथापि वृषः न+उत्थितः
उत्तर:
नोत्थितः

(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
उत्तर:
सत्सु+अपि

(ङ) तथा+अपि+अहम् + एतस्मिन् स्नेहम् अनुभवामि।
उत्तर:
तथाप्याहमेतस्मिन्

(च) मे बहूनि+अपत्यानि सन्ति।
उत्तर:
बहून्यपत्यानि

(छ) सर्वत्र जलोपप्लवः संजातः।
उत्तर:
जलं+उपप्लवः

प्रश्ना 5.
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
(क) सा च अवदत् भो वासव! अहम् भृशं दुःखिता अस्मि।
उत्तर:
सुरभिः

(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
उत्तर:
सुरभिः

(ग) सः दीनः इति जानन् अपि कृषकः तं पीडयति।
उत्तर:
वृषभः(दुर्बल)

(घ) मे बहूनि अपत्यानि सन्ति।
उत्तर:
सुरभिः

(ङ) सः च ताम् एवम् असान्त्वयत्।
उत्तर:
इन्द्रः

(च) सहस्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति।
उत्तर:
सुरभिः

प्रश्ना 6.
उदाहरणमनुसृत्य पाठात् चित्वा प्रकृति प्रत्यय विभागं कुरुतः
यथा – सुरभिवचनं श्रुत्वा इन्द्रः विस्मितः। (श्रु+क्त्वा)
(क) बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्
उत्तरा:
कुर्वन् + शत् + आसीत

(ख) स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः नेत्राभ्यां अश्रूणि आविरासन्।
उत्तरा:
दृश् + कत्वा

(ग) सः दीनः इति जानन् अपि पीडयति।
उत्तरा:
जन् + शतृ

(घ) धुरं वोढुं सः न शक्नोति।
उत्तरा:
वोढ़ + तुमुन (उढ़धातु)

(ङ) विशिष्य आत्मवेदनानुभवामि।
उत्तरा:
वि + शिष् + ल्यप्

(च) वृषभो नीत्वा गृहमगात्।
उत्तरा:
नी + कत्वा

प्रश्ना 7.
‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-

क स्तम्भ ख स्तम्भ
(क) कश्चित् (i) वृषभम्
(ख) दुर्बलम् (ii) कृपा
(ग) क्रुद्धः (iii) कृषीवल:
(घ) सहस्राधिकेषु (iv) आखण्डल:
(ङ) अभ्यधिका (v) जननी
(च) विस्मितः (vi) पुत्रेषु
(छ) तुल्यवत्सला

उत्तर:

(क) कश्चित् (vii) कृषक:
(ख) दुर्बलम् (i) वृषभम्
(ग) क्रुद्धः (iii) कृषीवल:
(घ) सहस्राधिकेषु (vi) पुत्रेषु
(ङ) अभ्यधिका (ii) कृपा
(च) विस्मितः (iv) आखण्डल:
(छ) तुल्यवत्सला (v) जननी

योग्यताविस्तारः

प्रस्तुत पाठ्यांश महाभारत से उद्धृत है, जिसमें मुख्यत: व्यास द्वारा धृतराष्ट्र को एक कथा के माध्यम से यह संदेश देने का प्रयास किया गया है कि तुम पिता हो और एक पिता होने के नाते अपने पुत्रों के साथ-साथ अपने भतीजों के हित का ख्याल रखना भी उचित है। इस प्रसंग में गाय के मातृत्व की चर्चा करते हुए गोमाता सुरभि और इन्द्र के संवाद के माध्यम से यह बताया गया है कि माता के लिए सभी । सन्तान बराबर होती हैं। उसके हृदय में सबके लिए समान स्नेह होता है। इस कथा का आधार महाभारत, वनपर्व, दशम अध्याय, श्लोक संख्या 8 से श्लोक संख्या 16 तक है। महाभारत के विषय में एक श्लोक प्रसिद्ध है,

धर्मे अर्थे च कामे च मोक्षे च भरतर्षभ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्॥

अर्थात्- धर्म, अर्थ, काम और मोक्ष इन पुरुषार्थ-चतुष्टय के बारे में जो बातें यहाँ हैं वे तो अन्यत्र मिल सकती हैं, पर जो कुछ यहाँ नहीं है, वह अन्यत्र कहीं भी उपलब्ध नहीं है।

उपरोक्त पाठ में मानवीय मूल्यों की पराकाष्ठा दिखाई गई है। यद्यपि माता के हृदय में अपनी सभी सन्ततियों के प्रति समान प्रेम होता है, पर जो कमजोर सन्तान होती है उसके प्रति उसके मन में अतिशय प्रेम होता है।

मातृमहत्त्वविषयक श्लोक-
नास्ति मातृसमा छाया, नास्ति मातृसमा गतिः।
नास्ति मातृसमं त्राणं, नास्ति मातृसमा प्रिया॥
– वेदव्यास

उपाध्यायान्दशाचार्य, आर्चायेभ्यः शतं पिता।
सहनं तु पितृन् माता, गौरवेणातिरिच्यते॥
-मनुस्मृति

माता गुरुतरा भूमेः, खात् पितोच्चतरस्तथा।
मनः शीघ्रतरं वातात्, चिन्ता बहुतरी तृणात्॥
– महाभारत

निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः।
यत् कमपि वहति गर्भे महतामपि स गुरुर्भवति॥

भारतीय संस्कृति में गौ का महत्त्व अनादिकाल से रहा है। हमारे यहाँ सभी इच्छित वस्तुओं को देने की क्षमता गाय में है, इस बात को कामधेनु की संकल्पना से समझा जा सकता है। कामधेनु के बारे में यह माना जाता है कि उनके सामने जो भी इच्छा व्यक्त की जाती है वह तत्काल फलवती हो जाती है।

काले फलं यल्लभते मनुष्यो
न कामधेनोश्च समं द्विजेभ्यः॥

कन्यारथानां करिवाजियुक्तैः
शतैः सहस्रैः सततं द्विजेभ्यः॥

दत्तैः फलं यल्लभते मनुष्यः
समं तथा स्यान्नतु कामधेनोः॥

गाय के महत्त्व के संदर्भ में महाकवि कालिदास के रघुवंश में, सन्तान प्राप्ति की कामना से राजा दिलीप द्वारा ऋषि वशिष्ठ की कामधेनु नन्दिनी की सेवा और उनकी प्रसन्नता से प्रतापी पुत्र प्राप्त करने की कथा भी काफी प्रसिद्ध है। आज भी गाय की उपयोगिता प्रायः सर्वस्वीकृत ही है।

एकत्र पृथ्वी सर्वा, सशैलवनकानना।
तस्याः गौायसी, साक्षादेकत्रोभयतोमुखी॥
गावो भूतं च भव्यं च, गावः पुष्टिः सनातनी।
गावो लक्षम्यास्तथाभूतं, गोषु दत्तं न नश्यति॥

These Solutions are part of NCERT Solutions for Class 10 Sanskrit. Here we have given NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 5 जननी तुल्यवत्सला.

Exit mobile version