NCERT Books

NCERT Solutions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम

NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 13 विमानयानं रचयाम

अभ्यासः

पाठ का सम्पूर्ण सरलार्थ-

  1. पुस्तकों में विद्यमान विद्या और दूसरों के हाथ में गया हुआ धन, काम का समय आने पर न वह विद्या और न वह धन काम आता है।
  2. हाथ का आभूषण दान है। गले का आभूषण सत्य है। कान का आभूषण शास्त्र है। अन्य आभूषणों से क्या प्रयोजन?
  3. न कोई किसी का मित्र होता है, न कोई किसी का शत्रु होता है। व्यवहार से मित्र और शत्रु बनते हैं।
  4. विद्वान होना और राजा होना कभी भी एक समान नहीं हो सकते। राजा अपने देश में ही पूजा जाता है। विद्वान सब जगह पूजा जाता है।
  5. सब सुखी हों, सब नीरोग हों, सब कल्याण को देखें (प्राप्त करें)। कोई भी दुःख प्राप्त करने वाला न हो।

पाठ्य-पुस्तक के प्रश्न-अभ्यास

प्रश्नः 1.
पाठे दत्तानां श्लोकानां वाचनं कुरुत-

प्रश्नः 2.
श्लोकांशान् यथोचितं योजयत

(क) परहस्तगतं धनम् कस्यचिद् रिपुः
(ख) श्रोत्रस्य भूषणम् नैव तुल्यं कदाचन
(ग) न कश्चित् शास्त्रम्
(घ) विद्वत्त्वं च नृपत्वं च दुःखभाग् भवेत्
(ङ) मा कश्चित् न तद् धनं भवति

उत्तर:

(क) परहस्तगतं धनम् न तद् धनं भवति
(ख) श्रोत्रस्य भूषणम् शास्त्रम्
(ग) न कश्चित् कस्यचिद् रिपुः
(घ) विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन
(ङ) मा कश्चित् दुःखभाग् भवेत्

प्रश्नः 3.
श्लोकांशेषु रिक्तस्थानानि पूरयत
(क) कार्यकाले समुत्पन्ने ………………।
(ख) ………. सत्यं कण्ठस्य भूषणम्।
(ग) व्यवहारेण मित्राणि ………………..।
(घ) …………….. विद्वान् सर्वत्र पूज्यते।
(ङ) सर्वे भवन्तु सुखिनः ……………..।
उत्तर:
(क) कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्।
(ख) हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम्।
(ग) व्यवहारेण मित्राणि जायन्ते रिपवस्तथा।
(घ) स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।
(ङ) सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।

प्रश्नः 4.
शुद्धकथनानां समक्षम् ‘आम्’, अशुद्धकथनानां समक्षम् ‘न’ इति लिखत-
(क) पुस्तकस्था विद्या कार्यकाले विद्या भवति।
(ख) हस्तस्य भूषणं दानम्।
(ग) राजा सर्वत्र पूज्यते।
(घ) विद्वत्त्वं च नृपत्वं च तुल्यं भवति।
(ङ) सर्वे भद्राणि मा पश्यन्तु।
उत्तर:
(क) न
(ख) आम्
(ग) न
(घ) न
(ङ) न

प्रश्नः 5.
प्रश्नानाम् उत्तराणि लिखत
(क) पुस्तकस्था विद्या कदा विद्या न भवति?
(ख) कण्ठस्य भूषणं किं भवति?
(ग) मित्राणि केन जायन्ते?
(घ) कः सर्वत्र पूज्यते?
(ङ) सर्वे कानि पश्यन्तु?
उत्तर:
(क) कार्यकाले
(ख) सत्यम्
(ग) व्यवहारेण
(घ) विद्वान्
(ङ) भद्राणि

प्रश्नः 6.
विलोमशब्दान् योजयत
(क) विद्या – रिपुः
(ख) सत्यम् – विदेशः
(ग) मित्रम् – असत्यम्
(घ) स्वदेशः – दुःखिनः
(ङ) सुखिनः – अविद्या
उत्तर:
(क) अविद्या
(ख) असत्यम्
(ग) रिपुः
(घ) विदेशः
(ङ) दुःखिनः

NCERT Solutions for Class 6 Sanskrit

Exit mobile version