अभ्यासः
पाठ का सम्पूर्ण सरलार्थ-
पाठ्य-पुस्तक के प्रश्न-अभ्यास
प्रश्नः 1.
पाठे दत्तानां श्लोकानां वाचनं कुरुत-
प्रश्नः 2.
श्लोकांशान् यथोचितं योजयत
क | ख |
(क) परहस्तगतं धनम् | कस्यचिद् रिपुः |
(ख) श्रोत्रस्य भूषणम् | नैव तुल्यं कदाचन |
(ग) न कश्चित् | शास्त्रम् |
(घ) विद्वत्त्वं च नृपत्वं च | दुःखभाग् भवेत् |
(ङ) मा कश्चित् | न तद् धनं भवति |
उत्तर:
क | ख |
(क) परहस्तगतं धनम् | न तद् धनं भवति |
(ख) श्रोत्रस्य भूषणम् | शास्त्रम् |
(ग) न कश्चित् | कस्यचिद् रिपुः |
(घ) विद्वत्त्वं च नृपत्वं च | नैव तुल्यं कदाचन |
(ङ) मा कश्चित् | दुःखभाग् भवेत् |
प्रश्नः 3.
श्लोकांशेषु रिक्तस्थानानि पूरयत
(क) कार्यकाले समुत्पन्ने ………………।
(ख) ………. सत्यं कण्ठस्य भूषणम्।
(ग) व्यवहारेण मित्राणि ………………..।
(घ) …………….. विद्वान् सर्वत्र पूज्यते।
(ङ) सर्वे भवन्तु सुखिनः ……………..।
उत्तर:
(क) कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्।
(ख) हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम्।
(ग) व्यवहारेण मित्राणि जायन्ते रिपवस्तथा।
(घ) स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।
(ङ) सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
प्रश्नः 4.
शुद्धकथनानां समक्षम् ‘आम्’, अशुद्धकथनानां समक्षम् ‘न’ इति लिखत-
(क) पुस्तकस्था विद्या कार्यकाले विद्या भवति।
(ख) हस्तस्य भूषणं दानम्।
(ग) राजा सर्वत्र पूज्यते।
(घ) विद्वत्त्वं च नृपत्वं च तुल्यं भवति।
(ङ) सर्वे भद्राणि मा पश्यन्तु।
उत्तर:
(क) न
(ख) आम्
(ग) न
(घ) न
(ङ) न
प्रश्नः 5.
प्रश्नानाम् उत्तराणि लिखत
(क) पुस्तकस्था विद्या कदा विद्या न भवति?
(ख) कण्ठस्य भूषणं किं भवति?
(ग) मित्राणि केन जायन्ते?
(घ) कः सर्वत्र पूज्यते?
(ङ) सर्वे कानि पश्यन्तु?
उत्तर:
(क) कार्यकाले
(ख) सत्यम्
(ग) व्यवहारेण
(घ) विद्वान्
(ङ) भद्राणि
प्रश्नः 6.
विलोमशब्दान् योजयत
(क) विद्या – रिपुः
(ख) सत्यम् – विदेशः
(ग) मित्रम् – असत्यम्
(घ) स्वदेशः – दुःखिनः
(ङ) सुखिनः – अविद्या
उत्तर:
(क) अविद्या
(ख) असत्यम्
(ग) रिपुः
(घ) विदेशः
(ङ) दुःखिनः
Manipur Board Textbooks: Board of Secondary Education Manipur prescribes the textbooks for primary, secondary, senior…
Meghalaya Board Books: Meghalaya Board of School Education also known as MBOSE prescribed the Textbooks…
Tripura Board Books: Tripura Board of Secondary Education issues Textbooks to all the schools affiliated…
BSE Odisha Board Textbooks: Board of Secondary Education (BSE) Odisha releases textbooks for primary, secondary,…
TS SCERT Books: State Council of Educational Research and Training of the Telangana provides textbooks…
Mizoram Board Textbooks: Candidates can get complete information regarding Mizoram Board Textbooks for Classes 1…