NCERT Books

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम्

Shemushi Sanskrit Class 10 Solutions Chapter 4 शिशुलालनम्

अभ्यासः

प्रश्ना 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?
उत्तर:
रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हद्धयग्राही आसीत्।

(ख) रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
उत्तर:
रामः लवकुशौ सिंहासनम् उपरि उपवेशयितुम् कथयति।

(ग) बालभावात् हिमकरः कुत्र विराजते?
उत्तर:
बालभावात् हिमकरः पशुपति मस्तके विराजते।

(घ) कुशलवयोः वंशस्य कर्ता कः?
उत्तर:
कुशलवयोः वंशस्य कर्ता भगवान सूर्यः।

(ङ) केन सम्बन्धेन वाल्मीकिः कुशलवयोः गुरुः आसीत्?
उत्तर:
उपनयनोपदेशन्: वाल्मीकिः कुशलवयोः गुरुः आसीत्।

(च) कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति?
उत्तर:
कुशलवयोः मातरं वाल्मीकिः ‘वधूः’ इति नाम्ना आह्वयति?

प्रश्ना 2.
रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसारं निर्दिशत-
यथा- राजन्! अलम् अतिदाक्षिण्येन
(क) रामः लवकुशौ आसनार्धम् उपवेशयति।
(ख) धिङ् माम् एवं भूतम्।
(ग) अटव्यवहितम् अध्यास्यतां सिंहासनम्
(घ) अलम् अतिविस्तरेण
(ङ) रामम् उपसृत्य प्रणभ्य च।
उत्तर:

विभक्तिः तत्कारणम्
(क) तृतीया ‘अलम्’ योगे
(ख) द्वितीया उपविश योगे
(ग) द्वितीया अधि + आस योगे
(घ) तृतीया अलम् योगे,
(ङ) द्वितीया उपसृत्य योगे

प्रश्ना 3.
यथानिर्देशम् उत्तरत
(क) ‘जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तर:
अहं

(ख) ‘किं कुपिता एवं भणति उत प्रकृतिस्था’- अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्य विपरीतार्थकपदं चित्वा लिखत।
उत्तर:
कुपिता

(ग) विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र भवान् इति पदं कस्मै प्रयुक्तम्?
उत्तर:
रामाय

(घ) ‘तस्मादक-व्यवहितम् अध्यास्याताम् सिंहासनम्’ – अत्र क्रियापदं किम्?
उत्तर:
अध्यास्याताम्

(ङ) ‘वयसस्तु न किञ्चिदन्तरम्’-अत्र ‘आयुषः इत्यर्थे किं पदं प्रयुक्तम्?
उत्तर:
वयः

प्रश्ना 4.
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
(क) सव्यवधानं न चारित्र्यलोपाय।
(ख) किं कुपिता एवं भणति, उत प्रकृतिस्था?
(ग) जानाम्यहं तस्य नामधेयम्।
(घ) तस्या द्वे नाम्नी।
(ङ) वयस्य! अपूर्व खलु नामधेयम्।
उत्तर:

कः कम्
रामः कुशलवौ प्रति
विदूषकः कुशं प्रति
कुशः राम प्रति
लवः विदूषक प्रति
रामः कुशं प्रति

प्रश्ना 5.
मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-
शिवः शिष्टचारः शशिः चन्द्रशेखरः सतः इदानीम अधुना पुत्रः सूर्यः सदाचारः निशाकरः भानुः उत्तराणि
(क) हिमकरः – ………… + …………..
उत्तर:
हिमकरः – शशिः निशाकर

(ख) सम्प्रति – ………… + …………..
उत्तर:
सम्प्रति – इदानीम् अधुना

(ग) समुदाचारः – ………… + …………..
उत्तर:
समुदाचारः – शिष्टाचारः सदाचारः

(घ) पशुपतिः – …………. + …………..
उत्तर:
पशुपतिः – शिव चन्द्रशेखर

(ङ) तनयः – ………… + …………..
उत्तर:
तनयः – सतः पुत्रः

(च) सहस्रदीधितिः – ………… + …………..
उत्तर:
सहस्रदीधितिः- सूर्यः भानुः

प्रश्ना 6.
(अ) उदाहरणमनुसृत्य अधोलिखितेषु पदेषु प्रयुक्त-प्रकृतिं प्रत्ययञ्च लिखत-
पदानि – प्रकृतिः – प्रत्ययः
यथा- आसनम् – आस् + ल्युट् प्रत्ययः
(क) युक्तम् – ……………. + …………….
उत्तर:
युक्तम् – भुज् + क्त

(ख) भाजनम् – ……………. + …………….
उत्तर:
भाजनम् – भाज् + ल्युट्

(ग) शालीनता – ……………. + …………….
उत्तर:
शालीनता – शालीन + तल

(घ) लालनीयः – ……………. + …………….
उत्तर:
लालनीयः – लालन + अनीयर

(ङ) छदत्वम् – ……………. + …………….
उत्तर:
छदत्वम् – छद + त्व

(च) सन्निहितः – ……………. + …………….
उत्तर:
सन्निहितः – सत+नि + धा+क्त

(छ) सम्माननीया – ……………. + …………….
उत्तर:
सम्माननीया – सम्मानीय + ताप

(आ) विशेषण-विशेष्यपदानि योजयत-
यथा- विशेषण पदानि विशेष्य पदानि

श्लाघ्या कथा
(1) उदात्तरम्यः (क) समुदाचारः
(2) अतिदीर्घः (ख) स्पर्शः
(3) समरूपः (ग) कुशलवयोः
(4) हृदयग्राही (घ) प्रवासः
(5) कुमारयोः (ङ) कुटुम्बवृत्तान्तः

उत्तर:

श्लाघ्या कथा
(1) उदात्तरम्यः (क) समुदाचारः
(2) अतिदीर्घः (घ) प्रवासः
(3) समरूपः (ङ) कुटुम्बवृत्तान्तः
(4) हृदयग्राही (ख) स्पर्शः
(5) कुमारयोः (ग) कुशलवयोः

प्रश्ना 7.
(क) अधोलिखितपदेषु सन्धिं कुरुत

(क) द्वयोः + अपि – ………….
उत्तर:
द्वयोः + अपि – द्वयोरपि

(ख) द्वौ + अपि – ………….
उत्तर:
द्वौ + अपि – द्वावपि

(ग) कः + अत्र – ………………
उत्तर:
कः + अत्र – कोऽत्र

(घ) अनभिज्ञः + अहम् – ……….
उत्तर:
अनभिज्ञः + अहम् – अनभिज्ञोऽहम्

(ङ) इति + आत्मानम् – ………..
उत्तर:
इति + आत्मानम् – इत्यात्मानम्

(ख) अधोलिखितपदेषु विच्छेदं कुरुत-

(क) अहमप्येतयोः – ………….
उत्तर:
अहमप्येतयोः – अहम् + अपि + एतयोः

(ख) वयोऽनुरोधात् – ………….
उत्तर:
वयोऽनुरोधात् – वयः + अनरोधात्

(ग) समानाभिजनौ – ………….
उत्तर:
समानाभिजनौ – समान् + अभिजनौ

(घ) खल्वेतत् – ………….
उत्तर:
खल्वेतत् – खल + एतत्

परीक्षा उपयोगी अन्य प्रश्नाः

प्रश्ना 1. प्रस्तुत पाठ पठित्वा अधीलिखित प्रश्नानां उत्तराणि-लिखत
(प्रस्तुत पाठ को पढ़कर निम्नलिखित प्रश्नों के उत्तर लिखिए)

1. एकपदेन उत्तरत
(क) ‘अम्बा’ इति कः कथयति?
उत्तर:
कुशः

(ख) तयोः गुरोः नाम किम्?
उत्तर:
वाल्मीमिः

(ग) “निरनुक्रोशः’ इति कः भणति?
उत्तर:
अम्बा

(घ) ‘केन सम्बधेन’? इति कः पृच्छति?
उत्तर:
श्रीरामः

(च) ‘उपनयनोपदेशेन’ इति कः कथयति?
उत्तर:
लवः।

2. पूर्णवाक्येन उत्तरत-
(क) रामस्य अन्तिकं कः प्रेष्यताम्?
उत्तर:
रामस्य अन्तिकं लक्ष्मणः प्रेष्यातम्।

(ख) सरस्वत्यवतार कीदृशः?
उत्तर:
सरस्वत्यवतारः अपूर्वः।

(ग) पुराणः व्रतनिधिः कः?
उत्तर:
पुराणः व्रतनिधिः वाल्मीकिः।

(घ) सवाष्पं कः अवलोकयति?
उत्तर:
सवाष्पं श्रीरामः अवलोकयति।

(च) अपूर्व खलु किम् आसीसत्?
उत्तर:
अपूर्व खलु नामधेयम् आसीत्।

2. भवति शिशुजनो वयोऽनुरोधाद्
गुणमहतामपि लालनीय एव।
व्रजतिध हिमकरोऽपि बालभावात्
पशुपति-मस्तक-केतकच्छत्वम्॥

अन्वय-
गुणमहताम् अपि वयोऽनुरोधात् शिशुजनः लालनीयः एव भवति। बालभावात् हि हिमकरः अपि पशुपति-मस्तक-केतच्छदत्वम् व्रजति।

भाव-
अत्यधिक गुणी लोगों के लिए भी छोटी उम्र के कारण बालक लालनीय ही होता है। चन्द्रमा बालभाव के कारण ही शटर के मस्तक का आभूषण बनकर केतकी पुष्पों से निर्मित चूड़ा की भाँति शोभित होता है।

भवन्तौ गायन्तौ कविरपि पुराणों व्रतनिधिर्
गिरां सन्दर्भेऽयं प्रथमवतीणों वसुमतीम्।
कथा चेयं श्लाघ्या सरसिरुहनाभस्य नियतं,
पुनाति श्रोतार रमयति च सोऽयं परिकरः॥

अन्वय-
भवन्तौ गायन्तौ, पुराणः व्रतनिधिः कविः अपि, वसुमतीम् प्रथमं अवतीर्णः गिराम् अयं सन्दर्भः, सरसिरुिहनाभस्य च इंच श्लाघ्या कथा, सः च अयं परिकरः नियंत श्रोतारं पुनाति रमयति च।

भाव-
भगवान् वाल्मीकि द्वारा निबद्ध पुराणपुरुष की कथा, कुश लव द्वारा श्री राम को सुनायी जानी थी, उसी की सूचना देते हुए नेपथ्य से कुश और लव को बिना समय नष्ट किये अपने कर्तव्य का पालन करने का निर्देश दिया जाता है। दोनों राम से आज्ञा लेकर जाना चाहते हैं तब श्री राम उपर्युक्त श्लोक के माध्यम से उस रचना का सम्मान करते हैं।

आप दोनों (कुश और लव) इस कथा का गान करने वाले हैं, तपोनिधि पुराण मुनि (वाल्मीकि) इस रचना के कवि हैं, धरती पर प्रथम बार अवतरित होने वाला स्फुट वाणी का यह काव्य है और इसकी कथा कमलनाभि विष्णु से सम्बद्ध है इस प्रकार निश्चय ही यह संयोग श्रोताओं को पवित्र और आनन्दित करने वाला है।

योग्यताविस्तारः

नाट्य-प्रसङ्गः
कुन्दमाला के लेखक दिङ्नाग ने प्रस्तुत नाटक में रामकथा के करुण अवसाद भरे उत्तरार्ध की नाटकीय सम्भावनाओं को मौलिकता से साकार किया है। इसी कथानक पर प्रसिद्ध नाटककार भवभूति का उत्तररामचरित भी आश्रित है। कुन्दमाला के छहों अटों का दृश्यविधान वाल्मीकि-तपोवन के परिसर में ही केन्द्रित है। प्रस्तुत नाटकांश पञ्चम अट से सम्पादित कर सटलित किया गया है। लव और कुश से मिलने पर राम के हृदय में उनसे आलिंगन की लालसा होती है। उनके स्पर्शसुख से अभिभूत हो राम, उन्हें अपने सिंहासन पर, अपनी गोद में बिठाकर लाड़ करते हैं। इसी भाव की पुष्टि में नाटक में यह श्लोक उद्धत है-

भवति शिशुजनो वयोऽनुरोधाद्
गुणमहतामपि लालनीय एव।
व्रजति हिमकरोऽपि बालभावात्
पशुपति-मस्तक-केतकच्छदत्वम्।।

शिशुस्नेहसमभावश्लोकाः
अनेन कस्यापि कुलाङ्कुरेण
स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
कां निर्वृतिं चेतसि तस्य कुर्याद्
यस्यायमङ्कात् कृतिनः प्ररूढः ।। (कालिदासस्य)

अन्त:करणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् ।
आनन्दग्रन्थिरेकोऽयमपत्यमिति पठ्यते ।। (भवभूतेः)

धूलीधूसरतनवः
क्रीडाराज्ये स्वके च रममाणाः ।
कृतमुखवाद्यविकाराः
क्रीडन्ति सुनिर्भरं बालाः ॥ (कस्यचित्)

अनियतरुदित स्मित विराजत्
कतिपयकोमलदन्तकुड्मलाग्रम् ।
वदनकमलकं शिशोः स्मरामि
स्खलदसमञ्जसमञ्जुजल्पितं ते ।।

These Solutions are part of NCERT Solutions for Class 10 Sanskrit. Here we have given NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम्.

Exit mobile version